Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
उडुकल्नाणि ऋतुकल्याणिकाः, ऋतुषु षट्स्वपि कल्याणिकाः ऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः । जम्बू ०
आगम - सागर - कोषः ( भाग :- १)
२६३|
उड्डपं नौः । आचा० ४१| उडुबदियं ऋतुबद्धम् शीतोष्णकालयोर्मासकल्पम् ।
आचा० ३६५|
उड्डवई— उडुपतिः-उडूनां - नक्षत्राणां पतिः प्रभुः सः । उत्त० ३५१|
उड्डविमानं सौधर्मे प्रथमः प्रस्तटः स्था० २५१| उडू- कालविशेषः । भगः ८८८ ऋतवः द्विमासमानाः ।
स्था० ८६ | नक्षत्रः । उत्तः ३५१ |
3
उडूसंवच्छरे ऋतुसंवत्सरः कर्मसंवत्सरः, सवनसंवत्सरश्च सूर्य. १६८१ यस्मिन् संवत्सरे प्रीणि शतानि षष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानसंवत्सर ऋतुसंवत्सरः। सूर्य० १६९ | उड्डं कुडयं बृह• ६१ आ
उड्डचकादि - उद्धट्टकादि। ओघ० ८९।
उड्डंचगा- उदकाः- याचकाः । बृह० ८६ आ उड्डचय- उड्डका उद्घटकास्तान् कुर्वन्ति, आलापकान् कर्णाघाटकेन पठित्वा तथैवोच्चरन्ति इत्यर्थः । बृह० ६०
आ।
उड्डंचये— कुट्टियाओ। निशी० १७१ अ । उड्डंडग- ऊर्डीकृतदण्डः । औ०९० उड्डति-व्यवस्थापयन्ति। आक० ५१९ |
उडुडंबालग– कोट्टपालकः । आव० २०४ | आरक्षकः । आव
२०४ |
उड्डग-पलालं । निशी० ६१ अ
उड्डच्छे - उद्घोषिते । निशी० १३२ अ ।
उड्डणक्कं प्रपंचः। निशी० २६ आ
उड्ड (ड्डे ) ति | निशी० २३२आ। उड्डमरं - उत्थाणं । निशी० १९४ आ । उड्डमादी - खितिखाणतो उड्डमादी । निशी० ४४आ। उड्डहणं- व्यङ्गनयोर्दे॒वयोरनवस्थाप्यः बृह० ३०८ अ उड्डाह- उपघातः ओघ० ८९| प्रवचनहीला ओघ• ४८ खिसा । पिण्ड० १०९ । अपवादः । आव० ८००| उपघातः ।
मुनि दीपरत्नसागरजी रचित
[Type text )
ओघ० १४९ | आव० १९५| उड्डाहितो- निर्भर्त्सितः उत्त० १३९॥ उड्डिओ - अवतारितः । आव० ३९६ | उड्डियाओ अवतारिता । दश- ५७। उड्डुयं उद्गारितम् आक० ७७९।
उड्डुयरो यः समुद्दिशन् संज्ञां वा व्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति। बृह० २७२अ ।
उड्डुयालेउं - मथितुम् - मन्थनं कर्तुम् । दशवै० ६० उड्डेति- छड्डेति । निशी० २९० अ उड्डेह-धरथ निशी. २३७ अ
उड्ढ - वमनं । निशी० ३१५ आ| निशी० ५८ अ । बृह० ७५ अगदी समुद्दे वा वेलापाणियस्स प्रतिकूलं उड्ढं। निशी० ६३ आ
उड्ढउंच्चत्त- ऊर्ध्वस्थितस्यैकमपरं तिर्यक् स्थितस्यान्यत्, गुणोन्नतिरूपं,
तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूव च्चत्वम् ।
स्था० ३६ |
उढकप्पेसु- ऊर्ध्वं कल्पेषु - ऊर्ध्वं कल्पोपरिवर्त्तिषु ग्रैवेयकादिविमानकेषु कल्पेषु सौधर्मादिषु, ऊर्ध्व वा उपरिकल्प्यन्ते
विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो ग्रैवेय-कादयश्च सर्वेऽपि कल्पा एव तेषु । उत्त० १८६ | उजाणू शूद्धपृथिव्यासनवर्जनात्
औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्ध्व जानुनी यस्य स ऊर्ध्व-जानुः ।
ज्ञाता० २
उड्ढ- ऊर्ध्व-कर्णकः ओघ० १६८१ सर्वोपरिस्थितम् । उत्त• २६८ अनाच्छादितममालगृहम् । स्था० १५७॥ ऊर्ध्व नन्दी० १५४
उदकवाडे - ऊर्ध्वमपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्तं स्पृटे ते ऊद्र्ध्वकपाटे। प्रज्ञा० ७५। उड्ढकाएहिं— ऊर्ध्वकायैः- द्रोणैः काकैर्वैर्कियैः । सूत्र० १३७ । उड्ढघट्टणा- उद्र्ध्वघट्टना- मुसली द्वितीयभेदः । ऊद्र्ध्वं कुट्टिकादिपटलानि घट्टयति। ओघ० १०९।
उड्ढचरा- ऊद्र्ध्वचरा - गृध्रादयः । आचा० २९९ | उड्ढठाण ऊवस्थानम् कायोत्सर्गादि। उत्त० ३९९| कायोत्सर्गः, ऊर्ध्वतया स्थानम् अवस्थानं पुरुषस्य
[181]
“आगम-सागर-कोषः” [१]

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238