Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 203
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] सतीत्युपक्रम इत्यधिकरणसाधनः, कादिः। भग० ९२५ उपक्रम्यतेऽस्मादिति वा विनेयविनया-दित्यपक्रम | उवक्खड-उपस्कृतं-उपस्कर्तुमारब्धम्। पिण्ड०६५। इत्यपादानसाधन इति। जम्बू० ५। उपक्रम्यते उपस्करणमुपस्कृतं-पाकः। स्था० २२० लवणवेसवाक्रियतेऽनेनेत्युपक्रमः- कर्मणो बद्धत्वोदीरितत्वादिना । रादिसंस्कृतम्। उत्त० ३६० परिण-मनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र उवक्खडणसाला-महाणसो। निशी० २७२ आ। करणमिति रूढः, बन्धनादीनामारम्भः। स्था० २२११ उवक्खडाम-जहा चणयादीण उवक्खडियाण जेण वस्तुपरिकर्मरूपः। स्था० २२१। अप्राप्तकालस्य सिझंति ते कंकडुडुया तं उवक्खडियामं भण्णति। निर्जरणम्। भग०७१५ आनपूर्व्यादिः। सम० ११५ निशी० १२५ निरुक्तिस्तु उपक्रमणं उपक्रमः इति भावसाधनः, उवक्खडेंति- उपस्कुर्वन्ति। आव० २९११ शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते | उवक्खडे- उपस्कृतानि। नियुक्तानि। जम्बू. १०५। वाऽनेन गुरुवाग्योगेनेत्यपक्रम इति करणसाधनः, उवक्खडेउ- उपस्करोतु-राध्यतु। उपा० १५) उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे उवक्खडेज्जा-तदशनादि पचेत्। आचा० ३५१| सतीत्युपक्रम इत्यधिकरणसाधनः, उवक्खरो-सादिकः। निशी. ३५६ अ। उपकरणम्। उपक्रम्यतेऽस्मादिति वा विनीतविने-यादित्यपक्रम (मरण०)। उपस्क्रियतेऽनेनेति उपस्करः- हिङ्ग्वादिः। इत्यादान इति। स्था० ४। कर्मोदीरणकारणम्। स्था० स्था० २२० ८९| उवग- गर्ता। बृह. ३१ । उवक्कमकाल-उपक्रमकालः- अभिप्रेतार्थसामीप्यानयन- उवगओ-उपगतः। आव० ४००। सामीप्येन कर्मविगमललक्षणः सामाचार्यायुष्कभेदभिन्नः। दशवै. ९। क्षणेन प्राप्तः। आव० ३८६) उवक्कमिओ-औपक्रमिकः उवगच्छया-कक्खा। निशी० २५५ अ। दण्डकशशास्त्रादिनाऽसातवेद-नीयोदयापादकः। सूत्र. उवगत-उपगतः। आव० ३०८1 उपगतः-आश्रितः। उत्त. ७८1 उवक्कमिया-उपक्रमणमपक्रमः-स्वयमेव समीपे उवगम-उपगच्छति-सादृश्येन प्राप्नोति। उत्त. २३५ भवनमदी-रणाकरणेन वा समीपानयनं तेन निर्वता उवगमण-उपगमनं-अवस्थानम्। सम० ३५। अस्पन्दऔपक्रामिकी। प्रज्ञा० ५५७। औपक्रमिकी। सम० १४६। तयाऽवस्थानम्। भग०१२० प्रज्ञा० ५५४। उपक्रमेण-कर्मोदीरणकारणेन निर्वत्ता तत्र | उवगयं-उपगतं-सामीप्येनात्मनि शब्दादिज्ञानं परिणतम् वा भवा औप-क्रमिकी-ज्वरातीसारादिजन्या। स्था०८९। । नन्दी० १८० मृतम्। पिण्ड० १३४। उपगतं-ज्ञातम्। कर्मवेदनो-पायस्तत्र भवा औपक्रमिकी आव० ८१२ स्वयमदीर्णस्योदीरणाकरणेन चोदयम्पनीतस्य उवगरण-चोलपट्टको रजोहरणं नैषद्याद्वयोपेतं कर्मणोऽनुभवः। भग०६५। स्वयमुदीर्ण मुखवस्त्रिका उपलक्षणत्वादौर्णिकसौत्रिकौ च कल्पौ। स्योदीरणाकरणेन चोदयमुपनीतस्य वेद्यस्यानुभवात् बृह. २९५अ। दंडकं रजोहरणं च। बृह० ७१ आ। औपक्र-मिकी। भग०४९७। उपकरणं-औप-ग्रहिकम्। प्रश्न.१५६। उपकरणंउवक्कम्म- उपक्रम्य-आगत्य। सूत्र० ३५६। उपधिरेव। आव० ५६८1 आवरणप्रहरणादिकम्। भग. उवक्कयं- उपस्कृतं-नियुक्तम्। जीवा० २६८१ ९४। लौही-कडुच्छुकादि। भग० २३८। कङ्कटादिकम्। उवक्केस-उपक्लेशाः भग. ३२२। व्यजनकटक-कवलकार्गलादि। आचा०६० कृषिपाशुपाल्यवाणिज्याद्यनुष्ठाना-नुगताः उपकरोतीति उपकरणम्। ओघ. २०७। वस्त्रादि। भग० पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलव ७५०| धर्मशरीरोपष्टम्भहेतः। उत्त. ३५८ अनेकविधं णचिन्तादयश्च। दशवै. २७३। उपक्लेशः-स्वगतशो- | कटपिटकशूर्पादिकम्। अनुयो० १५९। १७८ मुनि दीपरत्नसागरजी रचित [203] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238