Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
४६)
वा वस्तु चक्रमहादि, तेन निर्वृत्ता क्रिया। आव०६१११ | अहिमर-अभिमरः, अभिमुखमाकार्य मारयति मियते सम०१०
वेति। ओघ० १८अभिमुखं परं मारयति यः सः। प्रश्न अहिगरणी-अधिकरणी, यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति। भग० २५११
अहिमरका-घातकाः। बृह. ८२आ। अहिगरणे-अधिकरणसिद्धान्तः। बृह. ३१ आ।
अहिमार-अधिभारः, वृक्षविशेषः। उत्त.१४३। अहिगारनिउत्तो-अधिकारनियुक्तः। आव०७६८1 अहिमासयम्मि-अधिकमासे। आव० ५५७। अहिगारो- अधिकारः, प्रयोजनं, प्रस्तावः। आव. २७६। अहियं-अधिकं, अहितं वा अधिकं, अपथ्यं वा। भग.
ओघतः प्रपञ्चप्रस्तावरूपः। दशवै०२७८। आ-अध्ययन- ३०६। अर्गलम्। उत्त०६२३। अर्गलं, शीघ्रतरम्। उत्त. परिसमाप्तेर्योऽनुवर्तते स। दशवै०१३। नियोगः। प्रश्न. ७ अति-शयेन। जीवा० २२९। जीवा ३५५ अहितम, ६६। प्रयोजनम्। दशवै० १३५व्यव० ४ अ।
अश्रेयः। आचा० ३८१ अहिगरिणता-अधिकरणिकी-खड्गादिनिर्वतनी। स्था० | अहियपिच्छणिज्जं-अधिकप्रेक्षणीयम्। आचा०४२३ ३१७
अहियाते-अहिताय, अपथ्याय। स्था० १४९। अपायाय। अहिछत्ता-अहिच्छत्रा-नगरीविशेषः। उत्त० ३७९| स्था० २९२। अपथ्याय। स्था० ३५८१ पार्श्वना-थस्य धरणेन्द्रमहिमास्थानम्। आचा०४१८ । अहियासएज्जा-अधिसहेत, वर्तयेत्, पालयेत्। सूत्र. जङ्गलेषु जन-पदेष्वार्यक्षेत्रम्। प्रज्ञा० ५५
१६४ सङ्गपरिहरणविषये पुरी। आव० ७२३॥
अहियासणा-अभिसहना, उपसर्गसहनम्। आव० ६६०| अहिजजिय-अभियज्ज, वशीकत्य, आश्लिष्य वा। भगः | अतिसहना। आव०७९९। १३२
अहियासेत्तए-अध्यासितम्। दशवै० ९३। अहिज्ज-अधित्य। उत्त० ३६२१
अहियासेमि-अध्यासयामि-वेदनायामवस्थानं करोमि। अहिज्जिउं- अध्येतुम्, पठितुम्, श्रोतुम्, भावयितुम्। स्था० २४७ दशवै०१३८
अहियोगो-अभियोगः, बलात्कारः। बृह. २७ अ। अहिट्ठए- अधिष्ठाता, तपःप्रभृतीनां कर्ता। दशवै० २३८५ अहिरिया-अधिराजा, मौलः पृथिवीपतिः। बृह. ४ अ। अधितिष्ठति यथावत् करोति। दशवै० २५६)
अहिरिक्कं-उत्रासनम्। व्यव० १४९ अ। अहिट्ठग-अधिष्ठाता, कर्ता। दशवै. २०६।
| अहिरीमाणा- अहीमनसः-अलज्जाकारिणः। आचा० अहिट्ठाणं- अधिष्ठानम्, अपानप्रदेशः। आव० ४१९।
२४११ अहिट्ठाणजुद्ध- अधिष्ठानयुद्धम्। आव० ९८४
अहिर्बुध्न-उत्तरभाद्रपदादेवता। जम्बू. ४९९। अहिहित्तए-अधिष्ठात्म-परिभोक्तम्। बृह. २१८ | | अहिलाणं-मुखसंयमनम्। भग० ४८०, जम्बू० २६५। औप० अहिहित्ता-अधिष्ठाय, आरोहणं कृत्वा। दशवै०६१ ७१। मुखसंयमनविशेषः। जम्बू० २३५) अहिठाणि-अधिष्ठाने, अपानप्रदेशे। ओघ०६९। अहिलिंति-समागच्छन्ति। बृह. १०८ अ। अहित-अनुचितविधायी। बृह. २१४। अपथ्यम्। अहिलोडिया- गोपालिकाख्यो हिंसकजीवः। बृह. १९० उत्त० २७६|
अहिल्लियाए- अहिन्निका, मैथने दृष्टान्तः। प्रश्न० ८९। अहितुंडए-आहितुण्डिकः, गारुडिकः। दशवै० ३७। अहिवई-अधिपतिः-आचार्यः। ओघ०७४। अहिनंदइ-अभिनन्दति, बह मन्यते। आव० ४९०। अहिवास-अधिवासः-अवस्थानः। भग० ४७० अहिन्नायदंसणे-अभिज्ञातदर्शने-सम्यक्त्वभावनया अहिवासिऊण-अधिवास्य। आव० ३६१। भावितः। आचा०३०४१
अहिसंका-अभिशङ्का, तथ्यनिर्णयः। सूत्र० ३९३। अहिमडे-अहिमृतः, मृताहिदेहः। जीवा. १०६)
अहिसक्कणं-उस्सूरे आगच्छति। निशी. १४२आ। अहिमन्त्र-मन्त्रसाधनोपायशास्त्राणि। सम० ४९। अभिष्वष्कणं-तस्यैव विवक्षितकालस्य संवर्द्धनं, परतः
मुनि दीपरत्नसागरजी रचित
[115]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238