Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 217
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] लब्धिरूपजायते तत्। प्रज्ञा० ४७३। ६३। उच्छुल्का-मुक्तशुल्का। भग० ५४४। ज्ञाता० ४०| उस्सासविसा-उच्छवासे विषं येषां ते उच्छवासविषाः। | उस्सुगो-उत्सुकः। आव० ३०११ प्रज्ञा०४६| उस्सुत्तं-सुत्तादवेतं। निशी. २३आ। ऊर्ध्वं सूत्राउस्सासा- उच्छवासः-मुखादिना वायुग्रहणम्। भग० ४७० | दुत्सूत्रः, सूत्रानुक्तः। आव० १७१| आव० ७७८५ उस्सासो-उच्छवासः। आव०८४५) उस्सुय-उत्सुकः। ज्ञाता० १६१। उस्साहे- उत्साहः-श्रवणविषये मनस उत्कलिकाविशेषः। उस्सूरं-अकालं। निशी. १३६ आ। ओघ० ९८५ सूर्य. २९६। उस्सूरलंभो-उत्सूरलाभः। आव० ८४३। उस्सिंघइ-उज्जिघ्रति, जिघ्रति। आव०६७४। उस्सूरीभूतं-उत्सूर्वीभूतम्। आव० ८५२| उस्सिंघणा-उद्घाणम्। आव०४२४। उस्सूलय-खातिका परबलपातार्थम्परिच्छादितगर्ता उस्सिंचण-उध्वं सेचनं उत्सेचनं-कूपादेः वा। उत्त० ३१११ कोशादिनोत्क्षेप-णम्। आचा०४२। दृतौ वातस्य उस्सेइमं-पिष्टोत्स्वेदनार्थम्दकम्। आचा० ३४६। मरहप्राबल्येन पूरणम्। आचा०७४, ३७९| दुविसए उस्सइया दीवगा सीओदगे बज्झंति, अहवा उस्सिचणाए-उत्सेचनेन पिट्ठस्स उस्सेज्जमाणस्स हेट्ठा जंपाणियं तं। निशी. अरघट्टघट्टीनिवहादिभिरुदञ्चनेन। उत्त०५९९| ६० । उस्सिंचमाणे- उत्सिञ्चन्-आक्षिपन्। आचा० ३४३। उस्सेतिमा-जहा पिढे पुढविकायभायणं आउक्कायस्स उस्सिंचिया- उत्सिच्य-अतिभृतादुज्झभयेन ततो वा भरेत्ता मीसए अद्दहिज्जति म्हं से वत्थेण दानार्थं तीमनादीनि दद्यात्। दशवै० १७५१ उहाडिज्जति, ताहे पिट्ठपयणयं रोट्टस्स भरेत्ता ताहे तीसे उस्सिउस्सिओ-उच्छ्रितोच्छ्रितः आव०७७९। थालीए जलभरियाए उवरिं ठविज्जति ताहे अहोछिड्डेण उस्सिओदए-उच्छ्रितोदकः-ऊद्रध्ववृद्धिगतजलः। भग० तं पि ओसिज्जति हेट्ठाहुत्तं वा ठविज्जति तत्थ जं आम २८१ तं उस्सेतिमाम भण्णति। निशी. १२५ अ। उस्सिट्ठा-उत्सृष्टा-प्रबलतया सर्वासु दिक्षु प्रसृता। प्रज्ञा० उस्सेतिमे-उत्स्वेदेन निवृत्तं उत्स्वेदिम-येन व्रीह्यादि पिष्टं सुराद्यर्थं उत्स्वेद्यते तत्। स्था० १४७ उस्सित्तं-उत्सितं-अत्यर्थं जलाभिषेचनम। प्रश्न. | उस्सेहंगल-उच्छ्रयाङ्गलं-अङ्गलस्य दवितीयो भेदः। १२७ प्रज्ञा० २९९। अनन्तानां सूक्ष्मपरमाणुपुद् उस्सिन्न-अस्विन्नम् गलानामित्यादिक्रमेणो-च्छ्रयो वृद्धिनयनं तस्माज्जातं वन्यदकयोगेनानापादितविकारान्तरम्। दशवै. १८५। तत्। उत्सेधो-नारकादिशरी-राणामुच्चैस्त्वं उत्स्विन्नम्-मुण्डेरकादि। बृह० २६७। तत्स्वरूपनिर्णयार्थमगुलमुत्सेधाङ्गुलम्। अनुयो. उस्सियं-उच्छृतं-प्रख्यातम्। सूत्र० ४०८। उच्छ्रितं- १५३, १६० उत्कटम्। सूर्य. २६२। उत्सृतां, उच्छ्रित्येवोच्छ्रित्य- उस्सेह-उत्सेधः-उच्चत्वम्। सम० ११४। उत्सेधः-शिखरम् उत्तरोत्तरसंयमस्थानावाप्त्या तामुच्छ्रितामिव कृत्वा । जीवा. २०४, ३६० सर्वाग्रम्। जीवा. २२५। उच्छ्रयःवा। उत्त० ३४१। उत्सृतः-अपगतः। ज्ञाता० १०९। शिखरम्। राज०६२ उस्सियनिसन्नओ-उत्सृतनिषण्णः। आव० ७७२। | उस्सेहपरिवुड्ढी-उत्सेधपरिवृद्धिः-सर्वाग्रपरिवृद्धिः। जीवा. उस्सियपडाग-उच्छ्रितपताकम्। आव०७०३। રરરર उस्सियफलिह- उच्छ्रितं स्फटिकमिव स्फटिकं-अन्तः- उस्सोढं-उत्सोह्य-असोढ़वा। व्यव० १६४ अ। करणं यस्य सः। ज्ञाता० १०९। उहरिय-पेढियमादिस् आरुभिउं ओआरेति, अथवा कायं उस्सीवेत्ता-उत्सीव्य। आव०४२११ उच्चं करेज्जा उक्कज्जियडंडायतं तद्वद् गृह्णाति, उत्सुक्क-उच्छुल्का-अविद्यमानशुल्कग्रहणम्। विपा० | कायं उड्ढं कृत्वा गृह्णाति उण्णमिय इत्यर्थः। निशी ९९ मुनि दीपरत्नसागरजी रचित [217] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238