Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सण्णा। निशी. १४३ आ। प्रीषः। आव० ५६४, ६१६, | उच्चूलं-अवचूलं-टगकन्यस्ताधोमखकर्चकः। औप०६३। ७८१] उत्त०५१७ जं०१४८1 स्था० ३४३।
| उच्चेंती- उच्चिन्वती-अवचयं कुर्वती। दशवै० ४१। शरीरादुत्प्राबल्येन च्यवते-अपयाति चरतीति वा | उच्चैःश्रवा-सुरवरेन्द्रवाहनं हयः। जम्बू. २३५ उच्चारः-विष्ठा। आचा०४०९। पीपयरिष्ठापनम्। उच्चोदए-उच्चोदयः, ब्रह्मदत्तस्य प्रधानः प्रथमः प्रथमः उत्त० ३५७। गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति, प्रासादः। उत्त० ३८५ श्लेषम्णः परिष्ठा-पनमङ्गणे कुर्वन्ति वा। ओघ० १६। | उच्चोलएहिं- उच्चुलुकैः, छंटाभिः, चुलुकैः। आव० ६७८५ उच्चारभूमी- उच्चारभूमिः-पुरीषभूमिः। आव० ७८४ | उच्छंग-उत्सङ्गः-पृष्ठदेशः। जम्बू०२६५पृष्ठदेशः। उच्चारप्रश्रवणविधिसप्तैककः, सप्तसप्तक्यां तृतीयस्य
ककः, सप्तसप्तक्यां तृतीयस्य | औप०७१। भग० ४८० भेदः। स्था० ३८७
उच्छण्णं-उच्छिन्नम्, क्षीणम्। आव०६७०,६७१। उच्चालइय-ऊर्ध्वमुत्क्षिप्य भूमौ। आचा० ३११| उच्छदयति-बोलं करोति। ओघ. १५३। उच्चालयितारम्-अपनेतारम्। आचा० १६९।
उच्छन्नं-अपशब्दं-विरूपं छन्नं-स्वदोषाणां परगणानां उच्चालियंमि-उच्चालिते-उत्पाटिते। ओघ. २२० वाऽs-वरणमपच्छन्नं। उत्थत्वं, न्यूनत्वं वा, उच्चावइत्ता-उच्चैः कृत्वा। उत्पाट्य। प्रज्ञा० ३५७। द्वितीयाधर्मद्वारस्य चतुर्दशं नाम। प्रश्न० २६। उच्चावए- उच्चावचः-उत्तमाधमः। जीवा० ३७४। उच्छन्ननाणी-उच्छन्नज्ञानीउचावतं- उच्चावचम्-असमञ्जसं। स्था० २४७
यावत्शक्तिप्रच्छादितज्ञानी। प्रज्ञा० ४६१। उच्चावयं- उच्चावचं-उच्चं नाममैवं कुर्वन्तु, अवचं नाम | उच्छयं- उच्छ्रयं-व्याप्त। आव० १८४१ कुर्वन्तु। आचा० ३६३। शोभनाशोभनम्। जीवा० १६६।। उच्छलत-उच्छलन्तः-उद्वलन्तः। प्रश्न०६२ उच्चावचम्। दशवै० १६६। अनुकूलप्रतिकूलम्, उच्छ(त्थ)ल-उत्-उन्नतानि स्थलानि-धूल्यच्छ्रयरूअसमञ्जसं वा। भग० १०१।
पाण्युच्छ(त्थ)लानि। भग. ३०७ उच्चावया-अनुकूलप्रतिकूला, असमजसा। अन्त०१८। । | उच्छलिओ- उच्छलितः-निर्गतः। आव०४०२ उच्चावचा-गुरुलघवो नानारूपा वा। सूत्र० २०७। ऊर्द्ध उच्छवो-उत्सवः-शक्रोत्सवादिः। प्रश्न० १५५। इन्द्रोचिता उच्चा, शीतातपनिवारकत्वादिगुणैः शय्यान्तरो- त्सवादिः। प्रश्न.१४० परिस्थितत्वेन वा उच्चाः, तविपरीतास्त्ववचाः, उच्छहया- उत्सहन-अर्थोदयमवान्। दशवै. २५३। अनयोर्दवन्दवे उच्चावचाः, नानाप्रकारा व। उत्त. ११० उच्छा-तुच्छा, रिक्ता। (गणि०)। शोभनाशोभन-भेदेन नानाप्रकाराः। दशवै०१८४१ उच्छाइओ-उत्सादितः। आव. ३९८१ असमञ्जसा। भग०६८३। ज्ञाता०२००।
उच्छाएइ-आच्छादयति। आव०६२४। उच्चावयाई- उच्चावचानि-विकृष्टाविकृष्टतया उच्छायणयाए- उच्छादनतायै, सचेतनाचेतनतद नानाविधानि उच्चव्रतानि वा शेषव्रतापेक्षया
गतवस्तू-च्छादनाय। भग०६८४॥ महाव्रतानि। उत्त० ३६३
उच्छाह-उत्साहः-वीर्यं। सम० ११८ उच्चिअ-उच्चितं, उच्चिताकरणं, पादस्योत्पाटनम्। उच्छिंपक-अवच्छिम्पकः-चौरविशेषः। प्रश्न.४७ जम्बू. २६५
उच्छिंपणं-उत्क्षेपणं-जलमध्यान्मत्स्यादीनामाकर्षणम्। उच्चिक्खित्तं-उच्चोत्क्षिप्तम्। पिण्ड० ११०
प्रश्न. २२॥ उच्चिट्ठ-कांसारादिभक्षणेनोच्छिष्टे। बह. २१५। उच्छिण्णं| निशी० १०४ अ। उच्चिट्ठए-उच्छिष्टम्-भ्रष्टम्। दशवै० १०४।
उच्छिन्नगोत्तागारं-उच्छिन्नगोत्रागारम, उच्छिन्नं उच्चिणिउं- उच्चेतुं गृहीतुम्। आव० ८१९)
गोत्रागारंतत्स्वामिगोत्रगृहं यस्य तत्। भग० २०० उच्चियपउमं-उच्चितपद्म। आव० १७०|
उच्छिन्नसामिय-उच्छिन्नस्वामिकम, उच्चुण्णेउं- अवचूर्ण्य, गुण्डयित्वा। ओघ० १४३। निःसत्ताकीभूतस्वा-मिकम्। भग. २००
मुनि दीपरत्नसागरजी रचित
[175]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238