Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 128
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] १८३। अर्थः। आव० ६०४। आज्ञाप्यत स्वस्वसैन्यं प्रत्यद्भुत-माज्ञाप्राधान्यम्। प्रज्ञा० ८९। आज्ञाहिताहितप्राप्तिप-रिहाररूपतया सर्वज्ञोपदेशः। आणाकंखी-आज्ञाकांक्षी, आगमानुसारप्रवृत्तिकः। आचा० ११३। आज्ञया सूत्रा-ज्ञया आचा० २१० अभिनिवेशतोऽन्यथापाठादिलक्षणया अतीतकाले आणानिद्देसयरे-आज्ञानिर्देशकरः, आज्ञा-'सौम्य । इदं अनंता जीवाश्चतुरन्तं संसारकान्तारं-नारकतिर्यग् कुरु इदं च मा कार्षीः' इति गुरुवचनं तस्या निर्देशः, नरामर-विविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, इदमित्थमेव करोमीति निश्चयाभिधानं, तत्करः। उत्त. अनुपरावृत्त-वन्तो जमालिवत् अर्थाज्ञया ४४। भगवद-भिहितागमरूपया उत्सर्गापवादाभ्यां पुनराभिनिवेशतोऽन्यथाप्ररूप-णादिलक्षणया प्रतिपादनमाज्ञानिर्देशः इदमित्थं विधेयमिदमित्थं गोष्ठामाहिलवत् उभयाज्ञया पुनः पंचविधा वेत्येवमात्मकः तत्करणशील-स्तदनुलोमानुष्ठानो वा। चारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरण उत्त०४४। आज्ञानिर्दे-शतरः-आज्ञानिर्देशेन वा तरति लक्षणया गुरु-प्रत्यनीकद्रव्यलिंगधार्यनेकश्रमणवत् भवाम्भोधिमिति। उत्त०४४। सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा आणानिसे-आज्ञानिर्देशः, आज्ञाद्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया भगवदभिहितागमरूपा तस्या निर्देशःतदकरेनेत्यर्थः। सम० १३३॥ हे साधो ! भवतेदं विधेयमि- उत्सर्गापवादाभ्यां प्रतिपादनम्। उत्त० ४४। त्येवंरूपामादिष्टिः। स्था० ३०१। गूढार्थपदैरगीतार्थस्य । आणापाण- आनप्राणः, उच्छवासनिःश्वासकालः। भग० पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो २११॥ यदतिचारनि-वेदनं करोति सा। स्था० ३०१| आणापाणू-आनप्राण-अच्छवासनिःश्वासकालः, संख्यायदगीतार्थस्य पुरतो गूढा तावलिकाप्रमाणाः। स्था० ८५ र्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनं आणाफलं-आज्ञाफलम्-जनेन इतरस्यापि तथैव शुद्धिदानं सा। भग. ३८४ स्था० ३१८1 यथोदितवचनप्रतिपत्तिरूपा फलं प्रयोजनं अस्य। उत्त. आदेशः। भग० १२२। जीवा० २४३। सर्वज्ञ वचनात्मिका। ५८० प्रज्ञा० ५८ आङिति स्वस्वभावावस्थानात्मिकया आणाम- (अननम्-श्वसनम)। भग० १०९। मर्यादयाऽ-भिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेति, आणामियं-आनामितम्, ईषन्नामितम्। प्रश्न० ८२। भगवदभिहितागमरूपा। उत्त०४४। आगमः। सूत्र०४०५१ | आरोपि-तम्। जीवा० २७३। आव०८६२। उत्त०४४९। अनुज्ञा। पिण्ड० १६९। आणाय-आज्ञाय, स्वरूपाभिव्याप्त्याऽवगम्य। उत्त. गुरुनियोगात्मिका। उत्त० ५७२यथोक्ताज्ञापरिपालना। १०४ आनायम्, जालम्। उत्त०४०७। प्रश्न० २२ नन्दी० २४८। द्वादशांगं सूत्रार्थोभयभेदेन त्रिविधं, आणारुइ-आज्ञारुचिः, आज्ञा-सर्वज्ञवचनात्मिकां तया दवादशांगमेव चाज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ रुचिर्यस्य सः। उत्त. १६३। आज्ञा-सूत्रव्याख्यानं निर्ययया साऽऽजेति, अथवा पंचविधाचा-रपरिपालनशीलस्य क्त्यादिश्रद्धानम्। औप० ४४। सूत्रव्याख्यानं निर्युक्तादि परोपकारकरणैकतत्परस्य गरोहि-तोपदेशवचनमाज्ञा। तत्र तया वा रूचिः-श्रद्धानम्। स्था० १९०। भग० ९२६) नन्दी० २४८१ आणाविजए- आज्ञाविचयम्, आज्ञागुणानुचिन्तनम्। आणाइणो-आज्ञादयः, आज्ञाभङ्गादयः पिण्ड०६९। औप०४४। प्रवचनपर्यालोचनविषयमाज्ञालोचनविषयं आणाइयं-आज्ञातिगं-आज्ञा-जिनादेशमतिगच्छति- धर्मध्यानम्। स्था० १९० आणाविजय-आज्ञाअति-क्रामति यत्तत्, अधर्मद्वारस्य जिनप्रवचनं तस्या विचयो-निर्णयो यत्र पाठान्तरेणाष्टाविंशतितमं नाम। प्रश्न. २७१ तदाज्ञाविचयम्। भग० ९२६। आज्ञा वा विजीयते आणाईसरसेणावच्चं-आज्ञेश्वरसेनापत्यम, अधिगमदवारेण परिचिता क्रियते यस्मिन्निति। स्था. आज्ञाप्रधानस्य सतो यत् सेनापत्यम्। भग० १५४| १९० आ-अभिविधिना ज्ञायन्तेऽर्था यया साss मुनि दीपरत्नसागरजी रचित [128] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238