Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
जीवा० ३६५। स्था० २३११ नेमनाथशिबिकानाम। सम० | उत्तरज्झ- उत्तराध्यः-उत्तराध्ययनम्। तृतीया १५१। उत्तरकुरुः। आव० ११६। मेरोर्जम्बूद्वीपगतः नियुक्तिः । आव०६१ उत्तरतः उत्तरकुनामा विदेहः। जम्बू. ३१०
उत्तरज्झयणा-उत्तराध्ययनानि। आव०७५११ उत्तरकुरु-कुरुविशेषः। जीवा० २६६। वापीनाम। जम्बू. उत्तरज्झयणाई-उत्तराध्ययनानि-सर्वाण्यपि ३७० नेमनाथस्य शिबिका। उत्त०४९। साकेतनगरे चाध्ययनानि प्रधानान्येव तथाऽप्यमन्येव उद्यानम्। विपा० ९५ आव० ११५। क्षेत्रविशेषः। स्था० रुढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि। नन्दी. ६८ अकर्मभूमिविशेषः। प्रज्ञा० ५०|
२०६। उत्तरकुरुकूडे- उत्तरकुरुदेवकूटं। जम्बू० ३३७। उत्तरज्झाए- उत्तराध्यायाः-उत्तराः-प्रधाना अधीयन्त उत्तरकुरुदहे- उत्तरकुरो महाद्रहः। स्था० ३२६। उत्त- इत्यध्यायाः-अध्ययनानि तत उत्तराश्च ते रकुरुह्रदः द्रहविशेषः। जम्बू० ३३०/
अध्यायाश्च। उत्त०७१२॥ उत्तरकुरुवत्तव्वया-उत्तरकुरुवक्तव्यता। भग० २७६) उत्तरड्ढभरहकूड-उत्तरार्द्धभरतनाम्नो देवस्य उत्तरकूरुकुड-उत्तरकुरुकूट-गन्धमादनपर्वते
निवासभतं कूटं उत्तरार्धभरतकूटम्। जम्बू०७७ चतुर्थकूटः। जम्बू. ३१३
उत्तरणं- निरंतरं। निशी० ७७ अ। एक्काए चेव अप्पो य उत्तरकूलग- गङ्गाया उत्तरकूल एव वास्तव्यम्। भग० गच्छा मे उत्तरणं। निशी० ७७ आ। तूंबोड्पादि५१९ औप.९०
भिनौवर्जितैर्य उत्तीर्यते तद् उत्तरणम्। बृह. १६१ अ। उत्तरकूला- उत्तरकूलगा–गङ्
जत्थ तरंतो जलं संघद्देति तं सव्वं उत्तरणं भन्नति। गोत्तरकूलवास्तव्यास्तापसाः। निर० २५)
निशी० ७८ आ। उत्तरखत्तियकुंडपुर-नगरविशेषः। आचा० ४२११ उत्तरदारिता- उत्तरद्वारिका। स्था० ४२४। उत्तरगंधारा-उत्तरगान्धारा-गान्धारस्वरस्य पञ्चमी उत्तर - उत्तरार्द्ध-उत्तरभागे। जम्बू० ४८२। मूर्छना। जीवा. १९३। गान्धारग्रामस्य पञ्चमी मूर्छना। उत्तरपओगकरणं-उत्तरप्रयोगकरणं, जीवप्रयोगकरणस्था० ३९३।
द्विती-यभेदः। आव०४५८१ उत्तरगज्जभो-उत्तरगर्जभः-वातविशेषः। आव० ३८७ | उत्तरपट्टो-उत्तरपट्टकः। ओघ. २१७ उत्तरपट्टः। ओघ. उत्तरगुणनिर्मितः- पुरुषप्रायोग्याकारवन्ति द्रव्याणि। आव० २७७
उत्तरपदव्याहतं- गत्यागतिलक्षणे दवितीयो भेदः। आव. उत्तरगुणनिर्वतितः- यस्तु
२८१। काष्ठाचित्रकर्मादिष्वालिखितः सः। ब्रह. १४३ अ। उत्तरपरिकर्मक्रियते- उदध्रियते। आव०७६५५ उत्तरगुणपच्चक्खाण-उत्तरगणप्रत्याख्यानम्। आव० उत्तरपासो-उत्तरपार्श्वः। जीवा० २०४, ३५९। ४७९|
उत्तरपुरच्छिमिल्लाओ-उत्तरपूर्वेण, उत्तरपूर्वस्यां उत्तरगुणलद्धिं- उत्तरगुणाः- पिण्डविशुद्ध्यादयस्तेषु दिशि। जीवा० १४४१ चेह प्रकमात्तपो गृह्यते ततश्च उत्तरगुणलब्धिं- उत्तरपुरच्छिमे-औत्तरपौरस्त्यः, उत्तरपूर्वारूपो तपोलब्धिम्। भग० ७९५
दिग्विभागः-ईशानकोणः। सूर्य २। उत्तरगणा-दशविधप्रत्याख्यानरूपाः। भग०८९४॥ निशील | उत्तरपरत्थिमेल्लं-उत्तरपर्वे, ईशाने कोणे इत्यर्थः। सर्यः
१६६ अ। मूलगुणापेक्षया स्वाध्यायादीन्। उत्त० ५३६) उत्तरगुणे- उत्तरगुणविषयं-कीतकृतादि। आव० ३२५॥ | उत्तरपव्वा-ईशानकोणः। आव०६३० उत्तरचूलियं- उत्तरचूडम्, यद् वन्दनं कृत्वा
उत्तरफग्गुणी-उत्तरफाल्गुनी, हस्तोत्तरा। आव० २५५। पश्चान्महता शब्देन मस्तकेन वन्द इति भणति, उत्तरबलिस्सहगणे-गणविशेषः। स्था०४५११ कृतिकर्मणि एकोनत्रिंशत्तमो गुणः। आव० ५४४। | उत्तरभद्रपदाः- प्रोष्ठपदाः। सूर्य ११४॥
२११
मुनि दीपरत्नसागरजी रचित
[184]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238