Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 106
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] निगोदावस्थामुपगता एवावतिष्ठन्ते ते | असगडपिया-अशकटपिता, अशकटायाः पिता। उत्त० व्यवहारपथातीतत्वात्। प्रज्ञा० ३८० १३०| नामविशेषः। व्यव० १८ । निशी. १५ असंविग्गा-पासत्थोसण्णो कसीलो संसत्तो अहछंदो। असगडा- अशकटा। उत्त. १२९, १३०| एतन्नाम्नी निशी० ३३ । आभीरपुत्री। दशवै० १०५ असंविभागी-संविभजति-गुरुग्लानबालादिभ्य असगडाताए-अशकटापिता। व्यव० १८ अ। उचितमश-नादि यच्छतीत्येवंशीलः संविभागी, न तथा | असच्चसंघत्तणं-असत्यसन्धत्वम्, असत्यं-अलीकं य आत्मपो-षकत्वेनैव सः। उत्त०४३४। सन्द-धाति अच्छिन्नं करोतीति, तद्भावः। आचार्यग्लानादीनामेषणा-गुणविशुद्धिलब्धं सन्न दवितीयाधर्मदवारस्य षड्विंशतितमं नाम। प्रश्न. २६ विभजतेऽसौ। प्रश्न. १२५ असच्चो-असत्यः, सद्भ्योऽहितः। प्रश्न० ३० असंवुडबउसो- असंवृतबकुशः, यो मूलगुणादिष्वसंवृतः असज्झं(ब्भ)- ग्राम्यवचनं, कर्कशं, कटकं, निष्ठ, सन् करोति, बकुशस्य चतुर्थो भेदः। उत्त० २५६। भग० जकारा-दिकं वा। निशी. ८० आ। ८९० प्रकटकारी। स्था० ३३७। असज्झाइयं-अस्वाध्यायिकम, अशोभन आध्याय एव, असंवुडे- असंवृतः, प्रमत्तः । भग० ३१५१ रूधिरादिकारणे कार्योपचारात्। आव०७३१| असंशुद्धम्-सङ्कीर्णम्। आव० ७६० असढ- शठभावरहितः। ओघ० २२० असंसट्ठा-दायगो असंसद्धेहिं हत्थमत्तेहिं दोतित्ति। असढकारणो- ‘सढ' च्छादने, जो अप्पाणं मायाए ठातिनिशी. १२। असंसृष्टा-अक्खरडिय। स्था० ३८६| असढो होऊणं करणं करीत। निशी. १४९ अ। असंसारसमावण्णा- असंसारसमापन्नाः, मुक्ताः। प्रज्ञा. असढत्तण-अशठत्वम्। आव०५२। १८१ असण-अशनम्, घृतपूर्णादि। आव०८११। असंसारो- असंसारः, संसारप्रतिपक्षभूतो मोक्षः। जीवा. मण्डकौदनादि, आशु-शीघ्रं क्षुधां-बुभुक्षां शमयतीति। न संसारोऽसंसारः, मोक्षः। प्रज्ञा० १८ आव० ८५०। बीजकः। आव० १८६। अश्यत इत्यशनम्, असंहनन-असंघयण, आदिमानां त्रयाणां संहननानाम- ओदनादि। दशवै. १४९। अश्यते-भज्यत इति न्यतमेनापि संहननेन विकलः। व्यव० ११४ । अशेषाहाराभिधानम्। उत्त०६०० अस-अशनरूपाणि। व्यव० १२९ आ। असणवण-अशनवनम्, बीजवनम्। आव० १८६) असई-असकृद्, अनेकधा। उत्त० ३१३॥ वनविशेषः। भग० ३६| असइ-अशतिः, अवङ्मुखहस्ततलरुपा मुष्टिः जम्बू असणि-अशनिः, वज्रम्। दशवै.१६४। आकाशे २४४१ पतन्नग्निमयः कणः। जीवा. २९। प्रज्ञा. २९। असई-असती। ओघ० १४६। संस्तरणाभावे। बृह. १९३ वइरोयणिंदस्य अग्गम-हिसी। भग० ५०४१ स्था० २०४। आ। असणिमेहा- अशनिमेघाः, करकादिनिपातवन्तः, असईपोसणया- असतीपोषणता, असतीः पोषयति। पर्वतादि-दारणसमर्थजलत्वेन वज्रमेघाः। जम्बू. १६८। आव०८२९। करका-दिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा असक्कओ-असंस्कृतः, न विद्यते संस्कृतं-संस्कारो वज्रमेघाः। भग० ३०६। यस्य सः। असत्कृतः-अविद्यमानसत्कारः। प्रश्न. ४१। | असणे- अशनं, वृक्षविशेषः। प्रज्ञा० ३१| बीयकः। उत्त. असक्कयमसक्कय-असंस्कृतासक्कृतः, ६५३ अविद्यमानसं-स्कारसत्कारः। न विद्यते संस्कृतं- असण्णातय-असज्ञातीय। आ०८४६। संस्कारो यस्य सोऽसं-स्कृतः, असत्कृतः असतिं-असकृत्, अनेकवारम्। जीवा० १२८१ अविद्यमानसत्कारः। प्रश्न०४१। असत्थ-अशस्त्रम्, सप्तदशभेदः संयमः। आचा०५३। असगडतातो- ज्ञानासहनः। (मरण०) असत्थस्स-अशस्त्रस्य, निरवद्यानुष्ठानरूपस्य मुनि दीपरत्नसागरजी रचित [106] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238