Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
ऊर्ध्वं-स्थानम्। स्था० ३।
उण्णमणी-उन्नामिनी-विदयाविशेषः। दशवै.४१। उड्ढत्ता-मुख्यता। भग० २५४। ऊर्ध्वता
उण्णय-उन्नतः-प्रधाचनजातिकः। आव. २४०। लघुपारिणामता। प्रज्ञा० ५०४। भग० २३।
उण्णयविसालकुलवंसा- उन्नताः प्रधानजातित्वात् उड्ढमंतो- उद्वमन्-अधस्तनमध्यमत्रिभागगतवातसङ् विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव क्षोभ-वशाज्जलमूद्ध्वमुत्क्षिपन्। जीवा० ३०८।
वंशाः-अन्वया येषां ते उन्नतविशालक्लवंशाः। आव. उड्ढरेणु-ऊर्ध्वरेणुः-ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्यो २४० रेणुः। भग० २७७
उण्णया- उन्नतानि-गुणवन्ति, उच्चानि। औप. ३ उड्ढरेणू- ऊर्ध्वरेणुः-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक् चल- उण्णयासणं-उन्नतासनं-उच्चासनम्। जीवा० २०० नधर्मारेणुः। अनुयो० १६३।।
उण्णागं- उर्णाकं, ग्रामविशेषः। आव. २१११ उड़ढलोए-तिर्यग्लोकस्योपरिष्टादव॑लोकः। प्रज्ञा० उण्णिए- अविलोममयम्। स्था० ३३८1 ऊर्णाया इदम् १४४
और्णिकम्। अनुयो० ३५ उड्ढलोयतिरियलोए-ऊर्ध्वलोकस्य यदधस्तनमाकाशप्र- | उणियं-ऊरणो रोमेसु उण्णिय। निशी. १२६ अ। देशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेश- | उहं-उष्णं, उष्णरूपः। सूर्य. १७२। उषति-दहति प्रतरमेष ऊर्ध्वलोकतिर्यग्लोकः। प्रज्ञा० १४४॥
जन्तुमिति उष्णम्। उत्त० ३८। चतुर्थः परीषहः। आव० उड्ढलोयपयरं- ऊद्र्ध्वलोकप्रतरं-तिर्यग्लोकस्य चोपरि ६५३। उष्णः -धर्मः। स्था० ३४५१
यदेकप्रादेशिकमाकाशप्रतरं तत्। प्रज्ञा० १४४। उण्हकालो- उष्णकालः-ग्रीष्मः। ओघ० २१२। उड्ढवाए-ऊध्वमुद्गच्छन् यो वाति वातः स ऊद् उण्हयं- उष्णम्। आव० ८५८
+वातः। जीवा० २९। ऊध्वम्दगच्छन् यो वाति वातः । | उण्हवणं- उष्णापनम्-उष्णीकरणम्। पिण्ड० ८२। स ऊर्ध्व-वातः। प्रज्ञा०३०
उहा-उष्णा। आव. २८९| उड्ढवियर्ड-मालरहितं छादयरहितं परं पार्श्वतः उण्होदए-उष्णोदकं-स्वभावत एव
कुड्ययुक्तं तदूद्ध्वविवृतं भवति। बृह. १९१ अ। क्वचिन्निर्झरादावष्णप-रिणामम्। जीवा० १२५। उड्ढवेइया-ऊद्र्ध्ववेदिका, यत्र जान्वोरुपरि हस्तौ कृत्वा | उण्होदय-उष्णोदकं। आव० ८५५। प्रतिलिख्यते सा। ओघ० ११०
उण्होला- घृतेलिका। आव० २१७ उड्ढस्सासो-ऊध्वश्वासः। आव०६२९।
| उत्- प्राबल्येन, अपुनर्भवरूपतया वा। प्रज्ञा० ११२॥ उड्ढा-ऊध्व-वमनम्। बृह० ७५ अ।
प्राबल्ये। प्रज्ञा० ५५९। उड्ढाई-ऊद्रध्वादि-छर्दनादिदोषः। ओघ०१३६
उत्कम्पनदीपा-ऊर्ध्वदण्डवन्तः। ज्ञाता०४४। उढिया-ऊर्वीकृता। आव० २२३॥
| उत्करिकाभेदः- समुत्कीर्यमाणप्रस्थकस्येवेति। स्था० उड्ढोववन्नगा-ऊर्ध्वलोकस्तत्रोपपन्नकाः-उत्पन्ना ऊद् ४७५
ोपपन्नकाः। स्था० ५७। सौधर्मादिभ्यो द्वादशभ्यः उत्कर्षण। स्था० २१२। आचा. २७७। कल्पेभ्य ऊध्वमुपपन्नाः ऊध्वोपपन्नाः। जीवा० उत्कुट्टित-चिंचनकादिः। व्यव. २८ अ। ३४६।
उत्कुरुटिकादि-आसनविशेषः। ओघ० ४१। तुषराश्यादि। उणादि-उण्प्रभृतिप्रत्ययान्तं पदम्। प्रश्न. ११७
ओघ०४१। उणुयत्ता-स्थिता। आव० २७२।
उत्क्षिप्तचरका-उत्क्षिप्तं-पाकपिठरात् पूर्वमेव उण्डी-पिण्डी। ज्ञाता०९१।
दायकेनोद्धत्तं तदये चरन्ति-गवेषयन्ति ते। बृह. २५७ उण्णए-उच्छिन्नं नतं-पूर्वप्रवृत्तं
आ। नमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो
उत्तइया-उत्तेजिया-अधिकं दीपिता। दश. ११५ नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः। भग० ५७२ | उत्तणं- उत्तृणम्-उद्गततृणम्। प्रश्न. १४॥
मुनि दीपरत्नसागरजी रचित
[182]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238