Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 179
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] आ। भग्नसाधुस्थानम्। बृह. १७१ आ। बृह. ३९ अ। नगरी- | गिरिष्वम्भसां प्रस्रवाः। प्रज्ञा० ७२| निर्झरः। ज्ञाता० विशेषः। निशी. २४३ अ। निशी० ५७ आ। बृह. १९१ अ। રદા बृह) २६७ अ। कालकाचार्यविहारभूमिः। निशी० ३३९ | उज्झररवो-निर्झरशब्दः। ज्ञाता० १६१। आ। बृह० ४७ अ। बृह. १४९ अ। उज्झा-अयोध्या, सगरराजधानी। आव० १६१। अजितउज्जेणीनयरी-अवन्तीजनपदे नगरी। उत्त०४९। नाथजन्मभूमिः। आव० १६०| उ इत्येतदक्षरं उज्जेणीसावगसुतो- उज्जयनीश्रावकपुत्रः-उज्जयिन्यां उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति श्रावकसुतः। उत्त० २९४१ निर्देशे, ततश्च प्राकृ-तशैल्या उज्झा, उपयोगपुरस्सरं उज्जोअ-उद्द्योतः -प्रभासमूहः। जीवा० २६७। अनुष्ण- ध्यानकर्तार इत्यर्थः। आव० ४४९। प्रकाशः। जम्बू. ४३३। दीप्यमानता। जीवा० ३९९। अनन्तनाथजन्मभूमिः। आव० १६० उद्योतं-चान्द्रप्रकाशम्। जम्बू० २२९। उज्झाइओ-विरूपः। बृह. २४१ अ। उज्जोइंति-उद्द्योतयन्ति। भग० ३२७। उज्झाइगं-जुगुप्सा। बृह० २२९ आ। उज्जोएइ- उद्द्योतयति -भृशं प्रकाशयति। भग० ७८।। उज्झाइतं- विरूपं। बृह. २२९ आ। उज्जोएमाण- उद्योतयन्। औप० ५० उज्झातो- उपाध्यायः। उत्त० १४९। उज्जोओ-उद्योतः-रत्नादिप्रकाशः। उत्त. १६१ उज्झाहि-उज्झीः । आव. २१७। उज्जोयगरे- उद्योतकरः केवलालोकेन तत्पूर्वकप्रवचन- | उज्झिआ-उज्झिता-सद्विवेकशून्या। सूत्र. ९२ दीपेन वा सर्वलोकप्रकाशकरणशीलः। आव०४९४। उज्झिणिका- पारिष्ठापनिका। बृह. १२३ अ। बृह. २४२ उज्जोयणामेयदुदयाज्जन्तुशराण्यनुष्णप्रकाशकरूपमुद्योतं कृर्वन्ति | उज्झितं- छर्दितं, त्यागम्। पिण्ड० १६९। यथा यतिदेवोत्तरवैक्रियचन्द्रनक्षत्रतारविमानरत्नौ- उज्झितक-विजयसार्थवाहपुत्रः। स्था० ५०७। षधयस्तदुद्योतनाम। प्रज्ञा० ४७४। दुःखविपाकानां द्वितीयमध्ययनम्। स्था० ५०७) उज्जोवणं- गाविणं पसरणं। निशी० १०७ अ। उज्झित्तए- उज्झितूं-सर्वस्या देशविरतेस्त्यागेन। उज्जोवेति-उद्योतयन्ति। सूर्य०६३। उद्द्योतयतः -भृशं | ज्ञाता० १३४१ प्रकाशयतः। जम्बू०४६१| उज्झिय-उज्झितः-उज्झितधर्मा, सप्तमी पिण्डैषणा। उज्जोवेमाणा- उद्योतयमानः स्थूलवस्तूपदर्शनतः। आव० ५७२। उज्झितधर्मा। आव० ५६८। स्था०४२११ उज्झियए-उज्झितकः-सुभद्राविजयमित्रसार्थवाहयोः उज्झंतगं- उज्झितकं, त्यज्यम्। आव०६६८। सुतः। विपा० ४६। सार्थवाहपुत्रः, अन्तकृद्दशासु उज्झंता-क्षपयन्तः। अन्यो० १३१| दुःखविपाकानां द्वितीयमध्ययनम्। विपा० ३५। उज्झंसिओ-तिरस्कृतः। आव. २०४। उज्झियतो- उज्झितः-त्यक्तः। आव० ८२३। उज्झक्खणिया-पवनप्रेरिता उदककणिकाः। बृह. २९ आ। उज्झियधम्मा- चतुर्थी वस्त्रैषणा। आचा. २७७। उज्झखणी-दगवातो सीतभरो सा य उज्झखणी यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो भण्णति। निशी० २३२आ। नावकाङ्क्षन्ति तदर्धत्यक्तं वा गृह्णत इति, सप्तमी उज्झनं- परिशाटः। आव० ५७६| पिण्डैषणा। स्था० ३८७ आव० ५६८, ५७२। उज्झमज्जी-उद्घाटनम्। आव० ६६५५ उज्झियधम्मिय-उज्झितधर्मिकं-उज्झितं-परित्यागः उज्झयारेमि-उपकरोमि। बृह० ४६ आ। स एव धर्मः-पर्यायो यस्यास्ति तत्। अन्त०३ उज्झर-अवझरः-पर्वततटाद्दकस्याधःपतनम्। भग. उज्जितधर्मिका-सप्तमी पिण्डैषणा। आचा० ३५७। जं २३७। प्रवाहः। (तन्दु०)। उज्झरः-प्रवाहः। नन्दी०४७) असणादिगं गिही उज्जिउकामो साह य उवद्वितो तं गिरतिटादुदकस्याधःपतनानि। जम्बू०६६। तस्स देति ण य तं कोइ अण्णो दुपदादि अभिलसति मुनि दीपरत्नसागरजी रचित [179] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238