Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 84
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ८६ जीवा. २३६। प्रश्न० ४२ अभिसेग-अभिषेकः, अभिषिक्तः। बृह. १७७ आ। | अभैत्सुः- कणिकाकारं कुर्युः। आचा० ३४३। अभिसेगपत्ता-अभिषेकप्राप्ता।-प्रवर्तिनीपदयोग्या। | अभ्यन्तरशम्बूका- यस्यां बृह० २२आ। क्षेत्रमध्यभागाच्छङ्खववृत्तया परिभ्रमणभङ्ग्या अभिसेगसिलाओ-अभिषेकशिलाः, तीर्थकराणामभिषे- मिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति। बृह. २५७ अ। कार्थाः शिलाः। स्था० २२५ अभ्यन्तरान्-अवगाहक्षेत्रस्थान्। स्था० २८४। अभिसेज्जं-अभिशय्या, अभिनिषदया। व्यव० १२८ अ। अभ्यन्तरानिवृति-बाह्यनिवृतेः खङ्गधारासमानायाः अभिसेय-अभिषेकः-उपाध्यायः। व्यव० १६५ अ। | स्वच्छत-रपुद्गलसमूहात्मिका। प्रज्ञा० २९४१ अभिसेयसभा-अभिषेकसभा। जीवा०२३६।। अभ्यस्तः-जित उचितो वा। आव०५९४ अभिसेयसभा-अभिषेकसभा यस्यां राज्याभिषेकेणा- अभ्यस्तम्- कृतं, निर्वतितम्। आव०५९३। भिषिच्यते। स्था० ३४२अभिषेकभवनविमानभाविनी अभ्यागत-अतिथिः। उत्त० ३९१ सभा। प्रश्न. १३५ अब्भासगुणे- अभ्यासगुणे, भोजनादिविषयः। आचा० अभिहआ-अभिहताः, अभिमुखेन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा। आव० ५७३। अभ्यासराशि- गुणकारः। सम० ९१| अभिहड-अभ्याहृतम्, स्वग्रामादेः अभ्युदयतविहारेण-जिनकल्पादिना। बृह० २१० आ। साधुनिमित्तमभिमुखमा-नीतम्। दशवै० ११६) अमंडलिउवजीवो-अमण्डल्युपजीवकः-तत्र गृहस्थेनानीतं। आचा० ३२५ निष्पन्नमेवान्यतः योऽमण्डल्युप-जीवकः स साधुगुरुसगासं गत्वा तमेव समानीतम्। आचा० ३६१। अभ्याहृतं-स्वग्रामादिभ्य गुरुं भणति यथा हे आचार्याः । संदिशत-ददत यूयमिदं आहृत्य यद्ददाति। स्था०४६०| भग०४६७। भोजनं प्राघूर्णकक्षपक-अतरन्तबालवृद्ध शिक्षकेभ्यःअभिहणंति-अभिघ्नन्ति, अभिमुखमागच्छन्तो साधुभ्य इति। ओघ. १७८1 घ्नन्ति। प्रज्ञा० ५९२ अमंथरम्- अविलम्बितम्। ओघ. १८७ अभिहणह-आभिमुख्येन हणथ। भग० ३८१। अमओ-अमयः, न किम्मयोऽपि। दशवै० १३३। अभिहणिज्ज-अभिहन्यात्, पादेन ताडयेत्। आचा० अमग्गो-अमार्गः, मिथ्यात्वादिः। आव०७६२ ૪ર૮. अमच्च-अमात्यः, राज्याधिष्ठायकः। भग. ३१८ अभीक्ष्णमवधारकत्वम् सचिवः। दशवै०१०७ शकितस्याप्यर्थस्यावधारकत्वम्। प्रश्न. १४४। अमच्चा-अमात्याः, राज्याधिष्ठायकाः। भग० २६४। अभीति- अभिचिः, उदायननृपपुत्रः। भग० ६१८॥ अमच्चो-अमात्यः। आव० ११६| राज्यचिन्तकः। प्रश्न अभीयी- अभिजित्, नक्षत्रविशेषः। सूर्य. १२९। ७९, ९६। राज्याधिष्ठायकः। औप०१४। राजमन्त्री। बृह. अभीरू-सत्त्वसम्पन्नः। ओघ० २०२१ ३३ अ। यौ राज्ञोऽपि शिक्षा प्रयच्छति सः। व्यव० १६९ अभु(ब्भुज्जियमरणं- परिण्णादि। निशी० २६३ आ। आ। उत्त० ३८० अभुत्त-अमुक्तः, यः कुमार एव प्रव्रजितः। ओघ० ९१। | अमच्छरी-अमत्सरी, परगुणग्राही। प्रश्न०७४। अभइभाव-अभूतिभावः, असम्पदावः। दशवै० २४३। अमणाम-अमनोऽमम्, न मनसा अन्तः संगम्यन्ते, अभूएणं-अभूतेन, असद्भुतेन। सम० ५२। पुनः पुनः स्मरणगम्यम्। भग०७२। अभूतोद्भावनम्- यथा सर्वगत आत्मा। स्था० २६। अमणामत्ता-अमनोऽम्यता, अमनोगम्यता। भग० २३॥ अभूतिभावो-विणासभावो। दशवै. १३१| न मनसा अम्यते-गम्यते अभेज्ज-अभिध्या, रौद्रध्यानम्। प्रश्न०४२ संस्मरणतोऽमनोऽम्यस्तद्भावस्तत्ता, अभेज्जलोभो-अभिध्यालोभः, रौद्रध्यानान्विता मूर्छा। | प्राप्तुमवाञ्छितत्वम्। भग० २५३। भोज्यतया मन मुनि दीपरत्नसागरजी रचित [84] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238