Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आइन्ना-आकीर्णानि, गुणवन्ति। जम्बू० २३२॥ आउं- वैदयकम्। आव.६६० भवस्थितिहेतवः कर्म पद आइन्ने-आकीर्णः, आकीर्यते-व्याप्यते
गलाः। आचा० १०२ विनयादिभिर्गुणैरिति जात्यादिगुणोपेतं। उत्त० ३४९| | आउंटणं-आकुञ्चनम्, गात्रसङ्कोचनलक्षणम्। आचा० व्याप्तः। उत्त० ३४८1
५७४। आइन्नो-आकीर्णः, सङ्कीर्णः, गुणव्याप्तो मनुष्यजनः। | आउंटणपसारणं-आकञ्चनप्रसारणम्। आव० ८५३। औप० २। विनीतः। उत्त०४८१
आउंटियं-संकोचितम्। भग०६३१॥ आचार्यगुणैराचारश्रुतसंपदादिभि-र्व्याप्तः-परिपूर्णः।। आउ-आयुः, स्थितिः। भग० २३६। उताहो। बृह० २१० अ। उत्त० ५५०
एति-उपक्रमहेतुभिरनपवर्त्यतया यथास्थित्यैवान् आइमउ- आदिमृदु, प्रथमतः कोमलम्। अनुयो० १३१।। भवनीयतां गच्छतीति। उत्त० ३३५। जीवितं। स्था० आइमूलं- वृक्षादिमूलोत्पत्तावाद्यं कारणम्। आचा० ८७ १०८। आयः, कर्मविशेषः। स्था० २२० आइयणं- अदनं, भक्षणम्। आचा० ७२६। व्यव० १८० अ। | आउकाए- अप्कायः, पूर्वसमुद्रः, पश्चिमसमुद्रो वा। सूर्य भोजनम्। बृह. १२६ आ। समुद्देशनम्-भोजनम्। बृह. ४७ ४ आ। आपानम्। बृह० ३४ अ। स्था० ३३१। भूयः आउक्खएणं- आयुःक्षयेण, आयुःपूर्णीकरणेन। आचा० प्रत्यापिबति। बृह. १८५ आ।
४२११ आइयंति-आददति, गृह्णन्ति, बध्नन्तीत्यर्थः स्था० आउखेम- आयुःक्षेम-आयुषः सम्यक् पालनं। आचा० ३२०
२९० जीवितं। आचा० २९१। आइयति-आदत्ते। उत्त० १९८१
आउज्जं-आतोद्यम्, वादित्रं, मृदंगादि। आव० ५२८। आइलं-आविलम्-गइलम्। जीवा० ३७०।
पटहभेरीवंशवीणाझल्लर्यादीनि। आचा०६१। आइल्लचंदसहिय- उद्दिष्टचन्द्रसहितः। सूर्य० २८० आउज्जंगं-आतोद्याङ्गम्, आतोदयकारणम्। उत्त. आइसुए-आदिश्रुतः, सामायिकादिश्रुतः। बृह. ३८ आ। १४३ आइसुयं-पञ्चमङ्गलम्। बृह. २४९ आ।
आउज्जिय-आयोगिकः, उपयोगवान, ज्ञानी। भग. १४० आइस्सइ-आविश्यते-अधिष्ठीयते। भग०७४९। आउज्जिया-आयोजिका, आ-मर्यादया केवलिदृष्ट्या आई-आदिः, संसारः, धर्मकारणानां वाऽऽदिभूतं शरीरम्। | योजनं-शुभानां योगानां व्यापारणम्। प्रज्ञा०६०४। सूत्र.१६२ सामीप्यम्, व्यवस्था, प्रकारः, अवयवश्च। | आउज्जियाकरणं-आयोजिकाकरणम्। प्रज्ञा०६०४। प्रश्न.७ निवेशः। औप.११
आउज्जीकरणं-आवर्जीकरणम, उदीरणावलिकायां आईए- आतीतः, आ-समन्तादतीव इतो
कर्मप्रक्षे-पव्यापाररूपम्। औप. ११० आवर्जितकरणम्। गतोऽनाद्यनन्ते संसारे। आचा. २८५।
प्रज्ञा०६०४१ आईणं-आजिनकम्, चर्ममयं वस्त्रम्। जीवा. १९२ आउज्जो-आवर्जः, आत्मानं प्रति मोक्षस्याभिमुखीकरणं आईणगं-आजिनकम्, चर्ममयं वस्त्रम्। जीवा० २१० आत्मनो मोक्षं प्रत्युपयोजनमिति, अथवा आवय॑तेऔप०११। जम्बू. ५५) जम्बू. १०७। निरया० १।
अभि-मुखीक्रियतेमोक्षोऽनेनेति वाआईय-आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते संसारे शुभमनोवाक्कायव्यापारविशेषः। प्रज्ञा० ६०४। भ्रम-णम्। आचा० २८६)
आउट्ट-आकुट्टम, आलजालम्। उत्त० १४६। आवर्जितः। आईयडे-आ-समन्तादतीव इताः-ज्ञाताः परिच्छिन्ना
बृह. ३४ आ। जीवा-दयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, आउट्टइ-आवर्तते, प्रवर्तते। भग. २८९। यदिवाs-तीताः-सामस्त्येनातिक्रान्ता अर्थाः
आउट्टणं-आकम्पनम्, बृहपृ०८५। प्रयोजनानि यस्य स तथा, उपरतव्यापारः। आचा० आउट्टणया-आवर्तना, आवर्तना, आवतते-ईहातो २८६।
| निवृत्यापायभावं प्रत्यभिमुखो वर्तते येन
मुनि दीपरत्नसागरजी रचित
[118]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238