Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 200
________________ [Type text] [Type text] उरसे- उपगतो-जातो रसः पुत्रस्नेहलक्षणो यस्मिन् पितृस्नेहलक्षणो वा यस्यासावुपरसः, उरसि वा हृदये स्नेहावर्तते यः स ओरसः । पुत्रस्य पञ्चमो भेदः। उरसा वर्त्तत इति ओरसो- बलवान्। स्था० ५१६॥ उरः शुद्धं यद्युरसि स्वरो विशालस्तर्हि उरोविशुद्धम् । जम्बू. ४०% उल्लंघणं- उर्ध्वउलघनम्। भग० ९२५ उल्लङ्घनंकर्दमादीनामतिक्रमणम् । औप० ४२ । सहजात् पाटविक्षेपान्मनाग-धिकतरः पादविक्षेपः उल्लङ्घनम् । प्रज्ञा० ६०६ | उल्लङ्घनः बालादीनामुचितप्रतिपत्त्यकरणतोऽधः कर्त्ता । वत्सडिम्भादीनां चण्ड चारभटवृत्त्याश्रयणतः । उत्तः ४३४५ तथाविधनिमित्तत ऊर्ध्वभूमिकाद्युत्क्रमणे उरस्ता वक्षस्ताडम् । नन्दी० १५७ | गर्ताद्यतिक्रमणे वा उत्त० ५१९ | उरस्सं - उरसि भवं उरस्यम् । जीवा० १२२ । उरसि भवं उरस्यं- आन्तरोत्साहः । जम्बू० ३८७ उरस्सबल- अन्तरोत्साहवीर्यम्। उपा० ४७। उरस्सबलसमण्णागए औरस्यबलसमन्वागतः आन्तरो उल्लंडगा - मृद्गोलकाः । निशी० ३५६ आ । उल्लंछेड़ - विगतलाञ्छनं करोति । ज्ञाता० ८८ उल्लंठ- उच्छृंखलः आव० ३४४५ त्साहवीर्ययुक्तः । अनुयो० १७७ उल्लंडणा उल्लंघणा दशव• ७७ उरस्सबलसमन्नागए औरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्तः । जीवा० १२२१ उराल- विस्तरालं, विशालम् । स्था० २९५ | उदारं-स्थूलम् । सूत्र. ५१। स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च, मांसास्थि-पूयबद्धं यच्छरीरं तत्समयपरिभाषया उरालम् | सम• १४२१ घडियं आभरणादि। निशी. ८२ आ प्रधानः। सूर्य० ५। स्था० ५०३ | आव०२८७ वनस्पतिविशेषः। प्रज्ञा० ३३। शोभतो मनोज्ञो वा । सूत्र० १८४१ अत्यन्तोद्वः, समयसामग्रीकः, मधुमद्यमांसाद्युपेतः । सूत्र० ३२५ आगम - सागर - कोषः ( भाग :- १) उराला - उदाराः - बादराः । स्था० १६१ | उरितिय- उरसि त्रिकम् । औप० ५५ । उरुंभेड़ - अवतारयति । आव० ४०८ । उरोहओ अंतेपुरं । निशी० ४९ अ उर्व्वशी- अरणिः । नन्दी० १९| उलग्गंति- अवलगन्ति । आव० ३९६ । उलजायगं - वीरल्लो। निशी० १५५अ । उलूक- ऊर्ध्वकर्णः । अनुयो० १५० मतविशेषः आव० ३७६। उलूगि- उलूकी, तत्प्रधाना विद्या आव० ३१९ । उलूयपणीयं- उलूकप्रणीतं वैशेषिकप्रणीतम् । आव०३२१ | उलोडए अपवर्तन्ते प्रश्न. ८६ उल्मुकं अलातम् ओघ० १७ प्रजा० २९१ दशकै० १981 उल्कादि। आव० ५८८ उल्लं - आई प्रचुरव्यञ्जनम्। दशवै० १८१। मुनि दीपरत्नसागरजी रचित उल्लंडा - मृद्गोलकाः। बृह० २७१ आ उल्लंबण- उल्लम्बनं-वृक्षशाखादावुद्बन्धनम्। सम० १२६ । उल्लंबियगा अवलम्बितकाः रज्ज्वा बद्धा गर्त्तादाववतारिताः । औप० ८७ | उल्ल - आर्द्रः । ओघ० १८८ उत्त० ५३० भग० २३२ आर्द्रा स्तिमितसकलचीवरेतियावत्। उत्त० ४९३॥ उल्लग - आर्द्रः । आव० ६२१ | उल्लगजाति- वीरल्लगसउणो निशी० २०४आ। उल्लच्छणा - अपवर्त्तना, अपप्रेरणा प्रश्न० ५६ | उल्लण- येनौदनमार्द्रीकृत्योपयुज्यते उल्लणम्। पिण्डः १६८ \ ओघ० १४६ । उल्लणिया- स्नानजलार्द्रशरीरस्य जललूषणवस्त्रम् । उपा० ४| उल्लदेत्ता- अवलादय उत्तार्थ आव० २९१ | उल्लपडसाडओ आर्दपटशाटकः आव. २१११ उल्लपडसाङगो आर्द्रशाटिकापट आक०६८७ उल्लपडसाडया - स्नानेनार्द्रे पटशाटिके- उत्तरीयपरिधानवस्त्रे । ज्ञाता० ८४| उल्लल्लिया— चलिता । बृह० १४९ आ । उल्लवइ- उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपतिवक्त उल्लपति। उत्त० ३४५ उल्लवितं - उल्लप्तम् । आव० ३४३ | उल्लविय उल्लपितम् मन्मनभाषितादि। उत्तः ४२८८ उल्लवेत उल्लापयन्। आव० ६९२ ॥ [200] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238