Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 170
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text]] स्था०४७६| उक्किण्णं- उत्कीर्ण-भुवमुत्कीर्य पालीरूपम्। सम०१३७। उक्कापडणं-उल्कापातनम्, उल्कापातः। आव०७३५। उक्किण्णंतरा-उत्कीर्णान्तराः, उत्कीर्णमन्तरं यासां उक्कापाए- उल्कापातः-व्योम्नि खातपरिखानां ताः। जीवा. १५९। संमूर्छितज्वलननिपतन-रूपः। जीवा० २८३। उक्किण्ण-उत्कीर्णः-गुण्डितः। प्रश्न. ५९। उत्कीर्णमिउक्कापाय-उल्कापातः, सरेखः सोद्दयोतो वा वोत्कीर्णं, अतीवव्यक्तम्। जम्बू०७६। आकीर्णः। प्रश्न तारकस्येव पातः। भग. १९६। २५ प्रज्ञा० १६१। ओघ. १४१ उक्कामयंति-उत्क्रामयन्ति-अपनयति। दशवै. ८६) उक्कित्तणं-उत्कीर्तनम्, सामान्येन संशब्दनम्। आव. उक्कामुहदीवे- अन्तरद्वीपनाम। स्था० २२६। ६०४॥ उक्कामुहा- उल्कामुखनामैकविंशतितमोऽन्तरदवीपः। उक्कित्तणा-उत्कीर्तना, प्राबल्येन-परया भक्त्या प्रज्ञा० ५०| अन्तरद्वीपविशेषः। जीवा० १४४१ संशब्दना। आव०४९ उक्कारियभेय-उत्कारिकाभेदः, एरण्डबीजानामिव यो । उक्कित्तिया-उत्कीर्तिता-कथिता। सूर्य. २९६| भेदः। भग० २२४। उक्किण्णं-अतीवव्यक्तम्। प्रज्ञा० ८५ उक्कालिए-उत्कालिकं-कालवेलावर्ज पठ्यते तदूर्ध्वं उक्किण्णंतर-उत्कीर्णमन्तरं यासां खातपरिखाणां ता कालिकादित्युत्कालिकं-दशकालिकादि। स्था० ५२ उत्कीर्णानन्तराः। प्रज्ञा० ८५ कालवेलावर्ज पठ्यते तत्। नन्दी० २०४। उक्किण्ण-उत्कीर्ण-शिलादिष नामकादि। दशवै०८६। उक्कावाते- उल्का-आकाशजा तस्याः पातः उल्कापातः। उक्खिरणगाई-फलखादयककपर्दकादिविकिरणानि। ब्रह. स्था० ४७६। व्योमसम्मूर्छितज्वलनपतनरूपः प्रसिद्ध १५५। एव। अनुयो० १२१॥ उक्किरिज्जमाण-क्षुरिकादिभिः कोष्ठादिपुटानां उक्कासे-उत्कर्षणं, उत्काशनं वा। भग. ५७२। कोष्ठादि-द्रव्याणां वा उत्कीर्यमाणः। जीवा. १९२| उक्किट्टणा-सूत्रार्थकथनम्। बृह. २५अ। उत्की उत्कीर्यमाणं-क्षुरिकादिभिः कोष्ठादिपटानां तनासंशब्दना। आव० ५६। कोष्ठादिद्रव्याणां वा उल्लिख्य-मानः। जम्बू० ३६ उक्किट्ठ-उत्कृष्टं-उत्कृष्टिनादः, आनन्दमहाध्वनिः। उक्किलंतो-उत्कलन्। आव २०७१ प्रश्न. ४९। प्रधानां कर्षणनिषेधावा। भग. १४४ उक्कीरमाण-उत्किरन-वेधनकेन मध्यादविकिरन्। उत्कृष्टिः-आनन्दध्वनिः। जम्बू. २००। उत्कृष्टिः- अनुयो० २२३। आनन्दमहा-ध्वनिः। भग० ११५। उत्कृष्टः-उत्कर्षवती। | उक्कुंचणं-उत्कुञ्चनं, ऊर्ध्वं शूलाद्यारोपणार्थं कुञ्चनम्। भग० १६७। उत्कृष्टम्-कालिङ्गालाबुत्रपुषफलादीनां । सूत्र० ३२९। शस्त्रकृतानि लक्ष्ण-खण्डानि उक्कुज्जिय-ऊर्चकायमन्नम्य। आचा० ३४४। चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डितः। दशवैः । | उक्कुट्ठहत्थो- उक्कुंदु-सचित्तवणस्सतिपत्तंकुरुफलाणि १७०। दोद्धियकालिंगादीणि उक्खले छुब्भंति। दशवैः वा उक्खलेछुब्भति, तेहिं हत्थो लित्तो एस। निशी० ३८१ १७९| उक्कुट्ठि-उत्कृष्टिः-हर्षविशेषप्रेरितः। आव० २३१| उक्किट्ठकलयलो-उत्कृष्टकलकलः। आव० १७३। उक्कुहिकलयलो-उत्कृष्टिकलकलः। आव०१७५ उक्किहरस- उत्कृष्टरसः-प्रचुररसोपेतः। पिण्ड० १४९। उक्कुडिसीहणायं- उत्कृष्टिसिंहनादः, हर्षविशेषप्रेरितो उक्किट्ठि-उत्कृष्टिः-आनन्दमहाध्वनिः। औप० ५९। ध्वनि-विशेषः। आव० २३१| राज०१२। उक्ट्ठी -पक्कारकरणं। निशी. ६१ आ। उक्किट्ठिसीहनादो-उत्कृष्टिसिंहनादः। आव० ३४५ उक्कुट्ठो-कचित्तवणस्सतिपत्तंकुफलाणि वा उक्खले उक्किट्ठी-उत्कृष्टिः। आव०४१३। उत्कर्षवशः। सूर्य. छुब्भंति। निशी० ३८ । २८१ | उक्कुड-उत्कुटुकासनः। आव०६४८१ स्था० २९९। मुनि दीपरत्नसागरजी रचित [170]] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238