Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अवसावणं-अवश्रावणम्, काजिकम्। बृह. १२९ आ। जम्बू० २९ अवसिद्धंतो- अपसिद्धान्तः। आव० ३२०
अवाईणपत्ता- अवाचीनपत्राः, अधोमुखपर्णाः, अधोमुखअवसोहिय-अवशोध्य अपसार्य, पृथक्कृत्य, परिहृत्य। पलाशा वा। औप०७। अवातीनपत्राः-अवातोपहतबर्हाः। उत्त० ३४०
औप. ९। अवसेसं-अवशेषम्, उद्धरितम्। उत्त० ५९६। भिक्षाप्रक्र- अवाउड-अप्रावृतम्, प्रावरणरहितम्। दशवै० ११९) मात्पात्रनिर्योगोद्धरितम्, यदवापगतं शेषमपशेषम्। अप्रावृता। ओघ० १६७। प्रावरणाभावः। भग० १२५) उत्त०५४४।
अवाउडए-अप्रावृतकः, प्रावरणवर्जकः। औप०४० न अवस्कन्दः-शिबिरः। आचा० १४०
विद्यते प्रावरणकम्। स्था० २९९। अवस्थानम्-संस्थितिः। सूर्य०७
अवाउडिय-अप्रावृतिक, सकलां रात्रिं यावद् अप्रावरणाअवस्सं-अवश्चम, नियोगतः। आव. २६५
भिग्रहवान्। बृह. २९२ अ। अवह-अव्याप्रियमाणः। बृह. २७ आ।
अवाए-अवायः, अवधारणात्मको निर्णयः। प्रज्ञा० ३१० अवहट्टण-त्यागः। (मरण०)
अपायः-अवग्रहज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योsअवहट्ट-अपहृत्य, त्यक्त्वा । भग० १००। परिहत्य। औप. ध्यवसायः। प्रज्ञा०३१० २४। परित्यज्य। ओघ० ११४१ आहृत्य-निष्कृष्य, त्य- | | अवाओ-अवायः-प्रक्रान्तार्थविनिश्चयः। भग० ३४४। क्त्वा। आचा० ४००।
ईहार्थविशेषनिश्चयः। आव०९। अवहट्टअसंजमे-अपहत्यासंयमः-अविधिनोच्चारादीनां | अवाधाय-अव्याघातः, परिष्ठापनतो यः सः। सम० ३३
प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपूर्व्या अवहट्टसंजमो-अपहृत्यसंयमः-प्राणिभिः संसक्तं भक्तं । विपक्त्रिममायुष्कक्षयमन्भवतो यो भवति पानमथवाऽविशुद्धमुपकरणं पात्रादि यदवाऽतिरिक्तं सोऽव्याघातः। आचा० २६२ भवेत तत्परिष्ठापनं विधिना। आव०६५३।
अवाच्यप्रदेश:-गुह्यम्। प्रज्ञा०४३०| अवहडे-अपहृतम्। भग० २७७।
अवातदंसी-अपायदर्शी। स्था० ४८४। अवहन्न-उदूखलम्। बृह. ६० अ।
अवातीणपत्तो-अवातीनपत्रः, न वातोपहतं पत्रं, अवहारइ-अवधार्यते, प्रथमतया स्थाप्यते। सूर्य. ११३ वातेनापतितं पत्रम्। जीवा. १८७। अवहारवं-अवधारणावान्। स्था० ४८४।
अवाते-अपायः-अनर्थः। स्था० २५३। अवहाराइ-अपहृतवन्तः-गृहीतवन्तः। आचा० ३३७। अवदाणे-अपादानः-विश्लेषतो मर्यादया दीयते, अवहारो-अपहारः, अधर्मदवारस्य दसमं नाम। प्रश्न. खण्ड्यते, गृह्यते, अवधिमात्रम्। स्था० ४२८१ ४३। जलचरविशेषः। प्रश्न० ६२ अवधार्यः-ध्रुवराशिः। अवायदंसी-आणालोएंतस्स पलिउंचंतस्य पच्छित्तं सूर्य. १३) जम्बू०५०७
अकरेंत-स्स संसारे जम्मणमरणादिद्ल्लभबोहियत्तं च अवहितचित्तः- एकाग्रमनाः। उत्त० ५९९।
परलोगावाए दरिसेति इहलोगे च ओमासिवादी सो अवहीयं-अपधीकम्, अपसदा-निन्दया धीर्यस्मिंस्तत्। अवायदंसी। निशी० १२८ आ। सातिचारस्य
अधर्मद्वारस्याष्टाविंशतितमं नाम। प्रश्न. २६। पारलौकिकापायदर्शीति। स्था० ४८६। अपायान्अवहेडयं-अर्द्ध शिरोरोगम्। अत्त०१४३।
अनर्थान् शिष्यचितभङ्गानिर्वाहा-दीन् अवहेडियं-अवहेठितम्, अवेत्यधो, हेठितं-बाधितं अधो- दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः सम्यगनानामितमिति। उत्त० ३६७।
लोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य अवाअ-अपायः, उदाहरणस्य प्रथमो भेदः। दशवै. ३५। दर्शयति। स्था० ४२४१ अवाईण-अवाचीनम्, अधोमखम्। औप०७) | अवायाणुप्पेहा- अपायानुप्रेक्षा, अवातीनानि, न वाणोपहता, न वातेन पातितानि। | आश्रवाणामपायानामनुप्रेक्षा। स्था० १८८१
मुनि दीपरत्नसागरजी रचित
[99]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238