Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 96
________________ [Type text] आचा० ३८७ | अवणीयोवणीयवयणं अपनीतोपनीतवचनम्, यत्रैकं गुणम-पनीय गुणान्तरमुपनीयते। प्रश्न० ११८| अरूपवती स्त्री किन्तु सद्वृत्ता आचा• ३८७ अवणेति- महामणि प्रकाशयति । निशी० ११६ आ । अवणेज्जा - अपनयेत्, परित्यजेत् । दशवै० १५६ । अवण्ण- अवर्णः, अवजा वा अनादरः, वर्णनाया आगम-सागर- कोषः ( भाग :- १) अकरणम् । औप० १०५ । अलाधात्मकः । उत्त० ७१० निन्दा | आव० १०३ | अवण्हाणं- अपस्नानम्, तथाविधद्रव्यसंस्कृतजलेन स्नानम् । विपा० ४१ अवतंसो- पुरुषव्याधिनामको रोगः बृह• २४९ अ अवतासण- बाहाहिं अवतासिता । निशी० ११३ अ अवत्त- अप्राप्तम्-अस्पृष्टम् । भग० १२७ | अव्यक्तः, अष्टानां वर्षामधो बालः ओघ० १६२२ अवत्तदंसणे - अव्यक्तदर्शनः - अव्यक्तं - अस्पष्टं दर्शनं अनुभवः । भग० ७०९ | अवत्तव्यं अवक्तव्यम्। प्रज्ञा० २३४| यच्चरमशब्देनाचरमशब्देन वा स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तत् । प्रज्ञा० २३५| मुनि दीपरत्नसागरजी रचित विनाशयतीत्येवंशीलः । उत्तः ५४८१ [96] [Type text ) अवदाले अवदालयति, उत्पाटयति। प्रज्ञा- ६००| अवटू- कृकाटिका । विपा० ७२ अवद्दहणा- दम्भनम्। विपा० ४१॥ अवहार अपदद्वारम् आव० ३०६। अवद्धगाढलगोलछाया— अपार्द्धगाढलगोलच्छाया । सूर्य ९५| अवद्धगोलच्छाया- अपार्द्धगोलच्छाया । सूर्य० ९५| अवद्धगोलपुंजछाया अपार्द्धगोलपुञ्जच्छाया सूर्य० ९५ अवद्धचंद- अपकृष्टमर्द्धं चन्द्रस्यापार्द्धचन्द्रः । स्था० ७१ | अवद्धजवरासिसंठासंठिए अपार्द्धयवराशिसंस्थानसंस्थितः अपगतमई यस्य सः, स चासौ यवश्च राशिश्रच अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः । जीवा० ३४३ | अवद्धपोरिसी- अपार्द्धपौरुषी, अपतमर्द्धं यस्याः सा अपार्द्धा सा चासौ पौरुषी । सूर्य ० ९५| अवद्राय - मृत्वा । जीवा० २६२ ॥ अवधारियं - तात्पर्यग्रहणतो हृदये विश्रामितं । व्यव० २५७। अनन्तगुणं दशकै २२९| अवत्तव्वगसंचिता - अव्यक्तव्यक्तसंचिता - समये समये अवधिज्ञानम् - ज्ञानस्य तृतीयभेदः । स्था० ३३२ एक तयोत्पन्नाः । स्था० १०५ | अवधिज्ञानजिना:- विशुद्धावधिज्ञानाः । व्यव ८५अ अवधीरयेत् - उपेक्षेत । उत्त० ११२ ॥ अवधीरित- परिभूतः । आचा० १०६ । अवधूतम् - अवज्ञातम् । ओघ० १५ । अवन्नं - अवर्णम, निन्दा आव० ६६२ अश्लाघामवजां । स्था० २६० | अवत्ता- छगणमट्टियाए पाणिएण य। निशी० २३२अ | अवत्तिता- अव्यक्तिकाः, अव्यक्तं-अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां ते स्था० ४१०| अवत्तो- सोलसवरिसारेण वयसा निशी० २९० आ अवत्थयं- अपार्थकम्, पौर्वापर्यायोगादप्रतिसम्बद्धार्थ, चतुर्थ सूत्रदोषः । आव० ३७४१ अनुयो० २६११ अवदारं- अपद्वार। आव० ३०६ | अवदारिगं अवदारितम्, उद्घाटम् आव० ६८७ अवदाल- पादादिन्यासेऽधोगमनम्। भग० ५४० | अवदालिओ - अवदारितः । आव० १७५ अवदालियं - अवदालितम्, रविकरैर्विकाशितम् । औप० १७| रविकिरणैर्विकासितम्। जीवा० २७३ | सञ्जातावदलनंविक सितम्। प्रश्र्न० ८२| अवदाली- अवदारयति - शकटं स्वस्वामिनं अवन्ना अवज्ञा, परिभवः । ओघ० १८६ | अवपंगुरे अपवृणुयात् उद्घाटयेत्। दश. १६७ अवपात- पर्वतविशेषाः, येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छति। प्रश्र्न० ९६। अवपीलाई अवपीडयति, जलेन प्लावयति । जीवा० ३२६ ॥ अवबोह-अवबोधः, मतिः । आचा० १२ | अवभासियं अपभासितं दुष्टभाषणं, विरूपं भाषते । अवधिकेवली - केवलिद्वितीयभेदः। निशी. १३९ आ । अवधिजिन:- विशिष्टावधिधरः आव० ५०१ । व्यव० २० अ । अवमंधित अवाङ्मुखीकृतः । बृह० ८०आ। “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238