Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 152
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] आश्रयः। प्रज्ञा० ४८१ जीवा० ४०। जीवा० २७९। नोव्यापारः। दशवै. २७९। जलप्रवेशस्थानम्। व्यव. तापसायावासः। औप०७४। १६७आ। पापोपादानहेतुरारम्भादिः। जीवा. १२८। आसमडे- अश्वमृतः, मृताश्वदेहः। जीवा० १०६) शुभाशुभकर्मादानहेतुः। स्था० ४४६। आसमपय-आश्रमपदम्, पार्श्वनाथदीक्षास्थानम् आव. | आसवदारं-आश्रवद्वारम्, कर्मबन्धद्वारम्। आव०८५१| १३७ आ-समन्तात् श्राम्यन्ति-तपःक्र्वन्त्यस्मिन्नि- आश्रवणं-जीवतडागे कर्मजलस्य संगलनमाश्रवःत्याश्रमः तापसावसथादिस्तदुपलक्षितं पदं-स्थानम्। कर्मनिबन्धनमित्यर्थः, तस्य दवाराणीव दवाराणिउत्त०६०५ उपाया आश्रवदवाराणीति। स्था० ३१६) आसममारी-मारीविशेषः। भग० १९७१ आसवपीतो-पीतासवः। उत्त० २६३। आसमरूवं-आश्रमरूपम्। भग. १९३। आसववुच्छेओ-आश्रवव्यवच्छेदःआसमित्त-अश्वमित्रः, कौण्डिन्यशिष्यः। आव० ३१६) कर्मबन्धदवारस्थगनेन संवरणेनेत्यर्थः। आव०८५१| उत्त० १६३। चतुर्थनिह्नवनाम। स्था०४१०| आसवार-अश्ववारः, अश्वारूढपुरुषः। भग० ४८१| यस्मात्सामुच्छेदा उत्पन्नाः। आव० ३११| आससणाय वसणं-आशसनाय-विनाशाय व्यसनम्, आसमुहदीवे- अंतरद्वीपभेदः। स्था० २२६। तृतीयाधर्मद्वारस्य षड्विंशतितमं नाम। प्रश्न. ४३। आसमुहा-अश्वमुखनामा त्रयोदशान्तरद्वीपः। प्रज्ञा० । आससप्पओगे- आशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं ५०| जीवा० १४४ करणं आशंसैव वा प्रयोगो-व्यापारः आशंसाप्रयोगः। आसय-आशयः, निदानम्। आव०६१० स्था०५१५ आसयइ-आस्वादते-अभिलषति, आश्रयति वा। सम०५५ | आससा-आशंसा। आव० ३२२अप्राप्त-प्रार्थनम्। स्था० आसरयणे-अश्वरत्नम्। स्था० ३९८। १४५१ आसरह-अश्ववहनीयो रथः। भग. ३२२। अश्वरथः- आससाए-आशंसया, यदयत्यन्तप्रवर्षणं भावि तदा नियुक्तोभयपार्श्वतुरङ्गमो रथ इत्यर्थः। जम्बू. १९८१ स्थलेषु फलावाप्तिरथान्यथा तदा आसल-आसलं, आस्वाद्यम्। जीवा० ३३१। जीवा० ३७० निम्नेष्वित्येवमभिलाषात्मिकया। उत्त० ३६११ आस्वादनीयः। जीवा० ३५१। | आससेण-अश्वसेनः, पार्श्वजिनपिता। सम० १५२। पंचआसव-आसवः, मद्यम्। उत्त० ६१९। पत्रादिवासकद्रव्य- | मचक्रिपिता। सम० १५१| भेदादनेकप्रकारः। जीवा० २६५। पुष्पप्रसवमद्यम्। उत्त | आसा-अश्वाः। आव० २६१। आशा-इच्छाविशेषः। प्रश्न. ६१४। आश्रवाः-उपादानहेतवो हिंसादयः। उत्त० ५९२ | ६४। औप०४७। चन्द्रहासादिकम्। जीवा० १९८१ चन्द्रहासादिपरमासवम्। आसाइज्जा-आशातयेत्-हीलयेत्, बाधयेत्। आचा० २५७। जम्बू०४२ निशी. ३५अ। आश्रवः-सूक्ष्मरन्ध्रम्। भग. आसाएज्जा-आस्वादयेत्-परिभूजीत। आचा० ३९८। ८३। आश्रवन्ति-प्रविशन्ति कर्माण्यात्मनीत्याश्रवः- आसाएमाणे-आस्वादयन, ईषत्स्वादयन्। भग. १६३ कर्मबन्धहेतुरितिभावः, स आसादयेत्-संस्पृशेत्। आचा० ३८० चेन्द्रियकषायाव्रतक्रियायोग-रूपः। स्था०१८ आश्रवं। आसाढ-आषाढः, निह्नवनाम। यस्मादव्यक्ता प्रज्ञा०५६। उत्पन्नाः। आव० ३११। तृतीयो निह्नवः। स्था० ४१०| आसवा- आस्रवाः-कर्मबन्धस्थानानि। आचा० १८१। आसाढग-तृणभेदः। भग० ८०२। पापोपादानस्थानानि। आचा०४१३। बन्धकाः। आचा. | आसाढबहुलं-आषाढबहुल, आषाढकृष्णपक्षम्। आव०। १८२१ पत्रादिविशेषेण व्यतिरिक्त आसवः। प्रज्ञा० ३६४। | आसाढभूई-आषाढभूतिःआश्रवः-आ-समन्तात् शृणोति-गुरुवचनमाकर्णयतीति। देशभाषानेपथ्यादिविपर्ययकरणे दृष्टांतः। सूत्र. ३२९| उत्त०४९। कर्मबन्धहेतुर्मिथ्यात्वादिः। आव० ५९८४ दर्शनपरीषहभग्नः । (मरण)। व्यव० १९६ अ। आश्रवः-इन्द्रियजयादिरूपः परमार्थपेशलः कायवाङ्म- | आसाढायरिया–चेल्लयसुरेण थिरीकया आयरिया। व्यव० मुनि दीपरत्नसागरजी रचित [152] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238