Book Title: Agam Sagar Kosh Part 01
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
२७११
विगताभिमत-प्रकारम्। भग० ४६७)
अवियारं-अपराक्रममप्रभवति काले। (भक्त०) अविदलकडाओ-अद्विदलकृताः, न द्विदलकृता अवियार-अविचारम्, अद्विदल-कृताः, अनूद्ध्वपाटिताः। आचा० ३२३ चेष्टात्मकविचारविरहितमरणानशनतपः। उत्त०६०२ अविद्दवंतो-अविद्रवन्। उत्त० २७९।
अविकारा-गीतादिविकाररहिताः। ब्रह. ३१० आ। अविद्धकन्नए-अविद्धकर्णः, अव्युत्पन्नम्। भग० ६७७) अवियोगज्झवसाणं-अवियोगाध्यवसानम्, अविप्रयोगअविद्वत्थ- अविध्वस्तः, प्ररोहसमर्थः। दशवै० १४० दृढा-ध्यवसायः। आव०५८५ अविद्यमानम्-मांसलतयाऽनुपलक्ष्यमाणम्। जीवा० अविरइ-अविरतिः, इच्छाया अनिवृत्तिः । भग० १०१।
अविरइय-अविरतिकः। आव. २१८, ६२०, ६४०, ४०४, अविधिभिन्ने-ऊर्ध्वफालिरूपाः पेश्यः कृतं तदृजुकभिन्नं, | १६० दशवै० ८९| गृहस्थी। ओघ. १९४| यत्पुनस्तिर्यक्बृहत्कत्तलिकाकृतं तच्च
अविरए-अविरतः, प्राणातिपातादिविरतिरहितः, विशेषण कलिकाभिन्नमेते द्वे। बृह. १७५अ।
वा तपसि रतो यो न भवति सः। भग० ३६। अविधो-कुच्छितो। निशी. २७७ अ।
अविरओ-अविरतः, न विरतः, सावदयव्यापारादनिवृत्तअविपक्कदोसा-कषायेन्द्रियनिग्रहेऽसमर्था, अकोविदा मनाः। प्रज्ञा० २६८१ वा। बृह. १४१ ।
अविरतओ-अविरतः। आव० ३९६) अविपरीतदर्शन- साम्प्रतेक्षी। सूत्र० ३८४
अविरतकायिकी-कायिकीक्रियायाः प्रथमो भेदः। अविपु(घु)हूं- अविप(घ)ष्टम्, न विस्वरं क्रोशतीव। जीवा. | मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्च। उत्क्षेपणादिलक्षणा १९४१
क्रिया कर्मबद्धनिबन्धना। आव०६११। अविप्पकड-अविप्रकटा, आनुकूल्येन प्रकृता-प्रक्रान्ता, । अविरति-अविरतिः, अब्रह्म। स्था० ३७२। अप्रत्याख्यानअथवा न विशेषेण प्रकटा अविप्रकटा। भग० ३२५) मथवा अविरतिरूपो भावः, शस्त्रम्। स्था० ४९२। अविप्पणासो- अविप्रणाशः, शाश्वतं, सिद्धानां
अविरतिः। आव. ९३। नमस्कारार्हत्वे हेतुः। आव० २६३।
अविरतिया-अविरतिका, न विदयते विरतिर्यस्याः सा। अविबंधणो-अविबन्धनः,
स्था० ३७२ अविरतिका। आव० ३९६। अविद्यमानमन्त्रादिनियन्त्रणः। उत०४७९।
अविरत्ताए-अविरक्तया विप्रियकरणे। भग. १७९। अविभागा-अविभागाः, अनभाषाः। स्था० २२२॥
अविरत्तो-अविरक्तः। औप० १३ अविभागपलिच्छेदो-अविभागपरिच्छेदः,
अविरय- अविरतः, अनिवृत्तः। प्रश्न. ३० मिथ्यादृष्टिः केवलिप्रज्ञाछेदेना-विभागम्। बृह. १५आ।
सम्यग्दृष्टिश्च। आव. ५८८ अविमणे-अविमनाः, न शून्यचित्तः, अदीनस्य दवितीयं | अविरयसम्मद्दिही-अविरतसम्यग्दृष्टिः, नाम। अन्त०२
देशविरतिरहितः सम्यग्दृष्टिः, भूतग्रामस्य चतुर्थ अविमोत्ति- अविमुक्ती, गृद्धिः। निशी० १५५अ। गुणस्थानम्। आव० ६४० अवियं- उच्छिष्टम्। बृह. २७१ आ।
अविरलं- परस्परासन्नम्। प्रश्न० ८३। अवियत्तकलं बहणावि कालेण भिक्खा न लब्भइ। | अविरलपत्तो-अविरलपत्रः। जीवा. १८७। अविरहिएदशवै. ७७
अविरहितम्-चूक्कस्खलितन्यायादपि न विरहितः, अवियद्धो-अविदाधः, अतृप्तः। (महाप्र०)
अथवा प्रदीर्घकालोपभोग्याहारस्य सकृद्-ग्रहणेऽपि अवियाइं-इत्येवमादीनद्दिश्य। आचा० ३५३।
भोगोऽनसमयं स्यादतो ग्रहणस्यापि सातत्यअवियाउरी-अप्रसविनी। आव. २१२१
प्रतिपादनार्थम्। भग. २०| अवियाणओ-अविजानन्,
अविरहिय-अविरहितः, अविमुक्तः। आव० ५३२ हिताहितप्राप्तिपरिहारशून्यमनाः। आचा०७०
अविरहो- अविरहः, सातत्येनावस्थानम्। आचा०६१|
मुनि दीपरत्नसागरजी रचित
[101]
“आगम-सागर-कोषः" [१]

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238