Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 188
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] उदगमाला-उदकमाला-समपानीयोपरिभता माला। | उदयवर्तित्वं- समुदयः, समुदायो वा। प्रश्न० ६३। जीवा० ३२४। उदकशिखा, वेलेत्यर्थः। स्था० ४८० उदयास्तान्तरं-तापक्षेत्रम। जम्ब०४४२ प्रकाशक्षेत्र उदगवलणी- निशी. २४ अ। तापक्षेत्रम्। जम्बू० ४५५५ उदगवारगसमाणं-उदकवारकसमानं उदरपोप्पयं-उदरामर्शनम्। आव०६६। लघुपानीयघटसमानम्। जीवा. १२२ उदरवलिमसं-उदरवलिमांसं, उदरोपरि या वलयाकारा उदगावत्तं- उदकावर्तोदकबिन्दोर्मध्ये अवगाह्य मांसरेखा तस्या मांसं। आव०६७८ तिष्ठेदित्यर्थः। अनुयो० १६१] उदरिं- वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी। उदग्ग-उदग्रः-उन्नतपर्यवसानेन उत्तरोत्तरं द्धिमान्। आचा. २३५। उदरी-जलोदरी। प्रश्न. १६१। भग० १२५। उच्चं, समुच्छ्रितशिर इत्यर्थः, प्रधानः, उदवाहा-उदकवाहाः-अपकृष्टान्यल्पान्यदकवहनानि। बहिः। जीवा० ३४३। उदग्र-उच्चः। ज्ञाता०६६। उदग्रः- भग. १९९। तीव्रः। ज्ञाता०७६| उदसि-उदस्वित्। निशी०६अ। उदड्ढे- रत्नप्रभायां अपक्रान्तमहानरकः। स्था० ३६५ उदहिकुमारा-उदधिकुमाराः-वरुणस्याज्ञोपपातवचननिर्देउदतण-उदयणं-उदयगामि, प्रवर्द्धमानं। स्था० ३४२। शवतिनो देवाः। भग० १९९। भुवनपतिदेवविशेषः। उदत्त-तुदत्रम् भूमिस्फोटनशस्त्रविशेषः। आव०८२९। प्रज्ञा०६९। उदात्तः-उन्नतभाववान्। भग० १२५) उदहिकुमारीओ- उदधिकुमार्यः-वरुणस्याज्ञोपपातवचनउदधि-जलनिचयः। स्था० १७७। निर्देशवर्तिन्यो देव्यः। भग. १९९। उदपानं-कूपः। बृह. १८३ अ। उदहिनामाणं- उदधिनाम्नाम्-आर्यसमुद्राणाम्। आचा० उदप्पील- उदकोत्पीलः-तडागादिषु जलसमूहः। भग. ર૬રા. १९९| उदहीसरिसनामाणं- उदधिः-समुद्रस्तेन सदृक्-सदृशं उदब्भेया-उदकोद्भेदः -गिरितटादिभ्यो जलोद्भवः। भग. नाम-अभिधानमेषामुदधिसदृग्नामानि-सागरोपमाणि। १९९| उत्त०६४७ उदय-उदीरणावलिकागततत्पदगलोद्भतसामर्थ्यता। उदाइ-उदायी-कूणिकराज्ञो हस्ती। भग० ३१७) आव० ७७। आयामः। भग० १८७। पनक। भग० १८७। नृपविशेषः। आव०६८७। भग० ६७३, ६७५) पेढालपुत्रः। पावा॑जिनशिष्यः। स्था०४५७। भाविया। | उदाइमारक- साधुवेषधारकः। निशी० २९३ आ। निशी. २६४ आ। उदाइमारय- श्रमणवेषधारको विनयरत्नमनिः। निशी उदयट्ठी- उदयार्थी, लाभार्थी। सूत्र० ३९४। २३आ। उदयण-उदयनः-वीणावत्सराजः। उत्त० १४२ उदाइयाए-असिवं उदाइयाए अभिद्दत। निशी. ९७ अ। उदयणकुमारं- उदयनकुमारं, मृगावतीपुत्रः। आव० ६७। उदात्तं- उदात्तत्वं-उच्चैवृत्तिता। दवितीयो उदयणमाया-उदयनमाता, भावप्रतिक्रमणदृष्टान्ते वचनातिशयः। सम०६३। मृगावती आर्या। आव० ४८५ उदायण-वीतभयराजा। भग०६१८ निशी० १४५अ। उदयनिप्पन्ने-औदयिकभावस्य दवितीयभेदः। भग. शतानीकराजपुत्रः। विपा०६८भग० ५५६। Gરા . अन्तिमराजर्षिः। स्था० ४३०| उदायनः-विगतिद्वारे उदयपहो-उदकपथः, लोकानां जलानयनमार्गः। आव. वीतभयनगराधिपतिः। आव० ५३७ आव० २९८५ ६४०१ सौवीरराजवृषभो राजा। उत्त० ४४८। प्रद्योतराज्ये उदयभासे- वेलन्धरनागराजस्यावासः। स्था० २२६। गान्धर्वविद्याप्रधानः। आव०६७३। उदयवद्दलं-उदकवईलं भाविरेणसन्तापोपशान्तये। आव. विदर्भकनगराधिपतिः। प्रश्न० ८९। अन्तिमराजर्षिः। २३० बृह. १६६अ। मुनि दीपरत्नसागरजी रचित [188] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238