Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
तस्या-नुमोदयिता, तद्भावे हर्षकारी। स्था० ३८९। अणुसट्ठि-अनुशासनम्-अनुशास्तिः अणुवेलंधर- लवणसमुद्रशिखारक्षकः। सम० ३३।
सद्गुणोत्कीर्तनेनो-पबृंहणम्। दशवै० ४६। धम्मकहा। अणुवेलंधरराया-अनुवेलन्धरराजा, भुजगेन्द्रः। जीवा० निशी० १७० । ३१३॥
अणुसट्ठी-उवदेसपदाणं, थुतिकरणं वा। निशी. १३४ आ। अणुवेलंधरनागरातीणं- अनुवेलंधरनागराजा-नागजाति- सद्भावपुरस्सरं प्रज्ञापना। बृह० ८७ आ। उवदेसो। विशेषः। स्था० २२८१
निशी. २०७आ। ५१ । इहलोकापायदर्शनम्। बृह. अणुवेहसलागा-शस्त्रकोशविशेषः। निशी. १८ आ। १०३ अ। अनुशासनम्। स्था० १५५ अणुव्वट्टे- अनुवर्तयन्, तत्रस्थ एव। आव० ३३९। अणुसम-अनुसमा-अनुरूपा, अविषमा। स्था० ४५० अणुव्वणो-अगर्वितः। बृह. ४ |
अणुसमय-समयमाश्रित्य। उत्त० २३१। अनुसमयं, अणुव्वतं-अनुव्रतम्। आव० ८२३।
प्रतिक्षणम्। सूर्य० ८०। भग० २०| सततम्। उत्त० २३९। अणुव्वत्ता-अनुव्रतानि-अनु–महाव्रतकथनस्य अणुसया-अनुशयः-पश्चात्तापः। जम्बू० १२३। पश्चात्तद-प्रतिपत्तौ यानि व्रतानि कथ्यन्ते तानि | अणुसार-अनक्षरमपि यदनुस्वारवदुच्चार्यते अथवा सर्वविरता-पेक्षया अणोः-लघोर्गुणिनो व्रतानि।
रणादित् तत्। आव. २५ अलाक्षणिकः स्था० २९११
सुखमुखोच्चारणार्थः। दशवै० ८६। अणुव्वय-अनुवर्तिनी, परिणामिकीबुद्धिदृष्टान्ते भार्या। | अणुसासणाणि-अनुशासनानि-दुःस्थस्य सुस्थताआव० ४३५। अन्विति-कुलानुरूपं व्रतम्-आचारोऽस्या । | संपादनानि। सम० ११८ शिक्षणम्। उत्त० २६७। अनुव्रता पतिव्रता इति, वयोऽनुरूपा वा। उत्त० ४७६। | अणुसासम्मि-अनुशास्ति। उत्त० ५५२। अनुव्रतं-स्थूलप्राणातिपातनिवृत्तिः । दशवै० १९२ अणुसासिज्जंतो-अनुशास्यमानः, तत्र तत्र चोद्यमानः। अणुव्वाणं- अनाव्या(स्या)नं-स्निग्धम्। ओघ० १७१। दशवै० २५६| अणुव्विग्गो-अनुद्विग्नः-प्रशान्तः
अणुसिट्ठी- अनुशासनमनुशास्तिःपरीषहादिभ्योऽबिभ्यत्। दशवै. १६३, १७९)
सद्गुणोत्कीर्तनेनोपब्रहणं सा विधेयेति यत्रोपदिश्यते अणुसंचरे-अनुसञ्चरेः, अन्विति-लक्षीकृत्य सञ्चरेः-त्वं सा। स्था० २५३। अशिष्टिः उपदेशप्रदानम्। व्यव० सम्यक् संयमाध्वनि यायाः। उत्त० ४४६।
१९७अ। शिक्षाम्। उत्त० ३२३। धर्मकथाम्। ओघ०७३। अणुसंसरइ-अनुसंसरति, दिग्विदिशां गमनं | अणुसूयगा- अनुसूचकाः-नगराभ्यंतरे चारमुपलभन्ते, भावदिगागमनं वा स्मरति, अनुसंस्मरति वा। आचा० । सर्वमनुसूचकेभ्यः कथयंति। व्यव० १७० आ।
अणुसूयत्तं- अपरशरीराश्रितता, परनिश्रा। सूत्र० ३५७। अणुसजइ-अनुसजति, सन्तानेनानुवर्तते। जीवा० २८४ | अनुस्यूतत्वं-परनिश्रया कृम्यादित्वम्। सूत्र० ३५७। अणुसज्जणा-अनुसर्जना। आव० १५७। अव्यवच्छेदं अणुसोयचारी-अनुश्रोतश्चारि-प्रतिश्रयादारभ्य
करोति। उत्त० ५८४। अनुवर्तना। बृह. २८९ अ। भिक्षाचारी। स्था० ३४२। नद्यादिप्रवाहगामी। स्था० अणुसज्जमाणा- अनुषञ्जन्तः, सन्तानेनानुवर्तमाना। ર૭રી. जम्बू० ३५५
अणुस्सासिय- अनुच्छ्वसत्। दशवै० १९। अणुसज्जित्था- अनुसक्तवन्तः,
अणुस्सियत्त-अनुत्सिक्तत्वम्-अनुद्धतत्वम्। उत्त० पूर्वकालात्कालान्तरमन-वृत्तवन्तः। भग० २७८१ अणुसज्जित्था- अनुषक्तवन्तः,
| अणुस्सुयं-अनुश्रुतम्-अवधारितम्। उत्त० २४७। कालात्कालान्तरमनुवृत्तवन्तः सन्ततिभावेन भवन्ति । अणुस्सुयत्तं-अनुत्सुकत्वम्-विषयसुखं प्रति स्म। जम्बू०१२८१
निःस्पृहत्वम्। उत्त० ५८६) अणसह अशिष्ट-उत्कलनम्। व्यव. १९९ अ। अणेगचित्ते-अनेकचित्तः, अनेकानि चित्तानि
२०१
५९११
मुनि दीपरत्नसागरजी रचित
[51]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238