Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 129
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ज्ञाप्रवचनं सा विचीयते-निर्णीयते पर्यालोच्यते वा आत्मतमः-आचार्यादिः। आत्मनि तमः-अज्ञानं क्रोधो अस्मिंस्तत्। स्था० १९०| वा यस्य स आत्मतमाः। स्था० २१४। आणावियं-आनायितम्। आव० ४२२ आत- (आय)-अप्पा। निशी. ३२ अ। आणासाएमाणे- अनाशयमानः, आतवेतावच्चकरे-आत्मवैयावृत्यकरः, अलसो आशावीषयमकुर्वाणोऽना-स्वादयन विसम्भोगिको वा। स्था० २४१। आत्मवैयावृत्त्यकरःवाऽभुजानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन यस्मात् स तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन | उत्त० ५८८1 एवोपकारे वर्तते ततः सः। व्यव० १४८ आ। आणितिल्लयं-आनीतः। आव० ५५८। आतसरीरसंवेगणी-आत्मशरीरसंवेगनी-यदेतदस्मदीयं आणिमलो-अनलगिरिगजस्य विष्ठा। निशी० ३४९ अ। शरी-रमेतदशुचि आणुकंपिए- अनुकम्पितः, कृपावान्। भग० १६९। अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न आणुग- अनूपः-नद्यादिपानीयबहलः। बृह. १७५आ। प्रतिबन्धस्थानमित्यादिकथनरुपा। स्था० २१२। आणुगामिए- देशान्तरगतमपि ज्ञानिनं यदनुगच्छति आतावणा-आतापना। प्रश्न. १०७ लोचनव-दिति तदेवानुगामिकम्। स्था० ३७०। आतावते-आतापयति-आतापनां शीतातपादिसहनरूपां धूमादिहेतुरनुगामि ततो जातमानुगामिकम्-अनुमानं | करोति इति आतापकः। स्था० २९९। तद्रूपो व्यवसायः। स्था० १५१।। आतियं-आचितम्, रचितम्। प्रश्न० ४७ आणुगामियं- आनुगामिकम् औप० ५८। आनुगामुकः- आतियणो-अदने भक्षणे। व्यव० १८० अ। अनुग-मनशीलः। आव० २८१ आतियाणे-भुंजणवेलाए ठाति। निशी० ३८ आ। आणुगामियत्ताए-आन्गामिकत्वाय, आतूलुगा-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा. शुभानुबन्धायेत्यर्थः। भग० ४५९। ३४१ भवपरम्परानुबन्धसुखाय। भग० ११५) आतो-आयः। उत्त.१४७ आहोस्वित्। उत्त० ३२३। आणुपुव्वी-आनुपूर्वी, शिष्यप्रशिष्यपरम्परात्मिका। | आतो(उ)ज्ज-आतोदयम, वादयभ। प्रश्न. ८ पटहादिः। उत्त० ८। क्रमेण मरणकालं पत्तस्स आणुणुव्वी। निशी. | स्था०६३। ५३ अ। वृषभनासिकान्यस्तरज्जूसंस्थानीया, यया | आत्तएणं- आदत्तेन-गृहीतेन, आत्मीयेन वा। अन्यो. कर्मपद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया । २२ वोर्वोत्तमाङ्गा-धश्चरणादिरूपो नियमतः शरीरविशेषो | आत्ततरः- दृढतरः, अयमनयोरतिशयेनात्तो-गृहीतो भवति सा। आव० ८४| यथाऽऽसन्नम्। भग० २१॥ यत्नेना-ध्यवसित इत्यर्थः। आचा. २९४। मुलादिपरिपाटी। जीवा. १८७ आव०८०३। क्रमेण अत्तपण्णहा-आत्तप्रज्ञाहा, आत्तां-सिद्धान्तादिश्रवणतो यथाऽऽसन्नम्। जम्बू०४६१। शास्त्रीयोपक्रमाद्यभेदः। गृहीतामाप्तां वा-इहपरलोकयोः सद्बोधरूपतया हितां स्था० ४। आव० ५६। यदुदया-दन्तरालगतौ जीवो याति प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो तदानुपूर्वीनाम। सम० ६७ उत्त० ६४१। आनुपूर्वी- हन्ति यः स। उत्त०४३५४ यथासन्नम। जीवा० २०१ आत्मछन्दाः- आत्मनैव उपधेरानयनाय छन्दोऽभिप्रायो आणुपुव्विंगढिया- अनुपूर्व्या-परिपाट्या ग्रथिता- विद्यते येषां तु आत्मछन्दसः। व्यव० २१ आ। गुम्फिता इति आनुपूर्वीग्रथिता। भग० २१४॥ आत्मरक्षी-विषयाभिलाषविगमान्निर्निदानः सन् आणुपुव्वो-आनुपूर्वः, क्रमेण नीचैर्नीचैस्तरभावरूपः। आत्मानं रक्ष-त्यपायेभ्यः-कगतिगमनादिभ्य जीवा० १९८१ इत्येवंशीलः। उत्त. २२५ आणूं-उस्सासो। दशवै० ५४। आत्मवादी-अस्त्यात्मा स्वतो नित्य इतिवादी। आव. आतंतमे-आत्मतमः-आत्मानं तमयति-खेदयति इति । ८१६) मुनि दीपरत्नसागरजी रचित [129]] “आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238