Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
३६५
कुशला-वागमकुशलौ। उत्त० ५२१॥ आगंतार-यत्रागारिण आगत्य तिष्ठन्ति
आगमणं- प्रयोजनपरिसमाप्तौ पुनर्वसतिं गमनम्। तदागन्तुकागारम्। बृह० ४८ आ। प्रसङ्गायाता आगत्य आव० ५७३। आकसणं। निशी. ६३ आ। वा यत्र तिष्ठन्ति तदा-गन्तारम्,
आगमणगिह-सभाप्रपादेवकलादिपथिकस्थानम्। ब्रह. तत्पुनामान्नगराद्वा बहिः स्थानं तत्र। आचा० ३०७। १७९ आ। आगमनगृहं-सभाप्रपादि, आगन्तागारम् (धर्मशाला) आचा० ३०६। पत्तना- पथिकादीनामागमने-नोपेतं, तदर्थं वा गृहम्। स्था० बहिर्गहम्। आचा० ३४८१
१५७ आगंतु-आगन्तुकः-पथिकादिरगारस्थजनो यत्रागत्य आगमतः-आगममाश्रित्य (ज्ञानापेक्षयेत्यर्थः)। अन्यो. सन्तिष्ठते। बृह. १७९ आ।
१४॥ आगंतुओ-आगन्तुकः, कण्टकादिप्रभवः। आव० ७६४। आगममाणे- आगमयन्-आपादयन्। आचा० २७८। २८३। आगंतुगो-आगामुकः। आव० २७०। आगंतुएण सत्था- अवगमयन्, बध्यमानः। आचा० २४५। तिणाकओ जो सो। निशी. १८८ आ।
आगमववहारी-आगमववहारी, छव्विहे-केवलणाणी आगंतुय-आगन्तुकः। दशवै० १०८५
ओहिणाणी मणपज्जवणाणी चोद्दसपुव्वी आगंतू-आगन्तुकः। उत्त० १९३।
अभिण्णदसपुव्वी नवपुव्वी य। निशी. १०० अ। आगंपिया- वशीकृता। निशी. ९७ अ।
आगमव्यवहारिणः व्यवहारपञ्चके प्रथमभेदः। व्यव० आगइ-आगतिः, प्रत्यावृत्त्या-प्रातिकूल्येनागमनम्। ५। प्रत्यक्ष ज्ञानिनः। व्यव० ६३ । आव० २९१। प्रज्ञापकप्रत्यासन्नस्थाने आगमनम्। स्था० आगमसत्थ-आगमशास्त्रम्, आ-अभिविधिना १३३
सकलश्रुत-विषयव्याप्तिरूपेण मर्यादया वा आगम-आगमनम्-आगमः-आ-अभिविधिना मर्यादया यथावस्थितप्ररूपणारूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था वा गमः-परिच्छेद इति। आव. २६।
येन स आगमः, स चैवं व्युत्पत्त्या आचार्यपारम्पर्येणागतः, आप्तवचनं वा। अनुयो० ३८१ अवधिकेवलादिलक्षणोऽपि भवति ततस्तदव्यवच्छेदार्थ आगम्यन्ते-परिच्छिदयन्ते अर्था अनेनेति,
विशे-षणान्तरमाह-शास्त्रेति शिष्यतेऽनेनेति केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवक-रूप। शास्त्रमागमरूपं शास्त्रमागमशास्त्रम्। नन्दी. २४९। स्था० ३१७। सूत्रार्थोभयरूपः। आव० ५२४। आग-म्यन्ते- | आगमिएल्लगो-ज्ञातः। आव० ३१७ परिच्छिद्यन्ते अर्था अनेन इति आगमः-आप्तवचन- | आगमिओ-आगमितः, ज्ञातः। आव० ४३७) सम्पाद्यो विप्रकृष्टार्थप्रत्ययः। स्था० २६२१
आगमियं-ज्ञातम्। आव० ११६। ओघ० १०५। ज्ञातः। गुरुपारम्पर्येणा-गच्छतीति आगमः, आ
आव० ३१६ समन्ताद्गम्यन्ते-ज्ञायन्ते जीवादयः पदार्था अनेनेति आगमियाणि- प्राप्तानि, अधीतानि। आव० ४३३। वा। अनुयो० २१९। आप्तप्रणीतः। आचा०४८।
आगमिस्सं- आगमिष्यम्, आगामि, आचा० १६७। (आगमसिद्धः) स्था० २७। सूत्रम्। आव०६०४।
आगमिसस्सभद्दत्ताए-आगमिष्यदितिअध्ययनम्। आव० ३००। आगमः, प्राप्तिः । दशवै०१६। आगामिकालभावि भद्रं-कल्याणं यस्मिंस्तथा तस्य सङ्ग्रहम्। बृह. ३२आ। अर्थपरिज्ञानम्। व्यव. २५१ भावस्तत्ता तया, यदि वाऽऽगमिष्यतीत्यागमःआ। आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण आगामी कालस्तस्मिन् शश्वद्भद्र -तयामर्यादया वा यथावस्थितप्ररूपणारूपया गम्यन्ते
अनवरतकल्याणतयोपलक्षितम्। उत्त० ५८५१ परिच्छि-दयन्तेऽर्था येन सः। नन्दी. २४९। आगच्छति | आगमेति-जानाति। विपा०७३। गुरुपारम्पर्ये-णेत्यागमः। भग० २२२
आगमेयव्वं-आगमयितव्यम्-ज्ञातव्यम्। बृह. १९२ अ। आगमकुसला-आगमः-श्रुतिस्मृत्यादिरूपस्तस्मिन् | आगमेसा- आगमिष्यन्ती। आव० १७४१
मुनि दीपरत्नसागरजी रचित
[122]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238