Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 48
________________ [Type text] पश्चात्पालितमिति । प्रश्न० ११३ | अणुपालिया- आत्मसंयमानुकूलतया पालिता । स्था० ४४०| अणुपालेइ- अनुपालयति । भग० १२५ । अणुपालेम - अनुपालयामि, पौनःपुन्यकरणेन । आव ० ७६१ ॥ आगम- सागर- कोषः ( भाग :- १) अणुपिट्ठि - आनुपूर्व्या । सम० ६८| अणुपव्वसो- अनुपूर्वतः क्रमेण । उत्त० २५२॥ आनुपूर्व्याक्रमेण। उत्त॰ ५१८| अणुपुव्वि- आनुपूर्वी, मूलादिपरिपाटी । जम्बू० २९| शास्त्रीयोपक्रमभेदः । आचा० ३। अणुपुव्विविहारीणं- अनुपूर्वविहारिणां प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत् संयमाध्ययनाध्यापनकियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां । आचा० २६०१ अणुपुव्वेणं- आनुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया चतुर्थषष्ठाचाम्लादिकया। आचा० २८४ | अनुक्रमेणपरिपाट्या यौगपद्येन । आचा० २४१ | [Type text] अणुप्पेहा- मनसा। बृह॰ ५४ आ । अनुप्रेक्षा, अर्हद्गुणानां मुहुर्मुहुः सततमनुचिन्तना। आव० ७८६ । यो मनसा परिवर्त्तयति, न वाचा । दशकै० ३२ | ध्यानोपरमकालभाविनी अनित्यत्वाद्यालोचनारूपा । आव॰ ५९०। सूत्रार्थानुस्मरणं ध्यानस्य पश्र्चात् पर्यालोचनानि, भावना । स्था० १९० सूत्रवदर्थेsपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणं, चिन्तनिका । स्था० ३४९। ग्रंथार्थयोः चिन्त-नम्। ओघ० १८९| अणुफासे- अनुस्पर्शः, अनुभावः । दशवै० १९८ । अणुफासो - अणुभवो। दशवै० ९६ । अणुबंध- अनुबन्धः, निरन्तरम्। ओघ० १०८| सन्तानभावेन प्रवृत्तिः । जम्बू० १२५ | अणुबंधो- विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानम् । भग० ८०८ | सातत्येन भवनं तन्मरणानाम् । उत्त० २३९ | अणुबद्धं - अनुबद्धमं, सन्ततम् आव० २२८ \ स्था० ४३० | अणुबद्धरोसपसरो- अनुबद्धः - सन्ततः कोऽर्थः - अव्यवच्छिन्नो रोषस्य - क्रोधस्य प्रसरो-विस्तारोऽस्येति अनुबद्ध-रोषप्रसारः । उत्त० ७११| अणुबद्धा - सन्ततमालिंगिता । सम० १२६। अणुबलं - अनुबलम्। उत्त० १७८। अणुभो - अनुद्भटः, अनुल्बणः । जीवा० २७५ | उत्त० ५८७ अणुपुव्वो- अनुपूर्वः, पूर्वस्याः पूर्वस्याः अनु । जीवा० २७० हा अनुप्रेक्षा, अनु - पश्चाद्भावे प्रेक्षणं, स्मृतिः, ध्यानाद्भ्रष्टस्य चितचेष्टा। आचा॰ ५८३। अणु- अनुगुणनं करोति। ओघ० ८४ | अणुप्प- अनर्प्यः-अनर्पणीयः, अढौकनीयः । स्था० ४६५। अणुप्पग्गंथे- अनुरूपतया - औचित्येनं विरतेर्नत्वपुण्योदया-दणुरपि वा - सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो - धनादिर्यस्य यस्माद्वा । स्था० ३६५ | अणुप्पयाडं- अनुप्रदातु-परंपरकेण प्रदातुम् । व्यव० २१७ । अणुभागकम्मे - अनुभागकर्म-कर्मप्रदेशानां अणुप्पवाए - अनुप्रवादः, पूर्वविशेषः। उत्त॰ १६३। अणुप्पवादपुव्वं - अनुप्रवादपूर्वम्। आव० ३१६। अणुविसे- अनुप्रविशेत्, मनसि लब्धास्पदो भवेत् । संवेद्यमानताविषयो रसस्तद्रूपं कर्म। भग० ६५| अणुभागो - अनुभागः, उत्त० ९९| अणुप्पसूयाइं - अनुप्रसूता - आश्रिता । आचा० ३४८ | अपि अनुमतम् । बृह० ३ अ अप्पे- धर्मध्यानस्य पश्चात्प्रेक्षणानिपर्यालोचनान्यनु-प्रेक्षा। भग० ९२६ । मुनि दीपरत्नसागरजी रचित [48] अणुभवणसण्णा - अनुभवनसंज्ञाः, आहाराद्याः । आचा० १२ अणुभाग- अणुभागः, आयुर्द्रव्याणामेव विपाकः । भग० २८०| अचिन्त्या शक्तिर्वैक्रियकरणादिका । स्था० ६९, १४४ | विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या - शक्तिः जीवा० १०९| सामर्थ्यम्। प्रज्ञा० ८८ अणुभावकम्मे— अथाबद्धरसो वेद्यते तदनुभावतो वेद्य कर्मानु-भावकर्मेति। स्था० ६६। अणुभावनामनिहत्ताउए- अनुभावनामनिधत्तायुः - अनुभावः- प्रकर्षप्राप्तो विपाकः, तत्प्रधानं नाम, “आगम-सागर- कोषः " [१]

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238