Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 183
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] उत्तणा- दीर्घत्रि(तृ)णा। निशी० ३३६ अ। जम्बू०४९१। उत्तणाणि-उत्तृणानि-ऊध्वीभूतानि तृणानि उत्तमार्धम्- परार्घ, महाघु वा। दशवै. २२११ दीर्घाणीति यावत् तानि यत्र मार्गे भवन्ति। बृह. ७९ । उत्तमुत्तम-उत्तमोत्तम्-अतिशयप्रधानम्। उत्त. आ। ३१९| उत्तत्तकणगवन्ना- उत्तप्तकनकवर्णाः-ईषद्रक्तवर्णा। | उत्तमेणं-ऊर्ध्वं तमसः-अज्ञानाद्यत्तत् तथा तेन प्रज्ञा०९५ ज्ञानयुक्तेन। उत्तमपुरुषासेवितत्वादवोत्तमेन। भग. उत्तम- उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात्, १२५ मेरोश्च-तुर्दशं नाम। जम्बू० ३७५ गिरिणामुत्तम इति | उत्तयंतं- उत्तुद्यमानः-ऊर्ध्वं व्यथ्यमानम्। विपा० ७४। उत्तमः मन्दरस्य चतुर्दशं नाम। सूर्य ७८ उत्तरं- वासकप्पकंवली। निशी० ३४३ आ। मिथ्यात्वमोहनीयज्ञा उत्तरंग-उत्तराङ्ग। जीवा० ३५९। उत्तरङ्गनावरणचारित्रमोहादित्रिविधतमसः उन्मुक्ता इति दवारस्योपरि तिर्यग्व्यवस्थितं काष्ठा। जीवा. २०४। उत्तमाः। आव. ५०८1 उपरिवर्ति। देवलोकाद्यपेक्षया जम्बू०४८१ प्रधानम्। उत्त० ३१९। ऊध्वं तमसः उत्तर-उत्तरत-उत्तरदिग्वर्ती सर्वेभ्यो भरतादिवर्षेभ्य अज्ञानाद्यत्तत्तथा, अज्ञानरहित इत्यर्थः। ज्ञाता०७६| इति, मेरुनाम। जम्बू० ३७६। ऐरावते उत्तमकट्ठ- उत्तमकाष्ठा-प्रकृष्टावस्था। जम्बू. ९८१ द्वाविंशतितमतीर्थंकरः। सम० १५४। अग्रवर्ती। उत्त-मकाष्ठा-परमकाष्ठा, उत्तमावस्था परमकष्टो विद्यादिशक्त्यभावे-ऽनुल्लङ्घनीयः। जम्बू. ४६२। वा। भग० ३०५ भवधारणीयशरीरापेक्षया कार्योत्पत्तिकाला-पेक्षया उत्तमकट्ठपत्त-उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः। चोत्तरकालभावि। जम्बू०४०२। कार्यम्। सूत्र० २८५१ सूर्य ११| उत्तरअंतरदीवा-उत्तरस्यां दिशि येऽन्तरदवीपाः। भग. उत्तमकट्ठपत्ता- परमकाष्ठाप्राप्ता, उत्तमावस्थायां गत, | ४९२ परमकष्टप्राप्ता वा। भग० ३०५) उत्तरउत्तरा-उत्तरोत्तरविमानवासिनः, उत्तरो वा उत्तमट्ठ-अनशनाय। (आतु०)। उत्तमार्थः-अनशनम्।। उपरितन-स्थानवर्ती, उत्तरः- प्रधानो ये ते ओघ०१४। उत्तमः-प्रधानोऽर्थः-प्रयोजनं स उत्तमार्थ:- | उत्तरोत्तराः। उत्त०१८७ मोक्षः। उत्त० ३५३। पर्यन्तसमयाराधनारूपः। उत्त० उत्तरकंचुइज्ज-उत्तरकञ्चुकः-तनुत्राणविशेषः। विपा० ४७९। मोक्षः। उत्त० ५२३।। उत्तमढकालंमि-उत्तमार्थकालेः-अनशनकाले। ओघ. | उत्तरकंचुइय-उत्तरकञ्चुकः-तनुत्राणविशेषः। विपा. રર૭૫. उत्तमट्ठगवेसए- उत्तमार्थगवेषकः-उत्तमः-प्रधानोऽर्थः- । | उत्तरकरणं- मूलतः स्वहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं प्रयोजनं उत्तमार्थः, स च मोक्ष एव तं गवेषयति- विशेषाधानात्मकं करणम्। उत्त. १९४१ औदारिकअन्वेषय-तीति। उत्त० ३५३। वैक्रियाहारेषु उत्तमढपत्ता-उत्तमार्थप्राप्ताः, उत्तमान् तैजसकार्मणयोस्तदसम्भवादङ्गोपाङ्गनातत्कालापेक्षयो-त्कृष्टानान्-आयुष्यकादीन् प्राप्ता मैवोत्तरकरणमिति। उत्त. १९७१ उत्तमार्थप्राप्ताः, उत्तमकाष्ठां प्राप्ता वा-प्रकृष्टावस्थां | उत्तरकिरियं- उत्तरक्रियम्-उत्तरा-उत्तरशरीराश्रया गताः। भग० २७७ क्रिया गतिलक्षणा यत्र गमने तद्त्तरकियम्। भग. उत्तमा- उत्तमाः-प्रधानाः, ऊर्ध्व वा तमस इति ၃၃၃ उत्तमसः। आव० ५०७। पूर्णभद्रस्य तृतीयाग्रमहिषी। | उत्तरकुरा- उत्तरपूर्वरतिकरपर्वतस्य भग० ५०४। स्था० २०४। प्रथमरात्रिनाम। सूर्य. १४७ पश्चिमायामीशानदे-वेन्द्रस्य रामाराज्याः राजधानी। ४६। ४७ मुनि दीपरत्नसागरजी रचित [183] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238