Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 162
________________ [Type text] निशी० १०० आ । इड्डर - गन्त्रीढञ्चनकम् । भग० ३१३ | गन्त्र्याः सम्बन्धि । ओघ० १६६, १६७ इइडरग इड्डरकं महत् पिटकम्। राज० १४१० इड्डरिकादिः - पर्युषितकलनीकृताः अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिर्वा । स्था० २२० | - इड्ढि – ऋद्धिः-आमर्षौषध्यादिः । दशवै० १०३ | भवनपरि वारादिका। जम्बू॰ ६२। उत्त० ३५० \ आव० १७८ स्था० १३२| इढिपत्ता - ऋद्धिप्राप्ता आर्याः । प्रज्ञा० ५५ । ऋद्धिप्राप्ताआर्यप्रथमभेद, अर्हदादयः सम० १३५ इइढिमं - इस्सरो । निशी. १६६ आ इड्ढिमत - ऋद्धिमतः- विस्मयनीयवर्णादिसम्पत्तिमतः। उत्त० ४७३ | इड्ढिसिय- रूढिगम्याः । भग० ४८१ । इड्ढी - ऋद्धिः । प्रज्ञा० ४२४ | इस्सरियं । निशी० १३आ । आत्मशक्तिरूपा । प्रज्ञा० ४६७ | भवनपरिवारादिका । जीवा. २१७॥ विभवैश्वर्यः जीवा• २८० विमानपरिवा रादिका । सूर्य० २५८१ स्था० ११६ । औषधिविशेषः । उत्तः ४८०| कनकादिसमुदायः उत्त० २८४ आमर्षीषध्यादि । आचा० १७८ | विमानवस्त्रभूषणादि उपा० २६| दीनानाथदानादिका विभूतिः । उत्त० ४६५ । श्रावकोपकरणादिसम्पदामर्षौषध्यादिरूपा । उत्त० ६६८ । इड्ढीगारवं- ऋद्धिगौरवम्, ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव ऋद्धिप्राप्त्याभिमानाप्राप्ति आगम-सागर- कोषः ( भाग :- १) सम्प्रार्थनाद्वारेणात्मनोऽशुभभावगौरवम्। आव० ५७९ | ऋद्ध्या-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम्, ऋद्धिप्राप्त्यभिमानाप्राप्त इणमो - इदं वक्ष्यमाणतया प्रत्यक्षासन्नम्। प्रश्न० २ 9 ९०९ | इत्तरा- इत्वरा, ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः । प्रज्ञा० ६८ । स्वल्पकालभाविनी । अनुयो० १३१ प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते। बृह० २२७आ। प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवम् । स्था० १४३ । इत्तरिए - अल्पकालीनं । भग० ९२१ | निशी० २३९ | इणं- अयम्, अनन्तरोक्तत्वेन प्रत्यक्षः । भग० ३४ | इत्तरियं— इत्वरम्-स्वल्पकालभावीनि । आव० ८३८ \ उत्तरगुणप्रत्याख्यानम् आव० ८०४ अल्पकालिकं दैवसिकादि प्रतिक्रमणमेव आव. १६३३ इत्तरियं दिसं- इत्वरं दिशम् आचार्यलक्षणम्। व्यव० वि इणामेव - एवमेव । प्रज्ञा० ६००| इहिं- इदानीम् । आव० २७३ | इतः स्थितः । २६९ इतर सामान्यसाधुभ्यो विशिष्टतरः आचा० २४३॥ मुनि दीपरत्नसागरजी रचित [Type text] शय्या-तरः । व्यव० २७६ | अन्तप्रान्तः कुलः । आचा० २४३| इता - ज्ञाता । आचा० २८६ | इति- इतिः प्रवृत्तिः । स्था• ३४३ उपदर्शने सूर्य• २८६ | प्रज्ञा० २५५| परिसमाप्तौ एवमर्थ वा उत्त० ६७ एवं प्रकारार्थः । स्था० १०३॥ पूर्वप्रकान्तपरामर्शकः आचा. १४५॥ इतिसो वा अर्थे । निशी० १३७ आ । आमं-तणे परिसमत्तीए उवप्पदरिसणे वा दशकै• ६३] हेतौ । आचा० १००। उपप्रदर्शने । उत्त० ५७०। दशवै० ७६ । आद्यर्थः । उत्त० ५६१ प्रत्येकं पर्यायस्वरूपनिर्देशार्थः । उत्त॰ ८\ आद्यर्थे। आव॰ २८। प्रख्यातगुणानुवादनार्थः । भग० ६७ । एवंप्रकाराः । स्था० ३५४ | इतिकत्तव्वं— इतकर्त्तव्यं। आव० २१३ । इतिकर्तव्यताआदर्शनिक्षेपे संपूर्ण कर्तव्यतार्थः आचा० ५ इत्तरं स्वल्पः | निशी० १८९ अ परिमितकालम् । दशवै० २६। चतुर्थादिषण्मासान्तमिदं तीर्थमाश्रित्य । स्था० ३६४ | पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिगि तमरणम्। आचा० २८५ | इत्तरकं- इत्वरकम्, स्वल्पकालं, नियतकालावधिकं । उत्त० ६०० | इत्तरकालिकं प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य इत्वरकालिकम्। स्था० ३२३ | अल्पकालिकम् । भग ० २००अ इत्तरिय - इत्वरं, भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थे [162] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238