Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 197
________________ [Type text] उप्फेणओफेणीयं- सकोपोष्मवचनं यथा भवति । विपा० आगम - सागर - कोषः ( भाग :- १) ८३| उप्फेस- मुकुटम्। औप० २५| शिरोवेष्टनम्। आचा० ३८०१ प्रज्ञा० ८७ | उप्फेसि शिरोवेष्टनं, शेखरक इत्यर्थः स्था० ३०४| उप्फोसं उत्स्पर्शनं छंटनम् बृह• २८५ अ उप्फोसणं- क्रियाविशेषः । निशी० १६६ अ उप्फोसणा - जलच्छटा । निशी० ६३ अ उप्फोसेज्ज- रुपयेत्। निशी० १८६ आ उफुल्लो- निष्पुष्पः ओघ• ९७ उबद्धो- अवबद्धः । आव० २९९ । उम्बद्धओ उद्बद्धः आक ४५रा उब्बुडा - उद्याता। आव० ६७७ । उब्बुड्ड— अन्तःप्रवेशितम् । अनुत्त०७ उब्बुड्डनिबुड्डयं उन्मग्ननिमग्नत्वम्। प्रश्न० ६३ | उब्भं तव । उत्त० १४७ | उभंडो- असंवृतपरिधानादि। बृह० २२५अ उब्भज्जिय उद्भिद्य उत्त० १९२१ उन्भट्ठ- अभ्यर्थितम। पिण्ड० ९० [Type text] उभामिगा- उद्भामिका- कुलटा व्यव० १५० आ । उद्धामिका-मनोगुप्तिदृष्टान्ते श्रेष्ठिसुतश्रावकजिनदासभार्या आव० ५७८१ असती दशकै १७| उब्भामिज्जैति- अपभ्राज्यन्ते । बृह. १३७ आ उब्भामिया - कुशीला । बृह० २६४ आ। उद्धामिकास्वैरिणी । आव० ४२११ उभामे- भिक्खायरियं गच्छति । निशी० ११३ आ भिक्षाभ्रमणम् । स्था० २६६ । उब्भावण- उद्भावनं-महर्द्धिकतासम्पादनं कृतवान्। बृह० ९३ अ परिभवः । ओघ० १४८ व्यव० १५३ आ । उब्भमे - उद्भ्रमेत्-यायात्। आचा० २९१। उब्भव– उद्भवः-सम्भवः । ज्ञाता० ५०। सम्भूतिः । भग० ४७० | उब्भवणं निव्वावणं निशी. ५२ आ उब्भवेति- उच्छ्रयति आव• ३४२१ उन्मातो निसण्णो निशी० ३५ आ उब्भाम- भिक्षाचरग्रामः । व्यव० २५० अ उब्भामइला - उद्भ्रामिला स्वैरिणी । व्यव० ३१ आ । उब्भामओ- उद्भ्रामकः, जारः । पिण्ड० १२३ | पारदारिकः । ओघ० ९२३ बृह० ४८ अ उभामगं भिक्खायरिया निशी. ७७ आ निशी. ३६ आ पारदारिकाः । ओघ० ७५१ बृह० २६ अ पारदारिगो । निशी० १०७ अ संघाडगो । निशी० ९४ आ । उभामनितोय- उद्भामकनियोगः ग्रामः । व्यव० १५३३ मुनि दीपरत्नसागरजी रचित उब्भावणा- उद्भावना उत्प्रेक्षणा। भग० ४८९ | उत्क्षेपणानि । ज्ञाता० १७७ | उद्भावना। दस ० ४४ | प्रकाशनम्। नन्दी० ५३ | अपभ्राजना । उत्त० १६९ | उब्भि- उद्भिदो भूमिभेदाज्जाता उद्भिज्जाः खञ्जनकादयः । स्था० ३८६ | उब्भिज- निशी० ३३५आ। उब्भिज्ज - उद्भेद्याः वस्तुतप्रभृतिशाकभर्जिका पिण्ड १६८ | उद्भिद्य भुवं जाता उद्भिज्जा खञ्जनकादिः प्रश्नः ९० | उब्भड— उद्भटं-विकरालम् । जम्बू० १७० अनुत्त० ७ भग० उब्भिज्जमाण - उद्भिद्यमानं उद्घाट्यमानम् । जीवा० ३०८ | स्पष्टम् । भग० ३०८ | उब्भमा उत्-प्राबल्येन भ्रमयन्ति उक्षमाः- भिक्षाचराः । - १९१ | उब्भिन्न- उद्भेदनं उद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतु-पादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि उद्भिन्नम् । द्वादश उद् गमदोषः । पिण्ड० ३४१ उब्जिय- उद्भेदनमुद्धित् उद्विज्जन्म येषां ते उद्भिज्जाःपत्तङ्गखञ्जरीटपारिप्लवादयः । दशकै १४१ उद्भिज्जंल-वणाकराद्युत्पन्नम्। आचा० ३५५। उब्भुतिया आभ्युदयिकी, देवतापरिगृहीता गोशीर्षचन्दनमी भेरी | आव० ९७ । उब्भेंति- उच्छ्रयन्ति। आव० ३४२ । ऊर्ध्वयन्ति। उत्त॰ १४७ | उमेइम उद्भेदयं सामुद्रादि। अप्रासुकम्। दश० १९८ उभओ उभयतः उभी शिरोऽन्तपादान्तावाश्रित्य ज्ञाता० १५| उभयं उभयं संयमासंयमस्वरूपं श्रावकोपयोगि दशकै १५८१ संघायसाडण, संगातशातनकरणं यस्य [197] - “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238