Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आराहणा- आराधना, सम्यगासेवना । उत्त० ५८६ । अनुष्ठानम् । उत्त० ५९१ । ज्ञानाद्याराधनात्मिका । उत्त० ५८२ | आवर्जनार्थम् । उत्त० ५९१ । अखण्डकालस्य करणम् । आव ८४०] चरमकाले निर्वापणरूपा दशवै. २६२| मोक्षमार्गाखण्डना आव० ५६२२ अष्टमशते दशमोद्देशकः । भग० ३२८ । अखण्डकालकरणम्। उपा० १२] मोक्षारा धनाहेतुत्वात्। अनुयो० ३१। निरतिचारज्ञानाद्यासेवा । स्था० ९८ । आराहणामरणंते- आराधनामरणान्ते, मरणकाले आराधना, योगसङ्ग्रहे द्वात्रिंशत्तमो योग । आव० ६६४ | आराहणी आराधनी, आराध्यते-परलोकपीडया यथावदभिधीयते वस्त्वनया, द्रव्यभावभाषाभेदः। दशवै० २०८८ आराहा- आरोहन्ति ते आराहा। निशी० २७७ अ आराहिय आराधितम् एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीता स्था० ३८८ सफलीकृतः । उत्त० २९८१ आराहियचरणया- आराधितचरणता,
आगम-सागर- कोषः ( भाग :- १)
चरणप्रतिपत्तिसम-यादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना भग- ६९५ आराहेड़ आराधयति, साधयति उत्त० १८ आरिए आर्या, आराद याताः सर्वहेयधम्र्मेभ्य इत्यार्याः -संसारार्णवतटवर्त्तिनः क्षीणघातिकर्म्माशाः संसारोदरविवरवर्त्तिभावविदः तीर्थकृतः। आचा॰ ११६। ऋद्धिप्राप्ता अर्हदादयः, क्षेत्रजात्याद्यार्याः । सम० १३५ | आर्यः- चारित्रार्हः । आचा० १३१ | आरओ-आर्यः, आराद् यातः सर्वहेयधर्मेभ्य इति । सूत्र० ३३। आरायातः सर्वहेयधर्मेभ्य इति, मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः । सू० १७२१ आरियदंसी आर्य प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेति आर्यदर्शीप्रहेणकश्यामाशनादिसंकल्परहितः । आचा० १३१ | आरियपदेसिए - आर्यप्रदेशितः- तीर्थंकरप्रणीतः । आचा० २४७ |
-पृथक्
आरियपन्ने - आर्यप्रज्ञः-श्रुतविशेषितशेमुषीकः । आचा०
१३१|
आरिया आर्या, आरादेयधर्मेभ्यो याताः प्राप्ता उपादेयध-मैरिति। प्रज्ञा० ५५५
आरुग्ग- आरोग्यं सिद्धत्वम् आव० ५०७
मुनि दीपरत्नसागरजी रचित
[Type text]
"
आरुग्गबोहिलाभो - आरोग्यबोधिलाभः, आरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थ बोधिलाभ:- प्रेत्य जिनधर्मप्राप्तिः | आरोग्याय बोधिलाभः आव० ५०८१ आरुमिता छायाया नवमभेदः सूर्य• ९५| आरुहयं आर्हतम् आव. ४६५१ आरुहेत्- आचा. ३७९। आरुह्यते- अध्यास्यते । उत्त० ५१० |
आरुढ - आरुढः, अध्यासितः । उत्त० ३४९ | आरुढे पाउयाहिं— आरुढः पादुकयोः-काष्ठमयोपानहोः, एषणायां नवमदायकदोषः । पिण्ड० १५७/ आरुवणा आरोपणा,
यत्रैकस्मिन्प्रायश्चित्तेऽन्यदप्यारोप्यते । प्रश्र्न० १४५ । आचारप्रकल्पस्याष्टाविंशतितमो भेदः । आव० ६६० | पच्छित्तं निशी० २३९ आ
आरे - पंकप्रभापक्रान्तमहानरकाः । स्था० ३६५ | आरेण आरतः प्रत्यूषसि । ओघ० १४८१ आरात् । सूत्र
४२३|
आरोगसाला- अणाहसाला निशी ३८ आ ।
आरोग्गं आरोग्यं, रोगाभावः। आव० ३४१ | नीरोगता ।
-
"
आव० ३४१|
आरोग्गा अरोगाः जरादिवर्जिताः । स्था० २४७१ आरोवणा - आरोपणा, आरोपणमेकापराधप्रायश्चित्ते पुनः पुन आसेवनेन विजातीयप्रायश्चित्ताध्यारोपणम्। स्था० २००| प्ररूपणायाः प्रथमभेदः । आव० ३८२ परस्परावधारणम् । आव० ३८३३ प्रायश्चित्तम्। बृह० ८५ आ। चडावना (मायाप्रत्ययमधिकप्रायश्चित्तम्) | स्था०३२५ चडावणा, अहवा जं दव्वादि पुरिसं विभागेण दाणं सा आरोवणा। निशी. ८५अ
[143]
आचाराङ्गस्याष्टाविंशतितममध्ययनम् । उत्त० ६१७| आरोवणाकसिणं- आरोपणाकृत्स्नं, षाण्मासिकं ततः परस्य भगवतो वर्द्धमानस्वामिनस्तीर्थ आरोपणस्याभावात् । व्यव० ११८ आ । आरोवणापायच्छित्तं प्रायश्चित्तभेदः । व्यव० ११ अ । आरोहणा आरोपणा प्रायश्चित्तविशेषः । व्यव० १२४॥ आरोहपरिणाहयुक्तता आरोहो दैर्घ्य परिणाहो-विस्तरस्ताभ्यां तुल्याभ्यां युक्तता, शरीरसम्पत्प्रथमभेदः । उत्त० ३९|
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238