Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
सपा
आङ ईषदर्थत्वादीषल्लपनम्। स्था०४०७।
अन्त०१७ आलित्र, नौवाहनोपकरणः। आचा० ३७८। आलावगो-आलापकः। आव० २६०
आलिद्धा-आदिग्धाः, शिलायां शिलापत्रके वा लग्नाः। आलावणबंधे-आलापनबंधः-आलाप्यते-आलीनं क्रियत | भग० ७६६। एभिरित्यालापनानि रज्ज्वादीनि तैर्बन्धस्तुणादीनाम्। | आलिन्दकम्-अलिंदग, कुण्ड्ल्क म्। अन्यो० १५१| भग. ३९५, ३९८१
आलिसंदग- चपलकाः। जम्बू. १२४॥ चवलकप्रकाराः, आलावो- बहमाणणेहभरितो सरभसं
चवलकाः। भग० २७४धान्यविशेषः। भग० ८०२। णमोक्खमासमणाणंतितो गुरुआलावो भण्णति। निशी० | आलिसिंदया-चवलया। स्था० ३४४| २३७ आ।
आलिहइ-आलिखति, विन्यस्यति। जम्बू. १९२ आलिं-वनस्पतिविशेषः। जीवा. २००
आलिहमाण-आलिखन, ईषत्सकृद्वाऽऽकर्षन्। भग. आलिंग-आलिङ्गः, यो वादकेन मुरजमालिङ्ग्य ३६५ वाद्यते। जम्बू. १०१। मुरजो वाद्यविशेषः। जम्बू. ३१॥ आलिहाविज्जा-ईषत्सकृदवाऽऽलेखनम्। दशवै० १५२। मृन्मयो मरजः। जीवा० १०५
आलिहित्ता-आलिख्य, आकारकरणेन कृत्वा आलिंगकसंठित-आलिङ्गसंस्थितः, आवलिकाबाह्यस्य | अन्तर्वर्णका-दिभरणेन पूर्णानि कृत्वा। जम्बू. १९२| चतुर्दशं संस्थानम्। जीवा० १०४।
आलीढं- आलीढम्, आक्रान्तम्। आव०७०४। दक्षिणपादआलिंगण-आलिङ्गनम्, ईषत्स्पर्शनम्,
मग्रतो भूतं कृत्वा वामपादं पश्चात्कृत्यापसारयति, सम्प्राप्तकामस्य दशमो भेदः। दशवै० १९४। स्पृशनम्। अन्तरं दद्वयोरपि पादयोः पञ्च पादाः, लोकप्रवाहे प्रथम निशी० २५६ आ।
स्थानम्। आव० ४६५। यत्र दक्षिणं पादमग्रतः कृत्वा आलिंगणवट्टि-आलिङ्गनवर्ती, शरीरप्रमाणम्पधानेन वामपादं पृष्ठतः सारयति, अन्तरं द्वयोरपि पादयोः वर्तते यत्। जम्बू० २८५ जीवा० २३२। सूर्य. २९३। पञ्च पदानि तत्स्थानम्। उत्त० २०५। दक्षिणमुरुमग्रतो आलिंगणि-आलिगिनी, अप्रतिलेखितदूष्यपञ्चके मुखं कृत्वा वाममूरुं पश्चा-त्मुखमपसारयति, अन्तरा च चतुर्थो भेदः। आव० ६५२
द्वयोरपि पादयोः पञ्च पदाः ततो वामहस्तेन आलिंगपुक्खरे-आलिङ्गपुष्करम्, मुरजमुखम्। भग० धनर्गहीत्वा दक्षिणहस्तेन प्रत्यञ्चामाकर्षति तत्। १४५
व्यव०४६ आ। योधसंस्थानं। आचा०८९। योधस्थानम्। आलिंगणी-पुरुषप्रमाणं पार्श्वमुपधानं। बृह. २२० । । स्था० ३। वामरुअं अग्गओ काउंदाहिणपिट्ठतो वामहजाणुकोप्परादिसु जा दिज्जति सा। निशी० ६१ । । त्येण धणू घेत्तूणं दाहिये एयं गच्छइ। निशी. ९० अ। आलिंगिता-पुरिसेणित्थीस्तनादिषु स्पृष्टा। निशी० ११३ | आलीणाणि- ईसिं लीणाणि। दशवै० १२५१
आलीणे-आलीनः। जीवा. २७३| गुरुसमाश्रितः, संलीनो आलिंगो-आलिङ्ग्यः। जीवा. २६६। आलिङ्गः, मुरजो । वा। भग०८११ वाद्यविशेषः। जीवा० १८९।
आलीवग-आदीपिकः, गृहादिप्रदीपनककारी। प्रश्न०४६। आलिंपइ-सकृत् लिंपइ। निशी. ७६ आ।
आलीवणं- व्याकुललोकानां मोषणार्थं आलि-वनस्पतिविशेषः। जम्बू०४५। जीवा० २००९ ग्रामादिप्रदीपनकम्। विपा० ३९। औषधविशेषः। प्रज्ञा० ३३॥
आलुंचनं-आलुञ्चनं, ग्रहणम्। आव० ५६२। आलिघरं-आलिगृहकम्, वनस्पतिविशेषस्तन्मयं आलुंपे-आलुम्पः, गृहकम्। जीवा० २००५
निर्लाञ्छनगलकर्तनचौर्यादिक्रियाकारी। आचा० १०२ आलिट्ठमणालिहूं-आलिष्टानाश्लिष्टम्, कृतिकर्मणि | आलए-आलकः-अनन्तकायभेदः। भग० ३०० कन्दचतुर्भ-गभिन्नः सप्तविंशतितमो दोषः। आव०५४४ विशेषः। उत्त० ६९१। आलुकम्-साधारणवनस्पतिकायिआलित्त-अभिविधिना ज्वलितः। भग० १२१। आदीप्तः। | कभेदः। जीवा० २७। आलुका-कुण्डिका। अनुत्त० ५५।
।
मुनि दीपरत्नसागरजी रचित
[145]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238