Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 207
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३८७। प्रज्ञा० २६७। गुणोपनयनरूपम्। प्रश्न. १९८१ उवणीयावणीयवयणं-उपनीतापनीतवचनं-यत्प्रशस्य निन्दति। प्रज्ञा० २६७। यत्रैकं गुणमुपनीय गुणान्तरमपनीयते तत्। प्रश्न. ११८ उवणेइ-उपनयति, प्राभृतीकरोति। जम्बू० २०४। उवण्णं-प्रोझितं। निशी. २७४ आ। उवण्णत्थ-उपन्यस्तं-उपकल्पितम्। दशवै०१७१। उवण्हाणयं-माषचूर्णादिसिणाणं। निशी. ११६ आ। उवतत्तो- उपतप्तः-आपन्नसंतापः। प्रश्न. १९| उवतेसणे- उपदिश्यत इति उपदेशनं-उपदेशक्रियाया व्याप्यमपलक्षणत्वादस्य क्रियाया यद व्याप्यं तत् कर्मेत्यर्थः। दवितीया वचनविभक्तिः। स्था०४२८। उवतेसरुई-उपदेशः-गुर्वादिना कथनं तेन रुचिर्यस्येत्य पदेशरुचिः। स्था० ५०३। उत्त० ५६३। उवत्तावलिए- चतत्रावलितः। सूत्र० ३८७) उवत्तिया-अपवर्तिता। ज्ञाता०४८। उवत्थड-उपस्तीर्णः-उपच्छादितः। भग० ३७, १५३ उवत्थम-अस्तं। निशी०६०। उवत्थाण-उपस्थानं-प्रत्यासक्तिगमनम्। निर० ३३। उवत्थाणियं-उपस्थानं-प्रत्यासक्तिगमनं तत्र प्रेक्षणककरणाय यदा विधत्ते। निर० ३३। उवत्थाणीअं- उपस्थानिकं-प्राभृतम्। जम्बू० २०३, २५२। उवत्थिए-अभ्युपगतः। ज्ञाता० २२० उवत्थिया-उपस्थिता-उपनता। सम०१८ उवदंसं-उपदर्शनम्। आव०७२६। उवदंसणकूड-उपदर्शनकूटं, उपदर्शननामकं कूटम्। जम्बू० ३७७ उवदंसिज्जंति-उपदर्श्यन्ते-निगमनेन शिष्यबद्धौ निःशकं व्यवस्थाप्यन्ते। नन्दी. २१२। उपदर्श्यन्ते उपनयनिगम-नाभ्यां सकलनयाभिप्रायतो वा। सम० १०९। उवदंसिया-उप-सामीप्येन यथा श्रोतृणां झटिति यथावस्थितवस्तुतत्त्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः, दर्शिताः-श्रवणगोचरं नीता उपदिष्टाः। प्रज्ञा०४१ उवदंसेइ-सकलनययक्तिभिः उपदर्शयति। भग०७१११ स्था० ५०३। उपदर्शयति-प्रकाशयति। भग० १४९| उवदिवाभावमूलं- उपदेष्ट्रभावमूलं-उपदेष्टा-यैः कर्मभिः प्राणिनो मूलत्वेनोत्पदयन्ते। आचा० ८८ उवद्दवा-उपद्रवाः-राजचौर्यादिकृताः। भग० ४६९। उवद्दवेइ-उपद्रवयति-उपद्रवं करोति। स्था० ३०५) उवद्दवेह-उपद्रवयथ-मारयथ। भग० ३१८१ उवधाणं-उपदधातीत्युपधानं-तपः। दशवै०१०४। उवधायपंडगो-पंडगस्स बीयो भेओ। निशी० ३१ अ। उवधारणया-धार्यतेऽनेनेति धारणं, उपसामीप्येन धारणं उपधारणं-व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयपूर्वा-पूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीत-शब्दादिपुद् गलधारणपरिणामः तद्भाव उपधारणता। नन्दी. १७४। उपधारणता-अविच्युतिस्मृतिवासनाविषयीकरणम्। स्था०४४१॥ उवधारियं- उपधारितं-अवधारितम। भग० १०१। उवनंद-उपनन्दः । आव० २०११ उवनगरगाम-उपनगरग्रामः। आव० ३०१। उवनिक्खित्ते-उपनिक्षिप्तः-व्यवस्थापितः। आचा० ३४४१ उवनिग्गय-उपविनिर्गतः-निरन्तरविनिर्गतः। राज०६। उवनिहिते-उपनिधीयत इति उपनिधिः-प्रत्यासन्न यदयथा-कथञ्चिदानीतं तेन चरति तदग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेरा-कृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति। स्था० २९८१ उवनिहिय-उपनिधिना-प्रत्यासत्त्या चरतिप्रत्यासन्नमेव गृह्णाति यः स औपनिधिकः। प्रश्न. १०६| उवनिही-उपनिधिः-प्रत्यासत्तिः । प्रश्न. १०६) उवन्नास-उपन्यसनं उपन्यासः। दशवै. ३५१ उवन्नासोवणए- वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यन्योगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः। स्था० २५४। उवप्पयाण-उपप्रदानं-अभिमतार्थदानम्। विपा०६५ उपप्रदानम्। दशः १०९। | उवब्बूहियं-उपबृंहितं-समर्थितं, अनुमतं वा। आव० ५३९। मुनि दीपरत्नसागरजी रचित [207] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238