Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 147
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३६७। आलोवेइ-आलोचयति। आव०७१०१ आवडो-आवतः, आवर्तयति-प्राणिनं भ्रामयतीति। आवंति- आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य सूत्र०८६। उत्त. १८३१ जीवा. २४३ पञ्चममध्ययनम्। प्रश्न. १४५। आचाराङ्गस्य आवड-आवतः-मणीनां लक्षणः। जीवा० १८९| पञ्चममध्ययनम्। उत्त०६१६। आचारांगे आवडइ-आपतति, भवति। ओघ० ९०| प्रथमश्रुतस्कंधस्य पंचमाध्ययनम्। सम०४४। आचा० आवडण-अभिघातः, आपतनं वा। बृह० ७७ आ। १९६| आचा. १८५ आचारप्रकल्पस्य पञ्चमो भेदः। प्रस्फोटनम्। ओघ. १२२ आभिडणं। ओघ. २०४। आव०६६० पक्खलणं। निशी. ४९ अ। आपतनं-दवारादौ शिरसो आवंती- लोकसारापराभिधं, आचारांगपंचमाध्ययनम्। घट्टनम्। बृह. २९५ । स्था०४४४१ आवडणपडणादी-आपतनपतनादयः। ओघ० ९० आवइ-आगच्छत्यापतति। उत्त० २८० आवडणा-उसूआदिस् पक्खलणा। निशी. २१ अ। आवईसु दढधम्मया-आपत्सु दृढधर्मता, योगसङ्ग्रहे आवडिऊण-आपत्य। आव० १९६) तृतीयो योगः। आव०६६४। आवडिए-अवकोटितानि, अधस्तादामोटितानि। उत्त. आवकधाते-यावत्कथा-यावज्जीवम्। स्था० २३६। आवकहियं-यावत्कथिकम्, आवडिओ-आपतितः। आव. १७८1 आस्फालितः। आव. प्रव्रज्याप्रतिपत्तिकालादारभ्या-प्राणोपरमात् तच्च १९६। आपतितम्। उत्त. १७० आव० ३२० भरतैरावतभाविमध्यवाविंशतितीर्थकरती आवडिया-आपतितौ, प्राप्तौ। उत्त. ५३० र्थान्तरगतानां विदेहतीर्थान्तरगतानां च आवण-आपणः, हट्टः। भग० २३८, १३६। प्रश्न साधूनामवसेयम्। प्रज्ञा० ६३। सकृद्गृहीतं वीथिः। दशवै. १७६। जम्बू. १०७। अनुयो० १५९| यावज्जीवमपि भावनीयम्। आव०८३९। यावज्जीविकं आपणः, पण्यस्थानम्। प्रश्न. १२७। व्रतादिलक्षणम्। आव० ५६३| यावज्जीविकं आवणवीहि-आपणवीथिः, हट्टमार्गः, रथ्याविशेषः। महाव्रतभक्तपरिज्ञादिरूपम्। स्था० ३८०। ये जीवा. २४६। कल्पसमाप्त्यन्तरमव्यवधानेन जिनकल्पं आवणाइ-आयतनानि, आपतनानि वा उपभोगार्थमागप्रतिपत्स्यन्ते ते यावत्कथिकाः। प्रज्ञा०६८ मनानि। जम्बू० १२१॥ आवज्जणं-आवर्जनम्। ओघ. १६९। आवण्ण-आपन्नपरिहारिकाः। बृह. २० अ। आवज्जय-आवर्जकः, आराधकः। उत्त० ३६१। आवण्णपरिहारो-आवन्नपरिहारिकः, जो मासियं वा आवज्जीकरणं-आवर्जीकरणम, आवर्जितः जाव छम्मासियं वा पायच्छित्तं आवण्णो तेण सो अभिमुखीकृतः मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं- सपच्छित्ती असुद्धो अ विसुद्धचरणेहिं साहहिं परिहक्रिया शुभयोगव्यापारः। प्रज्ञा०६०४। आवर्जीकरणम्- रिज्जति इह तेण अहिकारो। निशी० ८९ आ। अन्तमौहर्तिकं उदीरणाव-लिकायां आवण्णसत्ता-आपन्नसत्त्वा, गर्भवती। उत्त० ५३। कर्मप्रक्षेपव्यापाररूपम्। स्था० ४४२। आवती- प्रतिसेवनापंचमभेदः। भग० ९१९। आपत्यःआवट्ट-आवतः शङ्खसत्कः। उत्त०६०५। संसारः। द्रव्यतः प्रासकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता आचा०६२। कालतो दुर्भिक्षं भावतो ग्लानत्वं। स्था० ४८४ आवट्टजोणी-आवतयोनिः, आवतॊपलक्षिता योनिः। | आवतीगंगाउत्त०१८३ गंगामहागंगासादीनगंगामृत्युगंगालोहितगंगातः आवट्टणं-आवर्तनम्, परिभ्रमणम्। सूर्य २७६। सप्तगुणा आवतीगंगा। भग० ६७४। आवदृती-आवर्त्यते, पीड्यते-दुःखभाग्भवति। सूत्र० १९०| | आवत्त- आवतः, आवर्तनम्, प्रादक्षिण्येन परिभ्रमणम् आवट्टितो-आवृत्तः। आव० ९५ | । जम्बू. १८७। षोडशसागरस्थितिकं महाशुक्रविमानम्। मुनि दीपरत्नसागरजी रचित [147] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238