Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
यस्मिन् । स्था० २५११
अत्यं- अस्त्रम्, नाराचादि क्षेप्यायुधम्। प्रश्न. १९१६ । अर्थः विषयः । आव० २८३ अर्थः ज्ञेयत्वात् सर्व्वमेव वस्तु, अभिधेयः । उत्तः ३६८८ अभिधेयः, जीवादितत्त्वरूपो वा उत्त० २८५ अर्थ्यत इत्यर्थ:स्वर्गापवर्गादिः । उत्तः ४४८ । व्याख्यानं । स्था० ५२ | सूत्रस्य व्याख्यानं स्था० १७०१
अत्यंगओ अत्थे पव्वए गतो, अचक्खुविसयपंथे वा गतो दश० १२३
आगम-सागर- कोषः ( भाग :- १)
अत्यंतमयम्म- अस्तमयति । उत्त० ४३५ | अत्थंतरं - अर्थान्तरम्, पृथग्भूतम् । आव० ६०१ | अत्यंतरभावे- अर्थान्तरभावः भेदः । आव• ४७६१ अत्य- (अत्थपुरिसे) अर्थपुरुषः, अर्थार्जनपरः आव २७७| अर्थः, निरुपमसुखरूपमोक्षः। दश. १८९ अर्थनम्, असम्प्राप्तकामभेदः, तदभिप्रायमात्रम् । दश १९४| अस्तः, अस्तपर्वतः अदर्शनं वा । दशवै० २३२ | आदेशः । बृह० २२आ।
अत्यअवगमो - अर्थावगमः अर्थपरिच्छेदः । दश- १२५ अत्थई - गुच्छविशेषः । प्रज्ञा० ३२ |
अत्थकंखिया - प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः । भग० ६७१ | अत्थकरो- अर्थकर, विद्याद्यर्थकरणशीलः,
भावकरविशेषः । आव० ४९९ |
अत्थकहा- अर्थकथा, विद्या शिल्पमुपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानम् । दशवै० १०७ |
अत्थक्के- अकाण्डः । अनवसरः । दशवै० ९३ । अत्थगवेसणया- अर्थगवेषणया, अर्थगवेषणनिमित्तम् । सूर्य- २९२
अत्यग्धं अस्ताघः ओघ ३२ अस्ताघम् आक० ४१९| अत्यजुत्ती - अर्थयुक्तिः, हेयेतररूपा अर्थयोजना दश
१६२॥
अत्यजुत्तो- अर्थयुक्तः, अर्थसार, अपुनरुक्तो, महावृत्तः जीवा. २५५
अत्यदूसणं- अर्थदूषणव्यसनम् अर्थोत्पत्तिहेतवो ये सामादयु-पायचतुष्टयप्रभृतयः प्रकारास्तेषां दूषणम्।
व्यव० १५७ |
अत्थधम्मगई- अर्थश्च धर्मश्चार्थधर्मौ यदि
मुनि दीपरत्नसागरजी रचित
[57]
[Type text]
वाऽध्यतेहितार्थि-भिरभिलष्यते, गतिः गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छित्तिः ।
उत्त० ४७२॥
अत्थनिउरंगे- संख्याविशेषः सूर्यः ९१। अत्थनिउरे - संख्याविशेषः । सूर्य० ९१ । अत्थनिकुरं अर्थनिकुरं, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि जीवा. ३४५ अत्थनिकुरंगं- अर्थनिकुराङ्गम्, चतुरशीतिर्नलिनशतसहस्राणि । जीवा० ३४५। अत्थपर्य- अर्थपदम, युक्तिर्हेतुर्वा सूत्र- १५३| अत्थपिवासिय अप्राप्तार्थविषयसंजाततृष्णाः । भग
-
६७१ |
अत्यहुत्त - अर्थपृथक्त्व - श्रुताभिधेयोऽर्थोः तस्मात् सूत्रं पृथक्, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृयुत्वं । आव ०
६१ |
अत्थमणमुहुत्तं- अस्तमनमुहूर्तम्, अस्तोपलक्षितं मुहूर्तम्। जम्बू. ३५९ ॥
अत्थमंत- अर्थवताम्, प्रयोजनवताम् । भक्षणादयर्हाणाम्। जम्बू० २४३१ अत्थमंतमेत्त- अस्तमयति मित्रे सूर्ये, सायम्। जम्बू
२४३|
अत्थरणं- आस्तरणम्, आस्तरणं करोति। ओध० ४१% अत्थरय आच्छादनम्। जम्बू० ५५| आस्तरकेण,
अस्तरजसा वा । भग० ५४२ |
अत्थलोला- अर्थे लोला:- अर्थलोला :- लम्पटाः - चौरादयः । उत्त० ५९०|
अत्थविगप्पणा- अर्थविकल्पना आव० ४८४१ अत्थविणिच्छय- अर्थविनिश्चयः - अपायरक्षकं
कल्याणावहं वा अर्थावितथभावम्। दशकै २३५| अत्यसंजुत्तं सब्भावसंजुत्तं । दशवें. ८९॥ अत्थसंपयाणं- सांवत्सरिकार्थदानम्। आचा० ४२२| अत्थसत्थं- अर्थशास्त्रम् आव० ४२२१ अर्थोपायप्रतिपादनं शास्त्रम्। प्रश्र्न॰ ९७| नीतिशास्त्रादि । जम्बू० २१९| अत्थसिद्धे- अर्थसिद्धः, शास्त्रीयदशमदिवसनाम। सूर्य० १४७, जम्बू ० ४९०
अत्थस्स अस्तो मेर्यतस्तेनान्तरतो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य गिरिप्रधानस्य । सम०
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238