Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आयसी-लोहमयी, दर्भमयी च। प्रश्न. १३
व्यव. २१८ आ। हिंसायाश्रवद्वारमष्टादआयसंवेणिज्जा-आत्मसंवेदनीया-आत्मना क्रियन्ते ये, शपापस्थानरूपं वा तत्स्थितेनिमित्तत्वात्कषाया वा। उपसर्गाः। आव० ४०५
आचा० १७१। आदीयत इति आदानः, धनधान्यादि। आयसरीरसंवेयणी-आत्मशरीरसंवेजनी,
उत्त. २६५ आदीयत इति आदिः-प्रथमम्। उत्त० १७० संवेजनीकथायाः प्रथमो भेदः। दशवै०११२
आदीयन्ते-गृह्यन्ते शब्दादयोऽर्था एभिरिति आयसरीराणवकंखिया-स्वशरीरक्षतिकारिणी क्रिया। आदानानि-इन्द्रियाणि। बृह० २११ आ। आदीयतेस्था०४३
सद्विवेकैर्गृह्यत इति, चारित्रधर्मः। उत्त० ३३८। आयसेण-आत्मसेनः, जंबूदवीपैरवते अस्यामवसर्पिण्यां | आदीयते गृह्यतेऽर्थः अनेनेत्यादानम्-इन्द्रियम्। भग. चतुर्थतीर्थकृत्। सम० १५९।
२२४। आदानः, आदेयो रम्यः। प्रश्न०८१। आदीयतेआया- आत्मा, जीवः। आचा० १६। आत्मा। भग० १२२॥ स्वीक्रियते आत्महितमनेनेति आदानः-संयमः। उत्त. आत्मा, रूपं। नन्दी. २१२। दवादशशते
२२५। सम्यग्दर्शनज्ञानचारित्ररूपम्। सूत्र. ४०५५ आत्मभेदनिरूपणार्थो दशमोद्देशकः। भग० ५५२। आयाणपएण-आदीयते-प्रथममेव गृह्यत इत्यादानं अतति-सततमवगच्छति अतसातत्यगमन' इति तच्च तत्पदं चादानपदं तेन आदानपदेन। आचा० १९६। वचनादतो धातोर्गत्यर्थत्वागत्य-र्थानां च
आयाणपय-आदानपदम्, ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा-जीवः शास्त्रास्याध्ययनोद्देशकादेश्चादि-पदम्। अनुयो० १४१| उपयोगलक्षणत्वादस्य सिद्धसंसार्यवस्थाद्वयेऽप्युपयो- | आयाणपरिसाडे- आधानपरिसाटम्, गभावेन सततावबोधभावात्, अतति-सततं गच्छति गर्भाधानपरिसाटरूप-मूलकर्मतृतीयभेदः। पिण्ड. १४२ स्व-कीयान् ज्ञानादिपर्यायानित्यात्मा,
आयाणभंडमत्तनिक्खेवणासमिईसंसार्यपेक्षयानानागतिष सततगमनात् मुक्तापेक्षया च आदानभाण्डमात्रनिक्षेप-णासमितिः, भाण्डमात्रे भूततद्भावत्वादात्मेति। स्था० १०
आदाननिक्षेपविषया समितिः-सुन्दरचेष्टा। आव०६१६) आयाए- आत्मविराधनादोषः। ओघ० ७९।
आदाने-ग्रहणे भाण्डमात्रायाःआयाणं- आदानम्, ईप्सितार्थग्रहणम्। औप०१८ वस्त्रायुपकरणरूपपरिच्छदस्य, उपकरणस्य वा, अर्गलास्थानं वा। औप०१८ दुष्प्रणिहितमिन्द्रियं। भाण्डस्य-वस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य चआचा० ३०४। कर्मादानम्। आचा. ३३७ आदीयते- पात्रविशेषस्य निक्षे-पणायां-विमोचने ये समिताःस्वीक्रियते प्राप्यते वा मोक्षो येन तत्,
सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते। औप० ३५ ज्ञानदर्शनचारित्रत्रयम्। सूत्र. ५२। डगलगा। निशी० २२० | आयाणरक्खी-आदानरक्षी, आदीयते-स्वीक्रियते आ। गहणं, जेण मग्गेण गंतण दगमट्टियहरियादीणि | आत्महितमनेनेत्यादानः-संयमस्तद्रक्षी। उत्त० २२५। घेप्पंति तं दगमट्टियं। दशवै० ७८ कुचादिग्रहणम्, आयाणसो- आदानशः-आदेरारभ्य। सूत्र० ४२४। सम्प्राप्तकामस्यैकादशो भेदः। दशवै. १९४१ आदानः- आयाणसोय-आदानस्रोतः, आदीयते-सावद्यानुष्ठानेन आदीयतेऽनेनेत्यादानो-मार्गः। दशवै. १६८। इन्द्रियम्, स्वी-क्रियत इति आदानम्-कर्म संसारबीजभतं तस्य करणम्। भग० २८६। आदीयतेद्वारस्थग-नार्थ गृह्यत स्रोतांसि-इन्द्रियविषया इत्यादानः। जम्बू. १११। आदीयते-गृह्यते
मिथ्यात्वाविरतिप्रमादकषाययोगा वा। आचा. १९२ आत्मप्रदेशैः सह श्लिष्यतेऽष्टप्रकारं कर्म येन आयाणसोयगढिए- संसारबीजभूतेन्द्रियविषयः तदादानम्, हिंसाद्याश्रवद्वारमष्टादशपापस्थानरूपं मिथ्यात्वादि-गृद्धः-अध्यपपन्नः। आचा० १९३। वा। आचा० १७०| संयमानुष्ठानं। आचा० १२८। आयाणिज्जं-आदानीयम्-श्रुतं। आचा० १२२। कर्म। कर्मोपादानं। आचा. २४३, ३३० आदीयते
आचा० २४। आदातव्यं भोगाङ्ग, आदानीयं-कर्म। सावद्यानुष्ठानेन स्वीक्रियते। आचा० १९३। आदिः। | आचा० १२२। ग्राह्यः, आदेयवचनश्च। आचा० १९१|
मुनि दीपरत्नसागरजी रचित
[139]]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238