Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
રા.
अप्रतीतो-ऽर्थोऽनेनेति। स्था० २५४१
आहार-आहारः, भोजनम्, जीवनम्। प्रश्न. १०६। मनसा साध्यसाधनान्वयव्यतिरेक-प्रदर्शनं दृष्टान्तो वा। आव० | तथाविध पुद्गलोपादानरूपः। भग० ८६। त्रयोदशशतके
पंचमोद्देशकः। भग० ५९६। अष्टविंशतितमआहरणतद्देसे-आहरणतद्देशः, आहरणार्थस्य देशस्तद्देशः माहारप्रतिपा-दकत्वादाहारः। प्रज्ञा०६। स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य आहारए-आहारकम्, चतुर्दशपूर्वविदा कार्योत्पत्तौ पूर्वनि-पाते आहरणतद्देश इति यत्र दृष्टान्तार्थदेशेनैव योगबले-नाह्रियत इति। प्रज्ञा० २६८। दार्टान्तिका-र्थस्योपनयनम् क्रियते तत्। स्था० २५४१ तथाविधकार्योत्पत्तौ चतुर्दश-पूर्वविदा योगबलेनाह्रियत आहरणतद्दोसे-आहरणतघोषः, आहरणस्य सम्बन्धी इति। स्था० २९५१ चतुर्दशपूर्व-विदा साक्षा-त्प्रसङ्गसम्पन्नो वा दोषस्तदोषः सा चासौ धर्मे तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ धर्मिणः उपचारादाहरणं चेति आहरणस्य दोषो
सत्यां विशिष्टलब्धिवशादाह्रियते-निर्वर्त्यते इति। यस्मिंस्तथा यत्सा-ध्यविकलत्वादिदोषदुष्टं
जीवा० १४। प्रज्ञा० ४०९। तथाविधप्रयोजने तदोषाहरणं। स्था० २५४१
चतुर्दशपूर्वविदा यदाह्रियत्ते-गृह्यते तत्। आह्रियन्तेआहरणा-घोरयति घोरणं करोति। ओघ०५८
गृह्यन्ते केवलिनः समीपे सूक्ष्म-जीवादयः पदार्था ज्ञातविशेषः। स्था० २५३। उदाहरणम्। दशवै० ३५ अनेनेति वा। अनुयो० १९६। आहारयति-आहारं आहरे-आहरयेत्-व्यवस्थापयेत्। आचा० २९२।
गृह्णातीति। नन्दी. ९० आहव्वणी-आथर्वणी, आथर्वणाभिधाना
आहारएसणा-आहारैषणा। दशवै०१८ सद्योऽनर्थकारिणी विद्या। सूत्र० ३१९।
आहारगं- आहारकम्, तृतीयं शरीरम्। प्रज्ञा० ४६९। आहा-आधा। भग० १०२। साधूनां मनस्याधानम् साधू- आहारगंगोवंगणाम- आहारकाङ्गोपाङ्गनाम, नाश्रित्य। प्रश्न. १२७। आधानम्, साधुनिमित्तं चेतसः | उपाङ्गनाम। प्रज्ञा०४७० प्रणिधानम्। पिण्ड० ३५ अधस्तात्। निशी० २९४ आ। आहारगत्तं-आहारकत्वं, आहारकशरीरकरणलब्धिः । आधीयतेऽस्यामिति। पिण्ड० ३६)
स्था० ३३ आहाकम्म-आधाकर्म, आधाय-निमित्तत्वेनाश्रित्य आहारगबंधण-आहारकबन्धनम, बन्धननाम। प्रज्ञा० पूर्वोक्त-मष्टप्रकारमपि कर्म बध्यते,
४७० शब्दस्पर्शरसरूपगन्धादिकं। कर्मनिमित्तभूता आहारगमो-आहारगमः, प्रज्ञापनाया मनोज्ञेतरशब्दादय एवाधाकर्म। आचा० ९८ आधानं । अष्टाविंशतितमाहा-रपदोक्तसूत्रपद्धतिः। भग० १०९। आधाकरणं तद्पलक्षितं कर्म। यथाकर्म वा तत्तद आहारगसंघायणाम-आहारकसङ्घातनाम, गत्यनुरूपचेष्टितं वा। उत्त. १८२। साधुप्रणिधानेन यदुदयवशादाहार-कशरीररचनान्कारिसङ्घातरूपा यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा जायते तदाहारकसङ्घातनाम। प्रज्ञा० ४७० गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म। भग. १०२
आहारगसमुग्घात-आहारकसमरातः, आहारके प्रथम उद्गमदोषः। आधानं आधा तया आधया प्रारभ्यमाणे समुद्घातः। जीवा० १७। कर्मपाकादिक्रिया, आधाय-साधं चेतसि प्रणिधाय यत् आहारट्ठ-आहारार्थः, आहारप्रयोजनमाहारार्थित्वम्। भग. क्रियते भक्तादि तत्। पिण्ड० ३४। चतुर्थशबलदोषः।। २०| आहारलक्षणं प्रयोजनं, आहाराभिलाषो वा। प्रज्ञा प्रश्न. १४४। सम० ३९।
५०० आहाकम्मियं-आधाकर्म, दोषविशेषः। आचा० ३२९। आहारहि-आहारार्थी, आहारमर्थयते-प्रार्थयते इत्येवंआहाकम्मेहिं-आधाकर्मभिः, आधानम्-आधाकरणं शीलः, अर्थो वा-प्रयोजनमस्यास्तीत्यर्थी, आत्मनेतिगम्यते, तद्पलक्षितानि कर्माण्याधाकर्माणि, आहारेणभोजनेन अर्थी आहारार्थी, आहारस्य-भोजनस्य तैः- स्वकृतकर्मभिः। उत्त० २४७।
वाऽर्थी आहारार्थी। भग. २०
मुनि दीपरत्नसागरजी रचित
[155]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238