Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
निशी० १५अ । आत्मा स्वभावः । स्था० ६१| अप्पाइय- आप्यायितः । आव० ७१६ । अप्पाउरण- अप्रावरणः, अभिग्रहविशेषः । आव० ८५४ | अप्पाणं- आत्मानम्,
आगम-सागर- कोषः ( भाग :- १)
अतीतसावद्ययोगकारिणमश्लाध्यम् । अत्राणम्अतीतसावद्द्ययोगत्राणविरहितम् । अतनम् अतीतं सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामि आव० ४८६ । अप्पाणमेव- आत्मनैव । उत्त० ३१४ | आत्मानं
अंतरात्मानम्। आचा० २८३ |
अप्पायंक- अल्पातङ्कः, रोगरहितः । आव ७९३ ॥ अरोगी । आचा० ३९३ |
अप्पाहंति सन्दिशन्ति । बृह० ४४ आ अप्पाहहु - आहत्य, व्यवस्थाप्य, अपाहृत्य वा । सूत्र० २७४ |
२७ स्था० १४९ |
अप्पाहारे अल्पाधारः तमेव पृष्ट्वा सूत्रार्थवाचनां ददाति । बृह० १३३आ। अल्पाहारः, अष्टकवलाहारः । औप० ३८ भग० ९२१॥ स्तोकाहारः साधुः। भग. २९२॥ स्तोकाशी, षष्ठाष्टमादिसंलेखनाक्रमायातं तपः कुर्वन् यत्रापि पारयेत्तत्रा- प्यल्पमित्यर्थः । आचा० २९० | अप्पाहारो - जो आयरिओ संकियसुत्तत्थो तं चेव पुच्छिउं वाणं देति तारिसं ति मोत्तुं ण गंतव्वं निशी. ९३३ अप्पाहिंति - सन्दिशन्ति बृह० ११४ आ सन्दिशतः ।
आव० ३०२
अप्पाहिकरणे अल्पाधिकरणं निष्कलहं स्था० ४१६| अप्पाहितो- सन्दिष्टः । उत्त० २१९ |
अप्पाहे- तद्गुरोस्तत्प्रवर्तिन्या वा एवं सन्दिशतिययैतामात्मसकाशे कुस्त। ओघ• ४३१
अप्पा - सन्दिशति । दशवै० १०३ |
अप्पाहेति संदिसह निशी. २११ आ । अप्पाहेत्ता- सन्दिश्य । उत्तः १७३) आव० ३१०| अप्पिच्छे अल्पेच्छ, अल्पा- स्तोका अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा
-
मुनि दीपरत्नसागरजी रचित
५०४|
अप्पियवहा- अप्रियवधाः अप्रियं दुःखकारणम् तत् घ्नन्ति आचा० १२२ अप्पुण्णकप्पिया अपूर्णकल्पिका- अन्योन्यस्य सुखदुःखोप- संपदं प्रतिपद्यते। व्यव० ३७८ आ ।
अप्पाहणया सन्देशकस्तथैव दातव्यः ओघ० १०२१ अप्पाहारं- अप्पधारणा, सामर्थ्यम्, अप्पाहारता जत्थ तं । अप्पुत्थायी - अल्पोत्थायी, अल्पमुत्थातुं शीलमस्येति। प्रयो- जनेऽपि न पुनः पुनरुत्थानशीलः । उत्त० ५८ |
निशी० ८२आ।
अप्पाहार- अल्पाहारः, ऊनोदरतायाः, प्रथमो भेदः । दशवै० अप्पुस्सुए- अल्पौत्सुक्यः । भग० १७४ । त्वरारहितः। भग
१२३ | अविमनस्कः आचा० ३७९१
[74]
[Type text]
वाञ्छा वा यस्येति । उत्त० १२४ |
न्यूनोदरतयाऽऽहारपरित्यागी । दशवै० २३१| अप्पिणिच्चिया आत्मीया आव० २०२१ अप्पितणप्पिते अर्पित विशेषितं, अनर्पितं अविशेषितम्
| स्था० ४८१ |
अप्पियं अर्पितम् आहितम्। भग०८९।
अप्पिय- अप्रियम्, अनिष्टम् । भग० ७२॥ अर्पितः, विशेषः । विशे० १३४६ |
अप्पियणियं- अप्रीतिकम्, कलहः । उत्त० ३५५| अप्पियत्ता- अप्रियता, अप्रेमहेतुता भग० २५३३ प्रज्ञा०
अप्पे - आप्यः, अपां प्रभवः ह्रदः । भग० १४१ | अप्पो - अल्पः, सर्वथाऽविद्यमानः । जीवा० १२१ ॥ नास्ति किञ्चिदित्यर्थः। ओघ० १७७ । निषद्याद्वयोपेतं रजोहरणं मुखवस्त्रिका चोलपट्टकाश्च बृह० १५० आ । अप्पोद - अल्पोदके-भौमान्तरिक्षोदकरहिते । आचा०
२८५ |
अप्पोल्लं- दृढवेष्टनाद् घनवेष्टनात् । ओघ० २१४ | अप्पोवही अल्पोपधिः, अनुल्बणयुक्तस्तोकोपधिः । दशवे. २८०१
अप्पोसे- अल्पावश्याये- अधस्तनोपरितनावश्यायविप्रुड्वजिते। आचा. २८५
अप्फंदणया- भाण्डोचितहस्तपादादिचेष्टाविकलता। व्यव० २३६ अ
अप्फच्चितो अइक्कंते निशी. १४७ आ
अप्फालिया- शिक्षिता:- उपालब्धाः उक्ताः आव. ५५ठा
अप्फालेड़- आस्फालयति, हस्तेनाऽऽताडयतिउत्तेजयति । औप ६४१
अप्फिडिऊण- आस्फाल्य। आव० ३४४ |
-
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238