Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 134
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text]] । सः, बकुशस्य प्रथमो भेदः। उत्त० २५६। आभोगः-साधू- | आमज्जति-अक्खिपत्तरोमे संठवेति। निशी० १९० अ। नामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं हत्थेण आमज्जति। निशी. १८७ आ। तत्प्रधानो बकुश आभोगबक्शः। भग०८९०| आमज्जमाणे-आमर्जयन्, सकृद्धस्तादिना शोधयन्। शरीरोपकरणभूषयोः सञ्चिन्त्यकारी। स्था० ३३७| आचा० ३४३। आभोगिणी-यं परिजपिता सती मानसं आमज्जिज्ज-सकृदामज्यात्। आचा० ३३७| परिच्छेदमुत्पादयति सा। ब्रह. ३३। जा विज्जा आमट्ठ-विपर्यासीकृतम्, परामट्ठ। ओघ० १९२। आमृष्टम्, जविता माणसं परिच्छे-दमुत्पादयति सा। निशी. १७७ तेजःप्रकर्षारोपणाय मनःशिलादिना समन्तात्पराकृष्टम्। उत्त०५२७। आम-आमम्। दशवै० १७६। अपरिणतम्। पिण्ड०६५ । आमडागं-आमपत्रम्, अरणिकतन्दुलीयकादि अविशोधिकोटिः। ब्रह. २०१ अ, ५१ अ। आमंणाम जं तच्चाद्धपक्व-मपक्वं वा। आचा० ३४८१ अपोलियं अग्गिणा ण पक्कंति, अण्णेण वा केणइ आममहुरे- आममधुरम्, ईषन्मधुरम्। स्था० १९६। पगारेण न पक्कं-णिज्जीवं। निशी० १५७ अ। आमरणदोसो-आमरणदोषः, महदापदगतोऽपि स्वतो असत्थपरिणयं। दशवै. ५१। अन्मतार्थद्योतकम- महदा-पगतेऽपि च परे आमरणादसजातानुतापः, व्ययम्। बृह. १६६अ। सचित्तं। दशवै० ८६| अपि त्वसमाप्ता-नुतापानुशयपर इति। आव०५९०| अपक्वरसम्। प्रश्न०६० अनुमतौ सम्मतमेतदस्माकं | आमरणंतदोसे-आमरणान्तदोषः-आमरणान्तमसंजातासर्वमितिभावः। व्यव०७१ अ। अपक्वः। व्यव० १०६ । नुपातस्य हिंसादिषु प्रवृत्तिः सैव दोषः स्था० १९०| आ। जओ तेहिं उग्गमा-दिदोसेहिं घेप्पमाणेहिं चारित्तं | आमौषधिः-ऋद्धिविशेषः। प्रज्ञा०४२४। अविपक्कं अपज्जत्तं आमं भवति तेण ते आमं आमलए-आमलकम्। आव०८३१ आमरकः, सामस्त्येन भण्णति, शब्दमात्रोच्चारणम् सरडीभूतं जो मारिः। स्था० ५०८1 फलविशेषः। पिण्ड० २२। दशवै. वरिसतायुपुरिसो वरिससतं अंतरे मरंतो आमो भण्णति। १०० निशी० १२६ अ। अपक्वम्। आव० १३०। स्वी आमलकप्प-आमलकल्पा, नगरीविशेषः। आव०३१४, कारेऽव्ययम्। आव०६४ आव. १९४| आव०४०८। ३१५,७०७| उत्त०१५९। अशस्त्रोपहतम्। आचा० ३४८1 दशवै० २२९। अजीर्णम्। आमलग-आमलक, बहबीजो वृक्षविशेषः। प्रज्ञा० ३२| दशवै. २७०। आमाम्-असिद्धां, सचेतनाम् अपरिणतं, भग०८०३। अपक्वाम्। दशवै० १८५। अपरिशुद्धम्। आचा० १३१| आमलगा-आमलकानि। अन्यो० १९२१ आमंडे-आमलकम्, परिणामिक्यां सप्तदमोदाहरणम्। आमलपाणगं- फलविशेषप्रक्षालनजलं। आचा० ३४७ नंदी। १६५ आम्लकम्-आमलकम्। आव०४३६) आमाघाओ- अमाघातः, (अमारीपटहः)। आव० ४०१। आमंतणी-आमन्त्रणी, असत्यामृषाभाषायाः प्रथमो आमिस-आमिषः-मांसः। उत्त० ६३४। आमिषाद्-गृद्धिभेदः। दशवै० २१०। हे देवदत्त ! इत्यादिरूपा भाषा। हेतोरभिलषितविषयादेः। उत्त०४०९। प्रज्ञा० २५६। हे देवदत्त ! इत्यादिका, असत्यामृषाभाषा। | आमिसभोगगिद्ध-आमिषभोगगृद्धः, आमिषस्यभग. ५०० मांसादेर्भोगः-अभ्यवहाररस्तत्र गृद्धः। उत्त० ६३४। आमंतयामो-आमन्त्र्यावहे, पृच्छावः। उत्त० ३९८१ आमिसावत्ते-मांसाद्यर्थं परिभ्रमणम्। स्था० २८८१ आमंतिओ-आमन्त्रितः, सम्भाषितः, पृष्ठो वा। उत्त. आमुसंत-आमृशन्, स्पृशन्। दशवै. १३७। आचा. १११ ३९२ आमृशन्, भगवत्पादारविन्दं भक्तिः करततलयुगादिना आमंतेयव्वो-आपच्छियव्वो। निशी. ९७ आ। स्पृ-शन्। स्था० ९। उत्त० ८० आमगं-अपक्वम्। भग०६८४ आमुसिज्जा-आमर्षणम्, सकृदीषवा। स्पर्शनम्। दशवै. आमगंधि- आमगन्धयः, विश्राः। सम० १३६। १५३ मुनि दीपरत्नसागरजी रचित [134] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238