Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 216
________________ [Type text) उसुगारपव्वय पर्वतविशेषः । स्था०८० | उसुत्तियल्लयं जेण वा कट्ठाइ संचालेति तं सविसं उसुत्तियल्लयं निशी० १९६ आ । उसुद्धसरीरो- मलपंकियसरीरो उसुद्धसरीरो भन्नति । निशी० ६५ अ उमट्टिता कुट्टिया पुणो मट्टियाए सह कुट्टिज्जंति एस। निशी० ६४ अ उसुयार - इषुकारः- नगरविशेषः, ऋषभदत्तगाथापतिस्थानम् । विपा० ९५| इषुकारपुरनृपतिः । उत्तः ३९पा उसुयारपुरं - इषुकारपुरं कुरुजनपदे नगर, इषुकारराजधानी उत्त० ३९५ आगम-सागर- कोषः ( भाग :- १) समुदायाः द्वयादिसमुदायास्तेषां समितयो मीलनानि तासां समागमः परिणामवशादेकीभवनं समुदयसमितिसमागमस्तेन या परिणाममात्रेति गम्यते, सा एकाऽत्यन्तं श्लक्ष्णा श्लक्ष्णलक्ष्णा सैव श्लक्ष्णलक्ष्णिका उत्-प्राबल्येन श्लक्ष्णलक्ष्णिका उत् श्लक्ष्णश्र्लक्ष्णिका। भग- २७५1 उयारिज्जं - उत्तराध्ययने चतुर्दशमध्ययनम् । सम०६४ | उस्सन्नं प्रायशः आव० ५६८। अविरुद्धं । नि० ७०| उसू - इषुः शरः । सिद्धिगमने दृष्टान्तः । आव० ४४२ | तिलगो। निशी० ९५अ उस्सन्नकयाहारो प्रायशोऽकृताहारः आव० ५६ उस्सप्पिअ - उत्सर्पितावर्त्यत्सर्पणेन । जम्बू. १०२ 1 उस्सप्पिणी- सागरोपमाणां दशकोटीकोट्य एव दुष्षम दुष्षमाद्यरकक्रमेणैकोत्सर्पिणी। जीवा० ३४५| उत्सर्पतिवर्धते आरकापेक्षया वर्धयति (वा) क्रमेणायुरादीन् भावा- नित्युत्सर्पिणी जम्बू• ८९| उत्सर्पिणीदशसागरोपमको-टाकोटिमाना अनुयो० १००% स्था० ८६। उत्सर्प्पतिव-र्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति स्था० २७॥ उस्सय- यस्मिंश्च सत्यूर्ध्वं श्रयति जात्यादिना दर्पामातः पुरुष उत्तानीभवति सः उच्छ्रायः मानः । सू० १८० | उस्सरति उत्सर्पति। आव० ३०३| उसूयालं- उदूखलम्। आचा० ३९७। उसे- ऊषः-पांशुक्षारः। दशवै० १७० उस्सओ उच्छ्रयः भावोन्नतत्वम् अहिंसायाः पञ्चचत्वारिंशत्तमं नाम प्रश्न० ९९| उस्सक्कड़- उत्ष्वष्कते. तदाकारभावमात्रधारणतस्तत्प्रतिबिम्ब मात्रधारणतो वोत्सर्पतीत्यर्थः, कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तदाकारभावं तत्प्रतिबिम्ब मात्रं वा दधाना सती मनाक् विशुद्धा भवतीत्युत्सर्प्पतीति। प्रज्ञा॰ ३७२। उस्सक्कण- उत्ष्वष्कणं परतः करणम् । पिण्ड० ९१ | उस्सग्गनिवाइयाण उत्सर्गपातिनामुत्सर्गेण संयममनुपालयतां यासाम्। व्यक ४२९ अ उस्सग्गो उत्सर्गः उपयोगः। ओघ १५५। परिष्ठापनम् । ओघ० १३८ | कायोत्सर्गः आव० ७८२। उवओगं, काउसग्गो निशी. १६४ अ पडण्णकहा। निशी. २४० अ कारणनिरपेक्षं सामान्यस्वरुपम् बृह० ९७आ। उस्सण्णं- लोअगपरिभोगं उस्सण्णं भण्णइ | निशी० १५९ अ उस्सण्णं एकान्तेनैव अलक्षणयुक्ता बोंदि सरीरमित्यर्थः। निशी. ८५आ। उत्सन्नं बाहुल्यतः । औप॰ ८६। उत्सन्नं-अनुपरतम्। आव० ५९०। उस्सण्णदोस- उत्सन्नदोषः अनुपरतं बाहल्येन प्रवर्तते इति । आव० ५९० मुनि दीपरत्नसागरजी रचित [Type text] उस्सण्णपए- उत्सन्नपदे- प्रभूतपदे । व्यव० ९३ अ । उस्सण्णा - अवसन्नाः पङ्क इव निमग्नाः । प्रश्न० ६९ | उस्सण्णो- बहुतरगुणावराही | निशी० ९० आ । उस्सण्हसहिआ उत्तरप्रामाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्र्लक्ष्णिका उच्छलक्ष्णलक्ष्णिका । जम्बू० ९४ | उस्सण्हसहिया व्यावहारिकपरमाणुपुद्गलानां | उस्सवित्ता- उढहुत्ताणि काऊण। दशवैः ८० | उस्सविया संस्थाप्योच्चावच्चैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयित्वा। सूत्र० १०६ उस्सा - अवश्यायः - त्रेहः । अप्कायभेदः । प्रज्ञा० २८| रजन्यां यस्त्रेहः पतति आचा० ४० | उस्साबिन्दूथिबुगो– अवश्यायबिन्दुः। आव० ८४५। उस्सारिता - उत्सारिता समीपमागता । आव० ८४१ । उस्सासनाम- उच्छ्वासनाम-यदुदयवशादात्मन उच्छवासनिःश्वासलब्धिरूपजायते तत् । उच्छ्वासनिःश्वासयोग्यपुद्गलग्रहणमोक्षविषया [216] “आगम-सागर-कोषः” [१]

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238