Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उच्छिन्नसेउय-उच्छिन्नसेतुकम् त्यक्तमर्यादम्। भग० ८९ अ। उच्छोलनं-अयतनया शीतोदकादिना हस्त२००
पादादिप्रक्षालनम्। सूत्र० १८१| उच्छिन्ना-निर्नष्टसत्ताकाः। स्था० २९४।
उच्छोलणा-उच्छोलना-पुरीषमुत्सृज्य प्रभतेन पयसा उच्छु- इक्षुः। दशवै० २२६। आव० ८५४।
क्षालनम्। ओघ० ५५ ओघ० १२०| एक्कसि उच्छोलणा। उच्छुक्किओ-जुगुप्सितः। बृह० २५५ आ।
निशी. १८८ । उच्छुखण्ड-इक्षुखण्डः। दशवै० ११६)
उच्छोलणापहोअ-उत्सोलनया-उदकायतनया प्रकर्षण उच्छुगंडिय- इक्षुगण्डियं-सपर्वेक्षुशकलम्। आचा० ३५४। धावति-पादादिशुद्धिं करोति यः स उत्सोलनाप्रधावी। उच्छुघर-इक्षुगृहम्। व्यव० ३१९ | आव० ३०१| निशी० दशवै० १६० १०९ ।
उच्छोलिति-प्रक्षालयन्ति। गणि| उच्छुजंतं- इक्षुयन्त्रम्। आव० ८२९।
उच्छोलेइ-अग्रतो मुखां चपेटां ददाति। भग० १७५ उच्छुद्धं- विक्षिप्तम्। ओघ० १५०| परित्यक्तं। बृह. १३३ |
| उच्छोलेज्ज-ईषद् उच्छोलनं विदध्यात्। आचा० ३६३। आ। रोगाघ्रातं। बृह. २३आ।
सकृदुदकेन प्रक्षालनं कुर्यात्। आचा० ३४२। उच्छ्भ- आधिक्येन क्षिप, प्रवेशयेत्यर्थः। प्रश्न. २० उच्छोलेति- सकृदुदकेन प्रक्षालनम्। निशी० ११६ आ। उच्छुभह-किञ्चित्क्षिपतेत्यर्थः। भग० ६८५)
उजु-ऋजुः-मायारहितः संयमवान वा। दशवे. २६२१ उच्छुमेरगं- अपनीतत्वगिक्षुगण्डिका। आचा० ३४८१ उजुगं- दृष्टिवादे सूत्रभेदः। सम० १२८। उच्छुहइ-अवष्टभ्नाति, विध्यतीत्यर्थः। ज्ञाता०६८ | उजुवालिआ-ऋज्वालिका, वीरस्य उच्छूढं- उज्झितं संक्कारपरित्यागात्। सूर्य ।
केवलोत्पत्तिस्थानम्। आव० १३९। उज्झितम्। भग० १२१ राज० ५७ विपा० ३४ औप० ८४१ उज्ज-आर्षत्वादुद्द्योतयतीति उद्द्योतः। उत्त० ३८५ जम्बू०१६
उज्जमंतो- मूलुत्तरगुणेसु विसुद्धो विवित्तो। निशी. २५ उच्छूढ- निःसृतः। सूर्य. ९२। अवक्षिप्तः-अर्गलास्थाना- । निष्कासितः। जीवा. २७२। स्वस्थानादवक्षिप्तो- उज्जम-उद्यमः-यथाशक्ति अनुष्ठानम्। आचा० १५०| निष्का-सितः। जम्बू.११११ प्रश्न० ८१
अनालस्यम्। औप०४८१ उच्छृढसरीरे- उच्छृढशरीरः-उज्झितमिवोज्झितं उज्जममाणो- उद्यच्छन्-उद्यमं कुर्वन्। आव० ५३४। तत्संस्कारत्यागात् शरीरं येन सः। भग० १२
उज्जयनी-नगरीविशेषः। नन्दी० १४५ उच्छूढाई-लुंटितानि। बृह. ५७ अ।
उज्जयन्त-पर्वतविशेषः। जम्बू. १६८। क्रीडापर्वतविउच्छूनावस्था- विनष्टावस्था। जीवा० १०७१
शेषः। भग० ३०६। रैवतकम्। उत्त० ४९२। अट्टनमलउच्छ्रं - अकालम्। ओघ० १४८१
वास्तव्यनगरम्। व्यव० ३५७ अ। उच्छूरिया- सुप्रावृत्ता। बृह० ३५६ आ।
उज्जयिनी-चण्डप्रयोतराजधानी। प्रश्न. ९० उच्छेवा- उच्छेवा नाम यत्र पतितुमारब्धं
नगरीविशेषः। आचा० २४८ बृह. २१८ आ। तत्रान्यस्येष्टकादेः संस्थापनम्। व्यव० ७ अ। उज्जयिनीराजपुत्र- उज्जयिन्याः राजपुत्रः। आचा० २४८१ उच्छोडेइ- उच्छोटयति। आव० ३९९।
उज्जरा-प्रवाहाः। आव०६२० उच्छोभवंदणयं-इच्छामि खमासमणो वंदिउं
उज्जल-उज्ज्वलः-विपक्षलेशेनाप्यकलकितः। भग० जावणिज्जाए निसीहियाए तिविहेणं एवं
४८४, २३१। निर्मलः। जीवा० २२७। ज्ञाता० २२१। उच्छोभवंदणयं| निशी. ९३ अ।
बहिः-श्वेतवर्णः। जम्बू. ५२८१ उज्ज्वलम्उच्छोभो-आलः, कलकः। आव०४०१
सुखलेशवर्जितम्। प्रश्न० १५६। शुद्धम्। जीवा० १८८ उच्छोलणं- एक्कसि धोवणं उच्छोलणं। निशी. ११८ आ। | उज्जला- उज्ज्वला। आव० १९२ तेल्लादिणा फासुगअफासुएण देसे उच्छोलणं| निशी | विपक्षलेशेनाप्यकलङ्किता। प्रश्न० १७। उत्-प्राबल्येन
मुनि दीपरत्नसागरजी रचित
[176]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238