Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 172
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] उक्खित्तणा- ज्ञातायां प्रथममध्ययनम्। आव० ६५३। | उग्गं- उग्रम-अप्रधष्यम्। सर्य.४१ भग० १२। ज्ञाता०९। षष्ठाङ्गे प्रथमं ज्ञातम्। उत्त०६१४| उग्ग-उग्रः-क्षत्रियपुरुषेण शूद्रस्त्रियां जातः। आचा०८1 उक्खित्तणाए- षष्ठाङ्गे प्रथमज्ञातः। सम० ३६। ज्ञातायां आदिदेवावस्थापिताऽऽरक्षकवंशजातः। भग० ११५| प्रथममध्ययनम्। आव०६५३| आरक्षकः। आव० १२८ आदिदेवेन य आरक्षकत्वेन उक्खित्तणिक्खित्तचरगा-पिण्डैषणाभेदविशेषः। निशी. नियुक्तस्तवंशजश्च। औप. २६। १२ । शुभाध्यवसायप्रबलः। आव० ८०२। आरक्षिकाः। आचा. उक्खित्तपुव्वा-उत्क्षिप्तपूर्वाः-तेषामादौ दर्शिता ३२७ आदिराजेना-ssरक्षकत्वेन ये यथाऽस्यां वसत यूयमिति। आचा० ३६९। व्यवस्थापितास्तवंश्यः। स्था० ३५८। भगवतो उक्खित्तय-उत्क्षिप्तं-प्रथमतः समारभ्यमाणम्। जीवा. नाभेयस्य राज्यकाले ये आरक्षका आसन्। स्था० ११४| २४७ आरक्षकादयः। उत्त०४१८ आदिदेवेनारक्षकत्वे उक्खित्तविवेगो-उत्क्षिप्तविवेकः। आव०८५४] नियुक्तास्तवंश्याः। भग० ४८१। उक्खित्ता-उत्क्षिताः-सिक्ताः। जम्बू. २२१| उग्गकुलं- उग्रकुलम्। आव० १७९। उक्खित्तायं-उक्षिप्तकं-प्रथमतः समारभ्यमाणम्। उग्गच्छ-उद्गत्य-क्रमेण तत्रोद्गमनं कृत्वा। भग० २०७। जीवा. १९४१ उग्गतवा- उग्रतपाः-अप्रधृष्यानशनादिवान्। सूर्य०४। उक्खित्तो-उत्क्षिप्तः-कृतः स्थापितः। आव० ४३३। अष्टमादि। स्था० २३३। उग्रं-उत्कटं दारुणं वा कर्मशत्रून् उक्खिविया-उत्क्षिप्ता। आव० ३७० प्रति तपः-अनशनादिः। उत्त० ३६५) उक्खु- वनस्पतिविशेषः। भग० ८०२। उग्गतवित्ती-उगते आदिच्चे वित्ती जस्स सो, उक्खुलनियत्था-उखुलनिवसिता, विपर्यस्तवस्त्रा। ब्रहः । आदिच्च मुत्तीए जस्स वित्ती सो उग्गतवित्ती। निशी. २५५ ३०८ उक्खेव-उत्क्षेपः-हस्तोत्पाटनम्। व्यव. २३२आ। उग्गतेय-उग्रतेजाः-तीव्रप्रभावः, तीव्रविषः। प्रश्नः १०७ उक्खेवओ-उत्क्षेपः-प्रारम्भवाक्यम्। निर० २३। उग्गपुत्तो- उग्रपुत्रः, क्षत्रियविशेषजातीयः। सूत्र० २३६। उक्खेवग-उत्क्षेपकः-वंशदलादिमयो उग्गम-उद्गमः-षोडशविध आधाकर्मादिदोषः। प्रश्न मुष्टिग्राह्यदण्डमध्य-भागः। भग० ४६८। १५५ आधाकर्मादिदोषविशेषः। आव० ५७६। उद् शिष्याणामत्क्षेपकः। व्यव० २३२ गमनमद्गमः-पिण्डादेः प्रभवः। स्था० १५९। उक्खेवण-उत्क्षेपकः-वंशदलादिमयो मष्टिग्राह्यो उग्गमइ-आगच्छति। आव० ४२२ दण्डमध्य-भागः। ज्ञाता०४८१ उग्गमकोडी- उद्गमकोटिः-उद्गमदोषरूपा। पिण्ड०१९७१ उक्खेवो-उत्क्षेपः-प्रस्तावना। विपा. ५५ क्षेपणम्। ओघ० | उग्गमितं-उद्गमितम्। आव० ८५९। ११० उग्गमोवघाते-उद्गमोपघातः-उदगमदोषैराधाकर्माभिःउक्खो - परिधानवस्त्रैकदेशः। बृह. १७७ अ। परिधाणं, षोडशप्रकारैर्भक्तपानोपकरणालयानामशुद्धता। स्था० वत्थस्स अभिंतरचूलाए उवरि कण्णो णाभिहिज्ज ३२० उक्खो भण्णति। निशी. १५४ अ। उग्गय-उद्गतः-निष्काशितः। औप०६८ ऊर्ध्वं गताः उद् उखल- उदूखला। प्रश्न० 1 गताः-व्यवस्थिताः। ज्ञाता०१४ च्यूता। ज्ञाता०२३। उद् उखलियं-पुडियाकारं। निशी० १ आ। गता-संस्थिता। जम्बू०७१। निविष्टा। भग० ४७८। उपउखली-उदूखली। आव० ८५५१ रिवर्तिनी। जम्बू० २९२।। उखा-स्थाली। भग० ३२६। उग्गयमुत्ती- सूर्योद्गमात् परं प्रतिश्रयावग्रहाद् बहिःउखुत्तो-णिसण्णो। निशी० ७७ अ। प्रचा-रवच्छरीरत्वात्। बृह. १७९ अ। मूर्तिः -शरीरं, तं उगहणंतगो-योनिद्वाररक्षार्थकं वस्त्रम्। ओघ० २०९।। जस्स प्रतिश्रयावग्रहात् उदिते आइच्चे वृत्तिनिमित्तं मुनि दीपरत्नसागरजी रचित [172] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238