Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 103
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] वक्तुं न शक्यतेऽसाववक्तव्यः स पौरुष्यामित्यर्थः। व्यव. २२७ आ। चैककस्तेनावक्तव्येन-एककेन एकत्वोत्पादेन अव्वक्कंताई-अव्युत्क्रान्ताः, अविध्यस्तपर्यायाः आचा० सञ्चिताः। भग० ७९६| ३४८१ अव्वत्तलिंगो-अव्यक्तलिङ्गः। आव० ३५२। अव्वुच्छित्तिनयट्ठया-अव्यच्छित्तिनयार्थता, अप्रत्यक्षलिङ्गः। आव. ५६५) द्रव्यास्तिकनय-मतम्। सूर्य. २८६। अव्वत्तस्य-अव्यक्तस्य-अगीतार्थस्य अव्वुच्छिन्ननयहता- अव्यवच्छिन्ननयार्थता, सूत्रार्थापरिनिष्ठितस्य। आचा. १९६| द्रव्यास्तिकनय-मतम्। सूर्य० २५८। अव्वत्तो-जाव कक्खादिसु रोमसंभवो न भवति, ताव | अव्वो- संबोधने, अहम्। व्यव० २०३ आ। अहवा जाव सोलसवरिसो ताव अव्वत्तो। निशी० ८२ अव्वोगडं-अव्याकृतम्, गुरुभिर्विशेषतोऽनाख्यातम्। अ। श्रुतेऽगीतार्थः वयसि अर्वाक षोडशभ्यः। ब्रह. १३२ भग० १००। दायादादिभिरविभक्तं अनन्ज्ञातं वा। बृह. अ। अगीयट्ठो। निशी. १७३ आ। ५० अ। अव्याकृतं नाम दायिनां सामान्य न अव्वया-अव्यया। जीवा. ९९। अव्ययशब्दवाच्या, पुनस्तैर्विभक्तं यदि विकृतं न केनापि विकारमापादितं, मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्। यद् भवेत् पूर्वराजेन संदिष्टं, वंशस्य परम्परया जम्बू. २७। तदारम्भकप्रदेशापरिहाणेः। जम्बू. २५७। समागतम्। व्यव. २७९ आ। अविभक्तम्। व्यव० २७९ अव्ववसितस्य-अव्यवसितस्य अ। अव्यक्तोऽपरिस्फुटः। आचा० ३२० अनिश्चयवतोऽपराक्रमवतो वा। स्था० १७६। अव्वोगडा-अव्याकृता, अविसंसृता। आव० ७२७। कृतेऽपि अव्वहिओ-अव्यथितः, परेणानापादितदुःख। जम्बू भागे निर्देशहीना अंशिका। बृह. १९९आ। अतिगम्भी१२६। जीवा. ९९। आचा० ४२४। अदीनमनाः। दशवै. रशब्दार्था, अव्यक्ताक्षरप्रय्क्ता वा । २३२ अदीणो। दशवै० १२३ असत्यामृषाद्वादशभेदः। प्रज्ञा० २५६। अव्वहे-अव्यथम, देवादिकृतोपसर्गादिजनितं भयं चलनं | अव्वोच्छित्तिणए-अव्यवच्छित्तिनयः, वा व्यथा तस्या अभावो अव्यथम्। स्था. १९२ द्रव्यास्तिकनयः। उत्त०१५) अव्वाबाधं-अव्याबाधम्, केनापि अव्वोच्छित्तिणयद्वया-अव्यवच्छित्तिनयार्थता, विबाधयितुमशक्यत्वात्। जीवा० २५६। वन्दनके तृतीयं अव्यवच्छि-त्तिप्रधानो स्थानम्। आव० १४८ अव्याबाधः, परेषां नयोऽव्यवच्छित्तिनयस्तस्यार्थोद्रव्यमव्यवच्छित्तिपीडाकारित्वाभावाद्विनष्टबाधः। भग०७। नयार्थस्तद्धावस्तत्ता। भग० ३०२ अव्याबाधम्-उपरतसकलपीडं मौक्तम्। उत्त. १७८१ | अव्वोच्छिन्न-अव्यवच्छिन्नम्, अखण्डितम्। आचा० अव्वाबाह- शुक्राभविमानवासी सप्तमो लोकान्तिकदेवः। । ४०५। अव्यवच्छिन्नाः, अनवरतम्। ओघ० १२६| भग० २७१। स्था०४३२। अव्याबाधः अव्वोच्छिन्ना-कृतोऽपि भागे मलराशेरव्यवच्छेदो सप्तमलोकान्तिकदेवः। आव० १३५। अपीडाकारित्वम्। यावत्। बृह. १९९ । सम०५ अव्वोच्छिन्नाओ-अव्यवच्छिन्नाः, व्यवच्छिन्नाअव्वायडा-अव्याकृता, अस्पष्टा अप्रकटार्था, जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः। आचा० असत्यामृषा-भाषाभेदः। दशवै. २१० ३२३ अव्वावारपोसहे- अव्यापारपौषधः। आव० ८३५ अव्वोयडा-अव्याकृताः, गम्भीरशब्दार्था अव्वाहयं-अव्याहतम्, एकान्तिकमिहपरलोकाविरुद्ध मन्मनाक्षरप्रयुक्ता वाऽनाविर्भावितार्था। भग. ५०० फला-न्तराबाधितं वा। आव० ४१५) अशरणानप्रेक्षा- अशरणस्य-अत्राणस्यात्मनोऽनप्रेक्षा। अव्वाहितो-अव्याहितः, अनाहतः। जीवा. १६६। स्था० १९०१ अव्वितिगिट्ठ-अव्यतिकृष्टे, उद्घाटायां | अशुषिरे- अज्झुसिरे, तृणपर्णायनाकीर्णे। उत्त० ५१८॥ मुनि दीपरत्नसागरजी रचित [103] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238