Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 33
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] । अट्टालक-अट्टालकः, प्राकारस्योपरि भृत्याश्रयविशेषः।। अहमिया-अष्टावष्टमानि। सम०७७। अष्टावष्टमम्। जीवा० १५९। स्था०४४० अट्टालका- प्राकारस्योपर्याश्रयविशेषाः। सम० १३७ अट्ठपयंति- अनुभागसंक्रमस्वरूपनिर्धारणम्। स्था० २२२ अट्टालगं-अट्टालकं। जीवा. १६९।। अट्ठपिट्ठपुट्ठा(निट्ठिया)-अष्टवारपिष्टप्रदाननिष्पन्ना। अट्टालग-अट्टालकः, प्राकारोपरिवर्ती आश्रयविशेषः। जीवा० ३५११ प्रश्न० ८। अट्टालकम, प्राकारोपर्याश्रयविशेषः। भग. अट्ठपिडणिट्ठिया-अष्टपिष्टनिष्ठिता, अष्टभिः ર૩૮. शास्त्रप्रसिद्धैः पिष्टैर्निष्ठिता। प्रज्ञा० ३६४। अट्टालगा-पागारस्स अहे अट्ठहत्थो मग्गो। निशी० २६५ | अट्ठफास-अष्टस्पर्शम्, बादरपरिणामम्। भग. ९६। अट्ठभाइया-अष्टमभागमात्रो मानविशेषः। भग०३१३ अट्टालगो-अट्टालकः, प्राकारस्योपरि भृत्याश्रयविशेषः। अट्ठमंगलए- अष्टमङ्गलकानि, अष्टेति संख्याशब्दः, जीवा० २५८१ अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः। जम्बू. १९२ अट्टालयं-अट्टालकं। आव० ३७५ अट्ठमभत्तं- अष्टमभक्तम्, त्रिरात्रोपवासः। आव० २२८१ अट्टालय- अट्टालकाः, प्राकारस्योपरिवाश्रयविशेषाः। समयपरिभाषयोपवासत्रयं, यदवाऽष्टमभक्तमिति जम्बू०७६, १०६। औप० ३। प्राकारस्योपरि भृत्याश्रयवि- सान्वयं नाम, तच्चैवम्-एकैकस्मिन् दिने शेषाः। प्रज्ञा० ८६। प्राकारस्योपर्याश्रयविशेषः। जीवा० । द्विवारभोजनौचित्येन दिनत्रयस्य षण्णां २७९। भक्तानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च अट्टालयसंठिओ-अट्टालकसंस्थितः। जीवा० २७९। त्या-गेनाष्टमं भक्तं त्याज्यं यत्र। जम्बू. १९७५ अट्टे झाणे-ध्यानस्य प्रथमो भेदः। भग० ९२३। उपवासत्रयस्य संज्ञा। जम्बू. १९८१ अट्टो-आतः, मनसा। विपा० ४१। अहमभत्तिआ-अष्टमभक्तिका, दिनत्रयमनाहारिणः। अटुं- अर्थः। आव०७९३ जम्बू० २३९। अट्ठ-अर्थान, वर्णादीन्। जम्बू० ९८ अर्थाय। उत्त० ३६० | अहमेणं-अष्टमेन, उपवासत्रयलक्षणेन। जम्बू० १५१| अट्ठकरणं- अर्थकरणं, अर्थाभिनिर्वतकमधिकरण्यादि अट्ठय-तलं। अव०६४३ येन द्रम्मादि निष्पाद्यते। अर्थार्थं वा करणं, यत्र अद्वरससंपउत्त-अष्टभी रसैः शृङ्गारादिभिः सम्यक् राज्ञोऽर्थाश्चि-न्त्यन्ते। अर्थ एव वा तैस्तैरूपायैः क्रियत प्रकर्षण युक्तम्। जम्बू० ३९। इति। उत्त. १९५१ अहसइआहिं-अर्थशतानि यास् सन्ति ता अर्थशतिकाअद्वखंभसतसंनिविद्वा-अष्टोत्तरस्तम्भशतसन्निविष्टा, स्ताभिः, अथवा अर्थानां-इष्टकार्याणां शतानि सभा-विशेषः। आव० ३४२। याभ्यस्ता अर्थशतास्ता एवार्थशतिकाः। जम्बू. १४३, अट्ठग-अष्टकः। ओघ० १४४। अष्टकम्-चतुर्विंशत्यधि- भग०४८२ कशतसत्कभागाष्टकप्रमाणम्। सूर्य २३८॥ अट्ठसते-अष्टशतं। आव० ३४२। अद्वगुणाए- अष्टगुणया। आव० ६३। अट्ठसयं-अष्टाधिकं शतम्। जम्ब०६० अट्ठगुणे- अष्टगुणाः। ठाणाः ३९४१ अट्ठसयंसिओ-अष्टशतांत्रिकः। आव० ३४२ अट्ठजायं-अर्थकार्यां अर्थिकार्यां अर्थप्रयोजनां वा। ब्रह० | अद्वसहस्सं- अष्टसहस्रम्, अष्टोत्तरं सहस्रम्। जम्बू २४२ ॥ ४१० अट्ठजुत्तं-अर्थयुक्तं-अर्थते-गम्यत इत्यर्थस्तेन अट्ठसहस्सवरकंचणसलागा-अष्टौ सहस्राणि-अष्ट युक्तमन्वितम्। उत्त० ४६। सहस्रस-ङ्ख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः अहमियं-अष्टाष्टमिका, भिक्षप्रतिमाविशेषः। अन्त० शलाका येषु तानि। जम्बू. ५९। २९| अट्ठसिरे-अष्टाशिराः, अष्टकोणः। औप० १०॥ मुनि दीपरत्नसागरजी रचित [33] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238