Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
एकतोवेदिका- एकं जान बाह्योरन्तरे कृत्वेति। स्था० एक्कल्लओ- एकाकी। आव. १९३। ३६
एक्कसंकलितबद्धा-एकशृंखलाबद्धाः। आव०६३। एकत्तवियक्कं- एकत्ववितर्कम। आव० ३२७।
एक्कसरा-सहैव। आव० ३६७। एकत्ववितर्कमविचारं- शुक्लध्यानदवितीयभेदः। आव. एक्कसिं- एकशः। आव० ८१३ ६०३
एक्कसेल-एकशैलः-वक्षस्कारपर्वतः। जम्बू० ३४७) एकधारं- शस्त्रविशेषः। दशवै. २०११
एक्काणिया- एकाकिनी। आव०५६० एकभविक-तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते एक्कारसी- एकादशी तिथिः। ज्ञाता० १५३| भावी। एकभविकः-योऽन्तर एव भवे इन्द्रतयोत्पस्यत एक्काहिज्जा- व्यन्तरीविशेषा। निशी. ३०४ आ। इति। स्था० १०३
एगंगिओ-संघातिमासंघातिमो एगंगिओ भवति। निशी एकभावं- एकत्वम्। उत्त० ५८०
७९ । एकल्लओ-एकाकी। आव० ३०६|
एगंगियं- एकांगिकं तज्जातदसिकं सदसिकाकम्बलीखएकल्लशाटक-एकवस्त्रकः। ओघ०४३।
ण्डनिष्पादितम्। ओघ. २१४। य एकेन फलकादिना एकविहारप्रतिमा- पञ्चमी प्रतिमा। सम. ९६)
कृतः। बृह. १६२ अ। एकागिकं-तज्जातदशिकं न वा एकस्थीकृतं-न एकस्थमनेकस्थं अनेकस्थमकस्थमिव व्या-दिखण्डनिष्पन्नम्। बृह० २३९ अ। कृतमेकस्थीकृतम्। आचा०६३
एगंत- एकान्तं-विजनम्। ज्ञाता०८८ नियमः। उत्त. एका-एकाः-श्रेष्ठाः संज्ञाशब्दत्वान्न सर्वादित्वम्। जम्बू० २४१। एकः-अद्वितीयः, कर्मणामन्तो यस्मिन्निति, १३१|
मोक्षः। उत्त. ३०७। एकनिश्चयः। भग. २९०। एकान्तंएकाए- एकः। व्यव० ४१७ अ।
अनुपघातकं स्थानम्। दशवै०१५६। निश्चयः। उत्त. एकात- एक एवाहमित्यन्तो-निश्चयः। उत्त० ३०७। ५८७। इतरव्यासङ्गपरिहारात्मकम्। उत्त० ६२२१ एकान्तरः-अनन्तरसमयः। आव०१४।
मोक्षः। दशवै. १६५। विजनम्। भग० ३२३। एकान्तवित्- एकान्तेन विदितसंसारस्वभावतया
योजनमण्डलादन्यत्र। जम्बू० ३८८। मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीति। एगंतचरिया- एकान्तचर्यासूत्र०२६५
द्रव्यक्षेत्रकालभावेष्वसम्बद्धता। दशवै०१५ एकायतनं- एक-अद्वितीयं आयतनं-ज्ञानादित्रयम्। एगंतदिही- एकान्तदृष्टिः-एकोऽन्तो-निश्चयो यस्याः सा आचा० २०७
तथा, सा चासौ दृष्टिः, अनन्याक्षिप्ता। उत्त० ५४७ एकावलिः- भूषणविधिविशेषः। जीवा. २६८।
एकान्तदृष्टिः-एकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु एकावली-विचित्रमणिककृता एकसरिका। जम्बू०१०५। दृष्टि-र्यस्यासौ। सूत्र. २३४। एकोऽन्तो-निश्चयो यस्याः विचित्रमणिका। ज्ञाता०४३।
सा एकान्ता सा दृष्टिः-बुद्धिर्यस्मिन् एकान्तदृष्टिः। कनकावल्यभिलापेनेत्यर्थः। औप० ३०
ज्ञाता०५१। एकान्ताग्राह्यमेवेदं मयेत्येवमेव निश्चया एकिका- प्रश्रवणम्। आचा० ४०९।
दृष्टिर्यस्य सः। ज्ञाता०८०। एकान्तेन निश्चला एक्कई- एकीकृत्य-यौगपदयेन। ओघ० ११११
जीवादितत्त्वेषदृष्टिः-सम्यग्दर्शनं यस्य स एक्कगमा- एकगमाः-तुल्याभिलापाः। स्था० ५८१ एकान्तदृष्टिः-निष्प्रकम्पसम्य-क्त्वः। सूत्र. १४१| एक्कगमे- एकगमः-षड्भ्योऽप्यन्तेऽइक एव पाठः। एगंतदिट्ठीए- एकोऽन्तो-निश्चयो सा एकान्ता सा दृष्टिः अन्त०४१
-बुद्धिर्यस्मिन्निर्ग्रन्थे प्रवचने-चारित्रपालनं प्रति तदेकाएक्कडे-पर्वगविशेषः। प्रज्ञा० ३३
न्तदृष्टिकम्। एकान्ता-एकनिश्चया दृष्टिः-दृक् यस्य एक्कमहा-जेसिं एक्कओ णालाण महा ते एक्कतोमूहा। स एकान्तदृष्टिकः। ज्ञाता०५१। निशी. १६१ ।
| एगंतधारा- एकत्रान्ते-वस्तुभागेपहर्तव्यलक्षणे धारा-परो
मुनि दीपरत्नसागरजी रचित
[220]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238