Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 125
________________ [Type text] आगम-सागर- कोषः ( भाग :- १) आव० ७४४ | आघातो- जावंतो भूतो अगणि सगासमल्लियंते ते सव्वे घातयतीति । दशकै १८८ आघादियं - कथयित्वा । नि०च० ७१ अ आघायठाणं- आघातस्थानम्, वधस्थानम् । आव ०७४१ । आघायण- आघातनम्, वध्यभूमिमण्डलम्। प्रश्न ५१ जत्थ (मूषकादि) हतो तं । निशी० ७२अ । आघायाय- आघातयन्, संलेखनादिभिरुपक्रमकारणैः समन्ताद्घातयन् विनाशयन् । उत्त० २५४ | आचरियं आचरितम्, कल्प्यम् । दशकै ११६७ आयार- आचारः चक्रवालसामाचारीरूपः । बृह० २४९ आ शास्त्रविहितो व्यवहारः। उत्तः ७११। व्यवहारः । स्था. ६४१ वेषधारणादिको बाह्यः क्रियाकलापः । उत्त० ४९९ । पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिः, तत्प्रतिपादको ग्रन्थः । नन्दी ० २०९ | चारित्रम् । उत्त० ५८३ | आचरणमाचारः उचितक्रिया विनय इतियावत् । उत्त० ३४४ | आयारपणिही आचारप्रणिधि दशवैकालिकस्याष्टममध्ययनम् । दशवै• २२४ आयारवत्थू- आचारवस्तु नवमपूर्वगततृतीयवस्तु । उत्तः २५८1 आयारसंपया- आचारसम्पत् संयमधुवयोगयुक्ततादिचतुर्भेद- भिन्ना सम्पत् । उत्तः ३९ | आयरियं आचारिकम् निजनिजाचारभवमनुष्ठानम्। उत्त० २६६ | आयरियपरिभासित्तं- आचार्यपरिभाषित्वम् पञ्चमसमाधि स्थानम्। प्रश्न. १४४) आचालो आचालः, आचाल्यतेऽनेनातिनिविडं - कर्मादीत्या चालः । आचा० ११ आच्छिद्दणं- एक्कसि ईष्ट्वा छेदनम् । निशी० १८९ अ आजवजवीभाव- पुनः पुनर्भमणभावः आचा० ४९ उत्त ३३६| आजवंजवे- अजवंजवी, पुनः पुनर्भमणम्। आचा० १६१। आजाइ- आजायन्ते तस्यामित्याजातिः, आचारपर्यायः । आचा० ६ | आजाति- मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततया स्था• ४९९ सम्मूर्च्छनगर्भोपपाततो जन्म स्था० ५१२ मुनि दीपरत्नसागरजी रचित [Type text] च्युतस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता कुमानुषादित्वादेव स्था० १३२ आजाइसहस्स– आजातिसहस्रम् अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेषु अधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजातीनां च बहशतसहस्रसङ्ख्यत्वात्। भग. २१५| आणिभद्दो- आजिनभद्र:, आजिने द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणमहाभद्दो- आजिनमहाभद्रः, आजिने द्वीपेऽपरार्द्धा-धिपतिर्देवः । जीवा० ३६९ । आजिणयं आजिनकम्, धर्ममयं वस्त्रम् जीवा० २६९ | आजिणवरभदो- आजिनवरभद्रः, आजिनवरे द्वीपे पूर्वार्द्धा-धिपतिर्देवः । जीवा० ३६९| आजिणवरमहाभद्दो- आजिनवरमहाभद्रः, आजिनवरे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरमहावरो- आजिनवरमहावरः, आजिने समुद्रे आजिनवरे समुद्रे चापरार्द्धाधिपतिर्देवः जीवा० ३६९ | आजिणवरावभासभद्दो- आजिनवरावभासभद्रः, आजिनवरावभासे द्वीपेऽपूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरावभासमहाभद्दो- आजिनवरावभासमहाभद्रः, आजिनवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९| आजिणवरावभासमहावरो- आजिनवरावभासमहावरः, आजिनवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरावभासववरो आजिनवरावभासवर, आजिनवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | आजिणवरावभासो- आजिनवरावभासः द्वीपविशेषः, समुद्र विशेषश्च जीवा० ३६९ | । आजिणवरो- आजिनवरः, आजिने समुद्रे, आजिनवरे समुद्रे च पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९। द्वीपविशेषः, समुद्र विशे षश्च जीवा. ३६८० आजिणो- आजिनः, द्वीपविशेषः समुद्रविशेषश्च । जीवा० ३६८ आजीव- आजीवः, आजीविका पिण्ड० १२१| आजीविकः । व्यव० १६३ अ भगवत्यष्टमशतकपंचमोद्देशकः । भग. ३२८ [125] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238