Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 112
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text]] अहछंदिया- अथाछन्दिका, अव्यापारिता, स्वयं प्रवृत्ता। । एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः, धर्मिणां बृह. २६१ । वेष्टा धर्मीष्टाः। अतिशयेन वा धर्मिणो अहण्णे-अधन्यः। उत्त० ३२९। धर्मिष्ठास्तन्निषेधादधर्मेष्टा अधर्मिष्टा अधर्मिष्ठा वा। अहतह- ययातथं, सूत्रकृताङ्गाद्य श्रुतस्कन्धे भग. ५६० त्रयोदशमध्य-यनम्। आव०६५१। सूत्रकृताङ्गस्य अहम्मिटे- अर्धमिष्ठः, अतिशयेनाधर्मो-धर्मरहितः। त्रयोदशमध्ययनम्। उत्त०६१४| विपा० ४८ अधर्मेष्टः अधर्मो-धर्मविपक्षः-पापमिति स अहत्ता- अधस्ता, गुरुपरिणामता। प्रज्ञा० ५०४। भग० इष्टः-अभिलषितोऽस्येति, यदवा अधर्मग्णयोगादधर्मः, २३। जघन्यता। भग० २५४। अतिश-येनाधर्मः। उत्त० २७४। अहत्थे-यथास्थान, यथावस्थितान् यथार्थान् वा अहम्मियं-आधार्मिक-अधार्मिकाणामिदम। प्रश्न. यथाप्रयो-जनान् भावान् जीवादीन, यथा द्रव्यान, ११० पर्यायान्। स्था० ३५१ अहय- अहतम्, मलमूषिकादिभिरनुपदूषितं, अहप्पहाण- यथाप्रधानः। भग०६७९,६८३॥ यथाप्रधानः, प्रत्यग्रमिति। औप०६६। अव्यवच्छिन्नम्। औप०७४। यो यत्र ग्रामादौ प्रधानः। ओघ०५९। अपरिमलितम्। जीवा० २५४| तंतुम्गतं। निशी० २५३ अहम-अधमम्, जघन्यम्। आव० ५८५। । आख्यानकप्रतिबद्धम्, अव्याहतं, नित्यं, अहमंती- अहं अंता इति अन्तो नित्यानुबन्धि वा। जीवा० २१७। प्रज्ञा० ८९। जम्बू०६३। जात्यादिप्रकर्षपर्यन्तोऽस्या-स्तीत्यन्तः अहमेव अव्याहतम्। भग० १५४। सूर्य. २६७। अपरिभक्तम्। जात्यादिभिरुत्तमतया पर्यन्तवर्ती। स्था० ४७३। भग०२५४१ अहमिंदा-अहमिन्द्राणि, अहं अहं इत्येवमिन्द्राः। सम. अहर-अधरम्, अधः-नरकतिर्यक्। दशवै.२७ नरकः। ४३ आव० ५३२ अहमो- अधमः, मलाविलत्वाऋगुप्सितः। सूत्र०८२ अहरगतिगमणं-अधरगतिगमनम, अध-र्मपोषकं दानं अधर्मकारणत्वात्। स्था० ४९६) अधोगतिगमनकारणम्। प्रज्ञा० ३६८। अहम्म-अधर्म, असंयमः। दशवै०२७१। धर्मविपक्षः- अहराई-अहोरात्रिकी। आव०६४८१ पापम्। उत्त०२७४। धर्मप्रतिपक्षः। उत्त. २४८५ अहवण- अथवा। बृह. १४ आ। विकल्पप्रदर्शने। निशी. अधर्मः, भारहरामायणादिपावस्तं निशी० ४ आ। २९० अ। विकल्पार्थो निपातः। ब्रह) २४६। धर्मविपक्षं विषयासक्तिरूपम्। उत्त. २८५४ | अहवा- अनन्तरम्। निशी. १८ आ। अयं निपातः। निशी. अहम्मक्खाई-अधर्माख्यायिनः, न धर्ममाख्यान्तीत्ये- १६८ आ। वंशीलाः, न धर्मात् ख्यातिर्येषां ते। भग० ५६०/ | अहव्वणवेद-अथर्वणवेदः, चतुर्णा वेदानां चतुर्थः वेदः। अहम्मखाई-अधर्माख्यायी, अधर्मभाषणशीलः। भग० ११२ अधर्मख्या-तिः-अधार्मिकप्रसिद्धिको वा। विपा० ४८१ अहसंथडं-निष्प्रकम्पं चम्पकपट्टादि। बृह. ३१ अ। अहम्मजुत्तं-अधर्मयुक्तम्, पापसम्बद्धम्। दशवै० ५२। | अहसिता- न सहेतुकमहेतुकं वा हसन्नेवास्ते। उत्त० अहम्मपलज्जणे-अधर्मप्ररञ्जनः, अधर्मे हिंसादौ ३४५ प्ररज्यते अनुरागवान् भवतीति। विपा० ४८॥ अहसुद्धो- यथाशुद्धः, निर्दोषोपदेशदाता। बृह० ७१ आ। अहम्माणी-अहंमानी, अहमेव विद्वान् इति अहस्सिरे-अहसनशीलः। उत्त० ३४५ मानोऽस्येति। आव. २४१। अहस्ससच्चे-अहास्यात्सत्यः, हास्यपरित्यागात्सत्यः, अहम्माणुए-अधर्मानुगः, अधर्मान्-पापलोकान् दवितीयव्रतस्य प्रथमा भावना। आव०६५८ अनुगच्छ-तीति। विपा० ४८१ अहाअत्थं- यथार्थम्अहम्मिट्ठा-अधर्मीष्टा अधर्मिष्ठा वा-धर्मः श्रुतरूप | निर्युक्त्यादिव्याख्यानानतिक्रमणेत्यर्थः स्था० ३८८१ मुनि दीपरत्नसागरजी रचित [112] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238