Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
अपध्यानम् - विस्रोतसिका आव०६०२ | अपनीत:- विधूतः प्रकम्पितो वा आव. ५०७ अपनीता विनाशिता ओघ ४६॥
आगम-सागर- कोषः ( भाग :- १)
अपभ्रंश:- तत्तद्देशेषु शुद्धं भाषितम् । जम्बू. २५९| अपमज्जियं- अप्रमार्जितम्, द्वितीयासमाधिस्थानम् ।
आव० ६५३ |
अपमज्जियचारि - अप्रमार्जितचारी, असमाधिस्थाने द्वितीयो भेदः । सम० ३७ अपमज्जियदुप्पमज्जियसिज्जासंधारएअप्रमार्जितदुष्प्र-मार्जितशय्यासंस्तारकः,
शय्यादेश्चक्षुषा न प्रत्युपेक्षणं, शय्यादेरुद्भ्रान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं यस्य सः आक० ८३५१ अपत्ते - अम्मत्तः - निद्रादिप्रमादरहितः । आचा० ३०७॥ अपमानभीरु- भिक्षां भ्रमन्नपि न यस्य तस्यैव वेश्मनि प्रवेष्टु-मिच्छति, यदि वा 'ओमाणं' प्रवेशः, स च स्वपक्षपरपक्षयो-स्तद्भीरुर्गृहिप्रतिबन्धेन मा मां प्रविशन्तमवलोक्यान्ये साधवः सौगतादयो वाऽत्र प्रवेक्ष्यन्तीति । उत्त० पपरा
अपमित्यक:- षष्ठः शबलदोषः प्रश्न. १४४ अपयं- अपदम् पद्यविधाँ पदये विधातव्येऽन्यच्छन्दोऽभिधानम् । सूत्रदोषविशेषः । आव० ३७४ न विद्यते पदम् अवस्थावि शेषो यस्य स ।
आचा० २३१|
अपयाण- अपादानं - मर्यादया दानं (खण्डनं ) | आव० २७८ । अपया - लोमसी आदि । निशी० ३ आ ।
अपर- संयमः । आचा० १६७ ।
अपरच्छं- अपराक्षम्, असमक्षं, अधर्मद्वारस्य त्रिंशत्तमं
नाम | प्रश्न० ४३|
अपरद्धो- अपराद्धः, व्याप्तः । आव० १०८
अपरमं - दुक्खम् । दशवै० ६२
अपरमविद्धम् - वाण्यतिशयविशेषः । सम० ६३ |
अपराइआ वप्रावतीविजये अपराजिता राजधानी जम्बू•
३५७ ।
अपराइए प्रतिवासुदेवनाम सम० १५४
अपराइय- पद्मबलदेवस्य पूर्वभवनाम सम० १५३ अपराजिअ अपराजितः, अरजिनप्रथमभिक्षादाता। आव ०
१४७ ।
-
मुनि दीपरत्नसागरजी रचित
[69]
[Type text]
अपराजिआ अपराजिता, राजधानीनाम जम्बू० ३५1 पौरस्तयरुचकवास्तव्याऽष्टमी दिक्कुमारी जम्बू ३९१ | रात्रिनाम | जम्बु० ४९१ | चन्द्रस्यायमहिषीनाम | जम्बू. ४३२१ पद्मबलदेवमाता आव. १६२रा अपराजिए ग्रहविशेषः । स्था० ७९। अपराजित - जगतीद्वारनामविशेषः । सम० ८८ अपराजिता अपराजिता, अञ्जनपर्वते पुष्करणीविशेषः । स्था॰ २३१। अनुत्तरोपपातिकविमानविशेषः । प्रज्ञा० ६९ | अपराजिते - जगतीद्वारनामविशेषः । स्था० २२५ | अपराजिय- कुन्थुजिनप्रथमभिक्षादाता सम० १५१। अपराजिया- अपराजिया सैद्धान्तिकरात्रिनाम | सूर्य० १४७ अष्टमबलदेवमाता सम० १५1 अड़गारकमहाबहस्यारा- महिषी भग०५०५ स्था० २०४१ सुविधिनाथदीक्षा शिबिका। सम० १५१। विदेहेषु राजधानीविशेषनाम स्था० ८०| राजधानीविशेषः । स्था०
,
८०|
अपराधालोचना- आलोचनाभेदः । व्यव० ४८ आ । अपरिआविआ अपरितापिताः, स्वतः परतो वाऽनुपजातकायमनः परितापाः । जम्बू० १२६ । अपरिकम्म- अपरिकर्म व्याघाते गिरिभित्तिपतनाभिघाता-दिरूपे संलेखनामविधायैव भक्तप्रत्याख्यानादि क्रियते तत् । उत्त० ६०३ | अपरिक्खि- अनालोच्य । निशी० ९८ आ । अपरिखेदितं - वाण्यतिशयविशेषः । सम० ६३ | अपरिगहियागमणे - अपरिगृहीतागमनम्, वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना अनाथा वा तस्या गमनं मैथुनासेवनम् । आव०८२५ अपरिग्गहो- अपरिग्रहः,
धर्मोपकरणवर्जपरिग्राह्यवस्तुध
मौपकरणमूर्च्छावर्जितः । प्रश्न. १४२१ न विद्यते धर्मोप करणादृते शरीरोपभोगाय स्वल्पोऽपि परिग्रहो यस्य सः। सूत्र॰ ४९। अगीतार्थः तदायत्ताश्च । व्यव०
२३३|
अपरिणत- अमार्गस्थः आव० ८५१|
अपरिणते- भोजनपरिणत्यभावः । ओघ० २३| अपरिणय- सेहप्रायः ओघ ८९| कालग्रहणभावोऽपगतोऽन्यचित्तो वा जातः। ओघ० २०३ अपरिणतः
“आगम-सागर-कोष :" [१]

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238