Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 38
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अणच्चाविअं- अनायितम्। ओघ० १०९। अणत्ते- ऋणपीडितः। स्था० १६५ अणच्चावितं-वस्त्रमात्मा वा यत्र न नर्तितः। स्था० ३६१। | अणत्थको-अनर्थकः, परमार्थवृत्त्या निरर्थकः, प्रस्फोटनं प्रमार्जनं वा। उत्त० ५४० परिग्रहस्या-ष्टाविंशतितमं नाम। प्रश्न. ९३। अणच्चासादणाविणए-आशातना तन्निषेधरूपो अणत्थदंडे- अनर्थदण्डः, अप्रयोजनदण्डः। आव० ८३० विनयोऽन-त्याशातनाविनयः। भग. ९२२१ अणत्थमियसंकप्पे-सूर्यानस्तसमयभोजनसंकल्पवान्। अणज्ज-अनार्यम्, अनार्यवचनत्वात् अधर्मदवारस्य बृह. १७९ अ। तृतीयं नाम। प्रश्न. २६॥ अणत्थो-अनर्थः अपायः। प्रश्न०६२ अनर्थहेतृत्वात् अणज्जधम्मे-अनार्यधर्मः, क्रूरकर्मकारी। सूत्र० १५८ परिग्रहस्यैकविंशतितमं नाम। प्रश्न. ९२ अणज्जभावे-अनार्यभावः। क्रोधादिमान्। स्था० २०९। अणदिढ-अनादिष्टं-अविशेषितम्। बृह. ६६अ। अणज्जे-अन्याय्यः, न न्यायोपेतः। प्रश्न अणन्नदंसी-अनन्यदर्शी-यथावस्थितपदार्थदृष्टा, अणज्जो-अनार्यः, म्लेच्छचेष्टितः। दशवै. २७५१ भगव-दुपदेशादन्यत्र न रमते। आचा. १४५१ पापकर्मा। प्रश्न. ४० अणन्नपरम-अनन्यपरमः-संयमः। आचा० १६६| अण्ज्झाए-अकाले, अस्वाध्यायिके वा। निशी. १० अणन्नारामे-अनन्यारामो-मोक्षमार्गादन्यत्र न रमते। अणट्टा-अनार्तः आर्तध्यानविकलः। उत्त०४४८। सकल- आचा०१४५ दोषविगमतोऽबाधिता। उत्त० ४४९। अणपज्झो-अजाणमाणो। निशी. ११९ अ। अणट्ठा-अनर्थक्रिया, अनर्थाय यत्करणम, क्रियाया अणपन्निय-अवान्तरव्यन्तरभेदः। जीवा० १७२। दवितीयो भेदः। आव०६४८१ अणप्पगंथो-अनल्पग्रन्थः (अनZग्रन्थः) बह्वागमः अणहादंडे- अर्थविलक्षणो दण्डः। सम० २५। अविद्यमानो वाऽऽत्मनः सम्बन्धी ग्रन्थोअणणुगामी-अननुगामुकः-स्थितप्रदीपवत्। आव०४२। हिरण्यादिर्यस्य सः। भावधनयुक्तः। औप० ३७ अणण्णं-अनन्यः-ज्ञानादिकः। आचा० १६३। अणप्पज्झ-(देशी) अनात्मवशः। बृह० २०९ आ। अणण्हकर- 'स्न-प्रश्रवण' इति वचनात् आस्नवः- अणप्पज्झो-अनात्मवशः। बृह० २५८ अ। आश्रवः कर्मोपादानं तत्करणशील अणप्पियं-अनर्पितविषयविभागम्। ब्रह. ११० अ। आस्नवकरस्तन्निषेधादनास्न-वकरः अविशेषितम्। स्था० ४८१।। प्राणातिपाताद्याश्रववर्जित इत्यर्थः। स्था०४०९। अणप्किडतं-उचलत्। निशी० २२ अ। अणण्हय-अनाश्रवः। आव० २८० अणबलो- ऋणबलः, बलवान्त्तमर्णः। प्रश्न० ३०| अणण्हयत्तं-अनंहस्कत्वम्-अविद्यमानकर्मत्वं। उत्त० | अणभञ्जकः- ऋणं-देयं द्रव्यं भजति न ददाति यः ५८३ सः। प्रश्न०४६| अणण्हयफले-अनाश्रवफलः, संयमः। भग० १३८१ अणभिक्कंत-अनभिक्रान्तः, अनतिलवतः। आचा. अणति-प्रज्ञापयति। उत्त० १२८। शब्दयति। निशी. ९ १९३। नाभिक्रान्ता जीवितादनभिक्रान्ता सचेतनेत्यर्थः। आ। आचा० ३२३। अणतिक्कमणिज्ज-अनतिक्रमणीयम्, अचालनीयम्। अणभिगताणं-अपरिणताणं। बृह. १३० अ। भग०१३५ अणभिग्गहिओ-अविद्यमानमभीति-आभिमुख्येन अणत्तद्विए-अनात्मार्थिकः, नात्मार्थ एव यस्यास्त्यसौ गृहीतं ग्रहणं-ज्ञानमस्येत्यनभिगृहीतः- अनभिज्ञः। परमा-र्थकारी। प्रश्न. ११११ उत्त० ५६५। अनङ्गीकृता। उत्त०५६५ अणत्तद्वियं-अस्वीकृतम्। आचा० ३२५ अणभिग्गहिय-न विद्यते आभिमुख्येनोपादेयतयागृहीतं अणत्तपन्ने-अनात्मप्रज्ञाः-नात्मने हिता प्रज्ञा येषां ते। ग्रहणमस्येत्यनभिगृहीतः। प्रज्ञा०६० आचा०२३४ अनिश्चितमशिवा-दिभिर्निर्गमभावात्। स्था० ३०९। मुनि दीपरत्नसागरजी रचित [38] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238