Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आप्नुवन्तीति मन आपाः प्राकृतत्वाच्च पकारस्य मकारत्वे मणाम इति सूत्रे निर्देशः, न मनआपा
आगम - सागर - कोषः ( भाग :- १)
अमन आपाः । प्रज्ञा० ५०४ |
अमणुण्ण- अमनोज्ञम्, न मनसा :- अन्तः संवेदनेन शुभतया जायन्ते । भग० ७२ अमनोज-रटनशीलः । ओघ० १५३ | अमनोज्ञः - असंविग्नः । ओघ० १२० | अमणुण्णसंपओगसंपत्ते
अमनोज्ञसम्प्रयोगसम्प्रयुक्तः - अम-नोज्ञः - अनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो - योगस्तेन संप्रयुक्तो यः सः | औप० ४३ |
अमणुण्णा - असाम्भोगिकाः । बृह० १८आ। अमणुन्नत्ता- अमनोज्ञता, न मनोज्ञा अमनोज्ञाः,
विपाककाले दुःखजनकतया न मनः प्रह्लादहेतुः । प्रज्ञा० ५०४ । न मनसा ज्ञायते सुन्दरता। भग० ३५३। कथयाऽप्यमनोरमतया । भग० २३ | अमणुन्ने- अमनोज्ञो - न कश्चित् प्रतिभाति रटनशीलत्वात्ततश्चैकाकी हिण्डते ओघ० १५०१
सर्वेषामप्यनिष्टः । बृह• २६६ अ अमणी- अमनस्कः, मनोरहितः सम्मूर्च्छजः ओघ० , ।
२२१|
अमत- अमृतम् क्षीरोदधिजलम्। जीवा. २१०| अमम अममः, ममकाररहितः भग• २७६॥
द्वादशोऽर्हन् । स्था० ४३४) जातिवाचकः शब्दः । जम्बू० १२८, ३१३। भरते वर्षे मनुष्यभेदविशेषः । जम्बू० १२८ अममायमाणे- अममीकुर्वन् - अस्वीकृर्वन् । आचा० १३२ अममे- जिनविशेषनाम सम० १५३| शतद्वारे द्वादशोऽर्हन्। अन्त० १६ अममः, पञ्चविंशतितमो | मुहूर्तः । जम्बू• ४९१| मुहूर्तनामविशेषः । सूर्य- १४६ ।
अमम्मणा - अनपखञ्च्यमानता। औप० ७८ | अमयं - अमतं, अशोभनं मतम्, नास्तिकादिदर्शनम्, अमृतं वा अमृतमिवामृतं, आत्मनि
परमानन्दोत्पादकतया धनम्। उत्त० २०६ | अमृतस्यक्षीरोदधिजलस्य । जे० 99
अमयघोसो - चंडवेगच्छिन्नो मुनिः । (संस्ता) अमयमेहे - अमृतमेघ:- यथार्थनामा महामेघः । जम्बू
१७४ |
अमयरसरसोवमं- अमृतरसरसोपमम्, परमान्नम् । आव ०
मुनि दीपरत्नसागरजी रचित
[85]
[Type text]
१४४ |
अमर- अमरः-देवः। आव० ६० मयूरः, अमरो वा । प्रश्न ८४
अमरकका धातकीखंडपूर्वभरते पद्मनाभराजधानी ।
प्रश्न० ८७|
अमरवइ- अमरपतिः - इन्द्रः । भग० १५८ | अमरसोवमं- आम्ररसोपमम् । निशी० ३४७ अ अमरिसं - अमर्षः, असहिष्णुता । दशवै० ३८ \ अमरिसणा- अमसृणाः, प्रयोजनेष्वनलसा अमर्षणा वा, अपराधेष्वपि कृतक्षमाः । सम० १५७। अमर्षणा, अपराधासहिष्णवः अमसृणा वा कार्येष्वनलसाः । प्रश्न ७४ |
अमरिसिओ- अमर्षितः । आव० ५६५| अमर्षः - मत्सरवि शेषः । आव० २४१ |
अमरिसो- अमर्षः, अत्यन्ताभिनिवेशः । उत्त० ६५६ । अमर्षाध्मात:- मत्सरपूरितः आव० ३४१॥ अमला— शक्रदेवेन्द्रस्याग्रमहिषीनाम। जम्बू० १६९ | भग० 9091 दक्षिणपश्चिमरतिकरपर्वतस्य पूर्वस्यां भूताराजधान्यधिष्ठात्री, शक्रदेवेन्द्रस्य प्रथमाग्रमहिषी । जीवा० ३६५॥
अमलाते शक्रस्याग्रमहिष्या राजधानीविशेषः । स्था० २३१|
अमाइ- अमायी, यः शाठ्येन शिष्यान्न वाहयेत् सः । दश 91
अमाघाओ- अमाघातः, अमारिः, अहिंसायास्त्रिपञ्चाशत्तमं नाम प्रश्न० ९९|
अमात्यः- राजमन्त्री । आव० ५५। अमात्यः । स्था० १५५। अमायपुत्ते- अमातापुत्रः - रौद्रे नगरविनाशे स्वस्वजीवित- रक्षणाक्षणिकतया यत्र माता पुत्रं न स्मरति। बृह॰ ३०४।
अमावासासंगुणं - अमावास्यासंगुणम्, याममावास्यां ज्ञातुमिच्छसि तत्सङ्खय्यया गुणितम् । सूर्य- ११३ । अमिअतितो- अमृततृप्तः, आबाधारहितत्वात्। आव०
४४७
अमिए- अमितः, भवनपतीन्द्रविशेषः । जीवा० १७० | अमिज्जं (अमेयं),
विक्रयप्रतिषेधादेवाविदद्यमानमातव्यां
“आगम- सागर-कोषः” [१]

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238