SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [Type text] परि गव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकम् । सम० ७५| अग्घं- अर्धम् । आव० ३०० | महार्घ्यम् । आव० ८२७ आव० २९४१ अर्घ्यम् - मूल्यम् । आव• ८२६६ अग्यंति- अर्धन्ति, महार्घन्ति। आव० ८२९ | अग्घविए- अर्धितम्, कृतमूल्यम्। दशवै० ६१। अग्घाडग- गुच्छाविशेषः प्रज्ञा० ३२१ अग्वियं- बहुमोल्लं निशी. १३९ अ अग्धेड़- अर्हति । उत्तः १४२१ अग्घेऊणं- अर्धित्वा आव• ३६१। अग्धो अग्र्ध मत्स्यकच्छपविशेषः । जीवा० ३२१| अग्निमानव- भवनपतीन्द्रविशेषः स्था० २०५१ अग्निशर्मा - यो मिथ्यादृष्ट्युपदिष्टतपसाऽपि अनन्तं कालं संसारे पर्याटत्। सूत्र० ५७। अग्निशिख भवनपतीन्द्रविशेषः स्था० २०५१ अग्निष्टोमः- यागविशेषः । दशवै० २७६ । अग्रश्रुतस्कन्धः द्वितीयश्रुतस्कंधः आचा० ३९८ अग्राह्य- अप्रमेयः । जीवा० १८७ । अघा - गर्ता ह्रदो । बृह० १०९ आ । अघोर मन्त्रविशेषः। उत्त० २६७। अङ्कुसल - अंकुशयुक्तः । (मरण०) अङ्गमंगो - अंगोपांगानि । (मरण०) अचंड - अचण्डः, सौम्यः । उत्त० ४७। - आगम - सागर - कोषः ( भाग :- १) अचंडो- अचण्डः, कारणविकलकोपविकलः । प्रश्न०७४ | अचक्किय- अचकिताः, अत्रासिताः । उत्त० ३५३ | अचक्खुदंसणं- अचक्षुर्दर्शनम्, चक्षुर्वर्जशेषेन्द्रियमनोभिदर्शनम्। जीवा० १८१ अचक्खुसे- अचाक्षुषम् चक्षुरिन्द्रियाग्राह्यम् । दशवॅ. २०२ अचक्खुस्सं अनिष्टम् । बृह• ४९ आ अचक्षुषा- चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा स्था ४४८ अचरम - अचरमः, यस्य चरमो भवो न भविष्यति सोऽचरमः । भग० २५९ | अचरमसमयनियंठो - अचरमसमयनिर्ग्रन्थः, अचरमा आदिमध्यास्तेषु यो वर्तमानः सः उत्त० २५छा अचरिमं- अचरमम् । प्रज्ञा० २३४ अप्रान्तं, मध्यवर्ति । मुनि दीपरत्नसागरजी रचित [24] [Type text] प्रज्ञा० २२८ अचरिमंतपएस- अचरमान्तप्रदेशः । भग० ३६६ | अचरिमो - अचरमः, अभव्यः सिद्धश्च प्रज्ञा० १४३ | जीवा० ४४४ | अचल- (अयलो) कलाशिक्षायामुदाहरणगतः पुरुषः । दशवै० १०९ | अचलेन्द्रः- मेरुः । आव० ४७ | अचले- अचलः, अन्तकृद्दशानां द्वितीयवर्गस्य पंचमाध्ययनम् । अन्त० ३ | अचवचवं चवचवेतिशब्दरहितम्। प्रश्न. १९२१ अचवचवम्। अनुकरणशब्दोऽयम्। भग० २९४१ वल्कमिव चर्वयन् न चबचबावे ओघ १८७ अचवलं- अचपलम्, मानसचापल्यरहितम्। भग० १४० १ अचवलो— अचपलः, कायिकादिचापल्यरहितः । प्रश्न ७४) नाऽऽरब्धकार्य प्रत्यस्थिरः, अथवा अचपलोगतिस्थानभा-षाभावभेदतः चतुर्धा । उत्त० ३४६ अचिअत्तं- अप्रीतिकरम्। दशकै २२१| अचिअत्तकुलं- अप्रीतिकुलम्, यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते तत्कुलम् । दशकै १६६ | अचिअत्ति- यः साधुभिरागच्छद्भिर्दुः खेनास्ते ओघ० ९३१ अचित्तु आचित्य, आत्मप्रदेशः सहोपचित्य प्रश्न ९८ अचित्तं - आयुः क्षयेणाचित्तं न परसंयतार्थम् । बृह० १०६ अ। अचित्तम्, दग्धदेशादि । दशवै० १७८| अचित्तदव्वपरिज्जुण्ण- अचित्तद्रव्यपरियूनः, जीर्णपटादिः । आचा. 341 अचित्त- अचित्तमहास्कन्धः आव० ३५ अधियत्तं - अचियत्तः स्वचेतसि करोति वाचा न किमपि ब्रूते एष देशी भाषया । बृह० २४६अ। अचियत्तं - अदानशीलं | ओघ० १५६ । अप्रतीतिः । ओघ १६९| अप्रीतिकम् आव. १९१९ आक ११८a अचियत्ता - न रोचते। ओघ० १९४ । अचियत्ते - अचियत्तः, अनभिमतः सूत्र ३३७ अप्रीतिकरः। उत्त॰ ३४६। अप्रीतिकानि - नास्ति प्रीतिः साधुषु गुहमुपगतेषु येषां तानि । बृह० २३५अ । अधियत्तो- साधुन् प्रत्यप्रीतिमान्। प्रश्न. १२४॥ अप्रतीत्युत्पादकः । प्रश्न. ६४। “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy