Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
اوا3
असुरा-असुराः, न सुरा असुराः, भवनपतिव्यन्तराः। स्था० २। भवनपतिविशेषः, भवनपतिव्यन्तरा वा। असोगसिरी-पाडलिपुत्ते असोगसिरी राया। निशी० ४४ स्था० १०४। असुरक्मारः। भग० १३५)
आ। बृह. १५३ आ। भवनपतिव्यन्तरलक्षणः। स्था० ४६६|
असोगा- अशोका, नलिनविजयराजधानी। जम्बू. ३५७। असुरो-असुरः, आसुरभावान्वितत्वाद्, यक्षः। उत्त. नागकुमारेन्द्रस्याग्रमहिषी। भग० ५०४। स्था० २०४। ३६६। भवनवासी। बृह० २६४ अ।
असोच्चा-अश्रुत्वा। भग०४२५ आगमानपेक्षम्। भग० असुह-अशुभम्, अशुभस्वभावम्। भग०७२। अशुभः- ४५५ अतीवासातरूपः।
असोणिअ-अशोणितम्, रक्तरहितम्। आव०७६४। असुहदुक्खभागी- असुखदुःखभागी,
असोत्थो-अश्वत्थः। आव०४१७ दुःखानुबन्धिदुःखभागी। भग० ३०८१
असोयणया-अशोचनता, दैन्यानत्पादनेन। भग० ३५१ असुहया-अशुभदा, असुखदा। आव० २३६।
असोयलया-अशोकलता, लताविशेषः। भग० ३०६। असुहिय-असुखितः, अविद्यमानसुहृद् वा। प्रश्न० ४१। असोही-अशोधिः, प्रतिसेवना, स्खलना। ओघ. २२५ असुइअ-असूचितम्, व्यञ्जनादिरहितम्। दशवै. १८११ अस्तमयनप्रविभक्ति-नवमाट्यभेदः। जम्बू० ४१६। असूचया- साक्षात्। स्था० ३०४।
अस्तान्ते- अत्यंतंमि, अस्तमयपर्यन्ते। उत्त० ४३५१ असूयपुत्तो-असूयपुत्रः। आव० २११।
अस्ति-अत्थि, प्रदेशः। स्था० १५, ४१६) असया-अप्पणो दोसं भासति ण परस्स। निशी. २७८ अस्तिकायः- अत्थिकाय, धर्मादिपञ्चविधास्ति अ। आतगता। निशी. २७८ अ।
कायमाश्रित्य कायः। आव०७६७ असूचा-स्फुटमेव परदोषोद्घट्टनम्। बृह. १२८ अ। अत्थिकायधम्म- अस्तिकायधर्म अस्तिशब्देन प्रदेशा असेयं-मुखं। निशी. ८८आ।
उच्यन्ते, तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया असोंडो-अमज्जपाणो। निशी० १४४ अ।
धर्मश्चेति, गत्युपष्टम्भलक्षणः धर्मास्तिकायः। स्था० असोअ-अशोकः, सुप्रभबलदेवपूर्वभवनाम। आव० १६३। । १५४॥ योऽस्तिकायानां धर्मादीनां धर्मोगत्यपष्टम्भादिः। अरुणदवीपे महर्द्धिको देवविशेषः। जीवा० ३६७।
उत्त०५६६। द्विसप्तति-तमग्रहः। जम्बू. ५३५।। वृक्षविशेषः। जीवा० | अस्तिकायाः- अत्यिकाया, अस्तीत्ययं त्रिकालवचनो २२२। किन्नरव्यंतराणां चैत्यवृक्षः। स्था० ४४२
निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अशोकनामदेवः। जम्बू. ३२० लताविशेषः। प्रज्ञा० ३२ अतोऽ-स्ति च ते प्रदेशानां कायाश्च राशय इति, बिन्दुसारपुत्र। बृह० ४७ अ। वृक्षविशेषः। मगच्छा० अस्तिशब्देन प्रदेशाः क्वचिदच्यते, ततश्च तेषां वा ८०३। एकास्थिकवृक्ष-विशेषः। प्रज्ञा० ३१। स्था० ७९| काया अस्तिकायाः। स्था० १९६। अस्तीनां-प्रदेशानां मल्लिनाथस्य चैत्यवृक्षः। सम० १५२। विजयपुरस्य सङ्घातात्मकत्वात् कायः। स्था० १५) नन्दनवनोध्याने यक्षः। विपा० ९५ बिंदुसारपुत्तो। अस्तिनास्तिप्रवादपूर्वम्-अत्थिनत्थिप्पवातपुव्वं, चतुर्थं निशी० २४३ ।
पूर्वम्। स्था० ४८४। तत्र यवस्तु लोकेऽस्ति असोगचंदो-अशोकचन्द्रः, योगसङ्ग्रहेषु शिक्षायां धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि तत् दृष्टान्तः। आव० ३७९||
प्रवदति, सर्वं वस्तु स्वरूपेणास्ति पररूपेण नास्तीति असोगदत्तो-अशोकदतः, मायोदाहरणे साकेतरे प्रवदति। नन्दी. १४१५ समुद्रदत्त-सागरदत्तपिता। आव० ३९४।।
अस्थानस्थापनम्-अठाणठवणं-अयोग्यतास्थापनम्। असोगललिए- चतुर्थंबलदेवपूर्वभवनाम। सम० १५३। ओघ. १३११ असोगवण-अशोकवनम्। आव० १८६। पुष्करिण्यां अद्विग-अस्थिका कपालिकापर्यायः। व्यव. २०६अ। वनम्। स्था० २३०| वनखण्डनाम। जम्बू. ३२०| भगः | अस्थितकल्पिकः- साधुभेदविशेषः। भग०४।
मुनि दीपरत्नसागरजी रचित
[110]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238