Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१५७
णिल्लेवणं। निशी० २२० आ। पुरीषात्सर्गानन्तरं आयते-आयतः, संस्थानपञ्चमभेदः। प्रज्ञा. २४२। भग. शौचकरणम्। पिण्ड० १११ आचमनम्। स्था० ३३९। ८५८
आयमाणे-आददानः, प्रवर्तमानः। सूर्य. १२ आयतो- आयतः, मोक्षः। सूत्र० १७३। मोक्खो। दशवै. आयमेज्जा-निर्लेपनं चापाने एवमेव कर्यात्। ओघ.
१२५१ आयत्तं- आयत्तम्, सम्मिश्रम्। पिण्ड० ८१।
आयय-आयतम्, प्रसारितम्, दीर्घम्। भग. २३० आधिनीकृतम्। आव० ३६६।
आयतः-मोक्षः, आयतम्-अत्यन्तम्। दशवै० २५८। आयत्ताए- आत्मत्वाय-आत्मीयकर्मानुभवाय। आचा० आकृष्टं, दीर्घश्च। भग. ९३, ३३३। मोक्षः। व्यव० १९७ २३३
अ। आत्मा। आचा० १२२ मोक्षः संयमो वा। उत्त० ५८७। आयपइहिते-आत्मप्रतिष्ठितः, आत्मना वा
संयतः। आचा० ३१४। प्रयत्नवान्। भग. ९३। दीर्घः परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः। । सर्वकालभवनात् मोक्षः। सूत्र०७५ स्था० ९२आत्माप
आययकण्णायत्तं-आयतकर्णायतम्, प्रयत्नवत्कर्ण राधेनैहिकामुष्मिकापायदर्शनादात्मविषयः। स्था. १९३। यावदा-कृष्टम्। भग० ९३। आयपतिहिए-आत्मप्रतिष्ठितः, आत्मन्येव प्रतिष्ठितः। | आययचक्खू-आयतचक्षुः दीर्घमैहिकामुष्मिकापायदर्शि प्रज्ञा०२९०
चक्षुः-ज्ञानं यस्य स। आचा० १३६। आयपवायं- आत्मप्रवादं, सप्तमपूर्वम्। स्था० १९९) आययहिए-आयतार्थिकः, मोक्षार्थी। दशवै० २५६। आयप्पवाय- आत्मप्रवादः, यत्रात्मनः
आययद्विया-आयतार्थिकाः, आयतो-मोक्षः संयमो वा स संसारिमुक्ताद्यनेक भेद-भिन्नस्य प्रवदनम्। दशवै. एवार्थः प्रयोजनं विदयते येषामिति। उत्त० ५८७ १२ आत्मानं-जीवमनेकधा नय-मतभेदेन यत्प्रवदति आयतः-मोक्षस्तत्र स्थिता आयतस्थिता तत्। नन्दी० २४१
उद्यतविहारिणः संविग्ना इत्यर्थः। व्यव० १९७ अ। आयप्पवायपुव्वं-आत्मप्रवादनाम सप्तमपूर्वम्। सम० । आययट्ठी-आयतार्थी, मोक्षार्थी। दशवै. १८७ २६॥
आययणं-आयतनम्। आव०२११। आदानम्। अन्त० आयभाव-आत्मभावः, स्वस्वरूपः। अन्यो० २२६। जीव- २४। गमनम्, गृहम्। जीवा० २७९। स्थानम्। जम्बू०७७। सम्बन्धः। अनुयो० २२०
दशवै. १९८ आइ-अभिविधौ समस्तपापारम्भेभ्यः उत्थानशयनगमनभोजनादिरूप आत्मपरिणामविशेषः। आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने भग. १४९। अनादिभवाभ्यस्तो मिथ्यात्वादिकः, वा यत्नवान् क्रियत इत्यायतनं-ज्ञानादित्रयम्। आचा. विषयगृध्नता वा। सूत्र. २४०।
२०६। उत्पत्तिस्थानम्। उत्त०६२३ आयभाववंकणया-आत्मभाववंकनता, आत्मभावस्याप्र- | आययतरे-आयततरः, आयमनयोरतिशयेनायत शस्तस्य वकनता वक्रीकरणं प्रशस्तत्वोपदर्शनता। आयततरः। आचा० २९४१ यत्नेनाध्यवसितः। आचा. स्था०४२
२९३ आयभाववंचणा-आत्मभाववञ्चनता,
आयरंति-आचरन्ति, आसेवन्ते। दशवै. १९८१ मायाप्रत्ययिकीक्रियायाः प्रथमो भेदः। आव०६१२ आयरंतो-आचरन्, व्यवहरन्, कुर्वन् वा। उत्त०६४। आयभाववत्तव्या-आत्मभाववक्तव्यता, अहंमानिता। आयरक्खा-आत्मरक्षा, स्वाम्यात्मरक्षा। भग० १९४| भग०१३९
अंगरक्षा राज्ञाम्। स्था० ११७ आयमणं-आचमनम्, निर्लेपदादि। ओघ. १३७, १९०, आयरक्खिए-आत्मरक्षितः, आत्मा रक्षितो १६२ आशातनायाः दशमभेदः। आव०७२५। गण्डू- दुर्गतिहेतोरप-ध्यानादेरनेनेति। उत्त. ९९। आयरक्षितःषादिकरणम्। उत्त० ३७० निर्लेपनम्। बृह. २०४ आ। आयोवाज्ञाना-दिलाभो रक्षितोऽनेनेति। उत्त. ९९।
मुनि दीपरत्नसागरजी रचित
[137]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238