Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 107
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] १६४१ संयमस्य। आचा० १५६|| असब्भूय-असद्भुतम् , अनृतम्, आव० १८८५ असद्- अविद्यमानम्। उत्त० ३४७) असभ्यम्-अश्लीलम्। आव०८३४। खरपरुषादि। उत्त. असद्दहंतो-अश्रद्धानः, अश्रद्दधानः। आव०१८१| ३४७ असद्दहणं-अश्रद्धानम्। आव० ५७३। असमंजसं-अननुकुलम्। उत्त० २२६। असद्भुतै - साधोः कर्तृमयुक्तैः। आचा० २४२। असमओ-असमयः, असम्यगाचारः, असनिरूपेण-ईतिरूपो हि पतङ्गादेरापात इति। दशवै. दवितीयाधर्मदवारस्य पञ्चविंशतितमं नाम। प्रश्न २६। असनो-अशनः, बीयकः। आचा०४११॥ असमणपाउग्गो-अश्रमणप्रायोग्यः। आव०७७८। असन्निआउए-असंज्यायुः, असज्ञी सन् परभवयोग्यं असमणुन्न-असमनुज्ञः, आचारागेऽष्टभाध्ययनस्य बद्धमायुः। भग० ५११ प्रथमोद्दे-शकः। आचा० २६०| असमनोज्ञाः, असन्निभूए- असञीमूतिः असजिम्य उत्पन्नः। प्रज्ञा० असाम्भोगिकाः। ओघ० ५४१ ५५८ असमर्था-अतिभारेण न शक्नुवन्ति फलानि धारयितुम्। असन्निभूया- असज्ञीभूता, असज्ञिनां या जीयते सा। आचा० ३९१। प्रज्ञा० ३३९। असमाणो-असमानः, न विद्यते समानोऽस्य असन्नी-असज्ञी, मिथ्यादृष्टिरमनस्को वा। प्रज्ञा. गृहिष्वाश्रया-मूर्छितत्वेनान्ययतीर्थिकेषु ३३९। यथोक्तमनोविज्ञानविकलः। प्रज्ञा० ५३३, ४०७) वाऽनियतविहारादिनेति, असदृशः समानो वा साहकारो असबलायारे-अशबलो यस्य सितासितवर्णोपेतबलीवर्द न तथेति। उत्त० १०७ इव कर्बुर आचारो-विनयशिक्षाभाषागोचरादिकः। व्यव० | असमारभमाणस्य-असमारभमाणस्य, २३५ । सङ्घट्टादीनामविषयी-कुर्वतः। स्था० ३२४। असबलो-अशबलः, एकान्तशुद्धः। उत्त० २५७। असमासदोसो-असमासदोषः, समासव्यत्ययः, असब्भं- असभ्यम्, अनुचितं जकारमकारादि। आव. सूत्रदोषवि-शेषः। आव० ३७४। ५८८ असमाहडा-असमाहृता, अनङ्गीकृता। सूत्र० ३१४| असब्भावं-असद्भावम्, अविदयमानाः सन्तः असमाहडाए-अशुद्धया लेश्यया-उद् परमार्थसन्तो भाव-जीवादयोऽभिधेयभूता यस्मिन् गमादिदोषदुष्टमिदतित्येवं चित्तविप्लत्या। आचा. तत्। उत्त० १५१ ३३२ असब्भावगिहंतरं- गृहस्य पार्श्वतः पुरोहडेऽङ्गणे मध्ये | असमाहि-असमाधिः, अस्वास्थ्यनिबन्धना वा। बृह. २३ आ। कायादिचेष्टा। आव०४९९। समाधिः-समाधानंअसब्भावठवणा-एक एवाक्षः पिण्डकल्पनया बुद्ध्या ज्ञानादिषु चित्तैकाग्य, न समाधिः। उत्त०६१४| कल्प्यते तत्। ओघ० १२९। असद्भावस्थापना, चित्तोद्वेगरूपम्। उत्त० ५५१। असद्धावकल्पना। जीवा. १२२१ असमाहिकरो-असमाधिकरः, अस्वास्थ्यनिबद्धनकरः। असब्भावपट्ठवणा-असद्धावप्रस्थापना। आव० १५१| आव० ४९९। असब्भावभावणा-असद्भावभावना। उत्त. १६५, २२३ | असमाहिठाणा-असमाधिस्थानानि, न असब्भावुब्भावणा-असद्भावोद्भावना। उत्त. १५७ आव. चित्तस्वास्थ्यस्या-श्रयाः। प्रश्न. १४४। सम० ३७) ३१४१ असमिक्खियप्पलावी-बुद्धीए अणूहियं पुव्वावरं असब्भावो-असद्भावः। आव० ३२० इहपरलो-यगणद्दोसं वा जो सहसा भणइ। निशी० ८० असब्भूए-असद्भतम् , अभूतोद्भावनरूपमशोभनरूपं वा। आ। असमीक्षितप्रलापी, अपर्यालोचितानर्थकवादी। भग. २३२ प्रश्न.३६ मुनि दीपरत्नसागरजी रचित [107] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238